Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

kuṃbhayoniruvāca |
avimuktaṃ mahākṣetraṃ paranirvāṇakāraṇam |
kṣetrāṇāṃ paramaṃ kṣetraṃ maṃgalānāṃ ca maṃgalam || 1 ||
[Analyze grammar]

śmaśānānāṃ ca sarveṣāṃ śmaśānaṃ paramaṃ mahat |
pīṭhānāṃ paramaṃ pīṭhamūṣarāṇāṃ mahoṣaram || 2 ||
[Analyze grammar]

dharmābhilāṣibuddhīnāṃ dharmarāśikaraṃ param |
arthārthināṃ śikhiratha paramārtha prakāśakam || 3 ||
[Analyze grammar]

kāmināṃ kāmajananaṃ mumukṣūṇāṃ ca mokṣadam |
śrūyate yatra yatraitattatra tatra parāmṛtam || 4 ||
[Analyze grammar]

kṣetraikadeśavartinyā jñānavāpyāḥ kathāṃ parām |
śrutvemāmiti manyehaṃ gaurīhṛdayanaṃdana || 5 ||
[Analyze grammar]

aṇupramāṇamapi yā madhye kāśivikāsinī |
mahī mahīyasī jñeyā sā siddhyai na mudhā kvacit || 6 ||
[Analyze grammar]

kiyaṃti saṃti tīrthāni neha kṣoṇītale'khile |
paraṃ kāśīrajomātra tulāsāmyaṃ kva teṣvapi || 7 ||
[Analyze grammar]

kiyaṃtyo na sravaṃtyotra ratnākara mudāvahāḥ |
paraṃ svargataraṃgiṇyāḥ kāśyāṃ kā sāmyamudvahet || 8 ||
[Analyze grammar]

kiyaṃti saṃti no bhūmyāṃ mokṣakṣetrāṇi ṣaṇmukha |
paraṃ manye'vimuktasya koṭyaṃśopi na teṣvaho || 9 ||
[Analyze grammar]

gaṃgā viśveśvaraḥ kāśī jāgarti tritayaṃ yataḥ |
tatra naiḥśreyasī lakṣmīrlabhyate citramatra kim || 10 ||
[Analyze grammar]

kathameṣā trayī skaṃda prāpyate niyataṃ naraiḥ |
tiṣye yuge viśeṣeṇa nitarāṃ caṃcaleṃdriyaiḥ || 11 ||
[Analyze grammar]

tapastādṛkkva vā tiṣye tiṣye yogaḥ kva tādṛśaḥ |
kva vā vrataṃ kva vā dānaṃ tiṣye mokṣastvataḥ kutaḥ || 12 ||
[Analyze grammar]

vināpi tapasā skaṃda vināyogena ṣaṇmukha |
vinā vratairvinā dānaiḥ kāśyāṃ mokṣastvayeritaḥ || 13 ||
[Analyze grammar]

kiṃ kimācaratā skaṃda kāśī prāpyeta tadvada |
manye vinā sadācāraṃ na siddhyeyurmanorathāḥ || 14 ||
[Analyze grammar]

ācāraḥ paramo dharma ācāraḥ paramaṃ tapaḥ |
ācārādvardhate hyāyurācārātpāpasaṃkṣayaḥ || 15 ||
[Analyze grammar]

ācārameva prathamaṃ tasmādācakṣva ṣaṇmukha |
devadevo yathā prāha tavāgre tvaṃ tathā vada || 16 ||
[Analyze grammar]

skaṃda uvāca |
mitrāvaruṇajākhyāmi sadācāraṃ satāṃ hitam |
yadācarannaro nityaṃ sarvānkāmānavāpnuyāt || 17 ||
[Analyze grammar]

sthāvarāḥ kṛmayo'bjāśca pakṣiṇaḥ paśavo narāḥ |
krameṇa dhārmikāstvete hyetebhyo dhārmikāḥ surāḥ || 18 ||
[Analyze grammar]

sahasrabhāgaḥ prathamā dvitīyonukramāttathā |
sarva ete mahābhāgā yāvanmukti samāśrayāḥ || 19 ||
[Analyze grammar]

caturṇāmapi bhūtānāṃ prāṇino'tīva cottamāḥ |
prāṇibhyāmapi mune śreṣṭhāḥ sarve buddhyupajīvinaḥ || 20 ||
[Analyze grammar]

matimadbhyo narāḥ śreṣṭhāstebhyaḥ śreṣṭhāstu vāḍavāḥ |
viprebhyopi ca vidvāṃso vidvadbhyaḥ kṛtabuddhayaḥ || 21 ||
[Analyze grammar]

kṛtadhībhyopi kartāraḥ kartṛbhyo brahmatatparāḥ |
na teṣāmarcanīyo'nyastriṣu lokeṣu kuṃbhaja || 22 ||
[Analyze grammar]

anyonyamarcakāste vai tapovidyā'viśeṣataḥ |
brāhmaṇo brahmaṇā sṛṣṭaḥ sarvabhūteśvaro yataḥ || 23 ||
[Analyze grammar]

ato jagatsthitaṃ sarvaṃ brāhmaṇo'rhati nāparaḥ |
sadācāro hi sarvārho nācārādvicyutaḥ punaḥ |
tasmādvipreṇa satataṃ bhāvyamācāraśīlinā || 24 ||
[Analyze grammar]

vidveṣa rāgarahitā anutiṣṭhaṃti yaṃ mune |
vidvāṃsastaṃ sadācāraṃ dharmamūlaṃ vidurbudhāḥ || 25 ||
[Analyze grammar]

lakṣaṇaiḥ parihīnopi samyagācāratatparaḥ |
śraddhāluranasūyuśca naro jīvetsamāḥ śatama || 26 ||
[Analyze grammar]

śrutismṛtibhyāmuditaṃ sveṣu sveṣu ca karmasu |
sadācāraṃ niṣeveta dharmamūlamataṃdritaḥ || 27 ||
[Analyze grammar]

durācārarato loke garhaṇīyaḥ pumānbhavet |
vyādhibhiścābhibhūyeta sadālpāyuḥ suduḥkhabhāk || 28 ||
[Analyze grammar]

tyājyaṃ karma parādhīnaṃ kāyamātmavaśaṃ sadā |
duḥkhī yataḥ parādhīnaḥ sadaivātmavaśaḥ sukhī || 29 ||
[Analyze grammar]

yasminkarmaṇyaṃtarātmā kriyamāṇe prasīdati |
tadeva karma kartavyaṃ viparītaṃ na ca kvacit || 30 ||
[Analyze grammar]

prathamaṃ dharmasarvasvaṃ proktā yanniyamā yamāḥ |
atasteṣveva vai yatnaḥ kartavyo dharmamicchatā || 31 ||
[Analyze grammar]

satyaṃ kṣamārjavaṃ dhyānamānṛśaṃsyamahiṃsanam |
damaḥ prasādo mādhuryaṃ mṛduteti yamā daśa || 32 ||
[Analyze grammar]

śaucaṃ snānaṃ tapo dānaṃ maunejyādhyayanaṃ vratam |
upoṣaṇopastha daṃḍau daśaite niyamāḥ smṛtāḥ || 33 ||
[Analyze grammar]

kāmaṃ krodhaṃ madaṃ mohaṃ mātsaryaṃ lobhameva ca |
amūnṣaḍvai riṇo jitvā sarvatra vijayī bhavet || 34 ||
[Analyze grammar]

śanaiḥ śanaiḥ sa cinuyāddharmaṃ valmīka śṛṃgavat |
parapīḍāmakurvāṇaḥ paralokasahāyinam || 35 ||
[Analyze grammar]

dharma eva sahāyī syādamutra na paricchadaḥ |
pitṛ mātṛ suta bhrātṛ yoṣidbaṃdhujanādikaḥ || 36 ||
[Analyze grammar]

jāyate caikalaḥ prāṇī pramriyeta tathaikalaḥ |
ekalaḥ sukṛtaṃ bhuṃkte bhuṃkte duṣkṛtamekalaḥ || 37 ||
[Analyze grammar]

dehaṃ paṃcatvamāpannaṃ tyaktvā kau kāṣṭhaloṣṭhavat |
bāṃdhavā vimukhā yāṃti dharmo yāṃtamanuvrajet || 38 ||
[Analyze grammar]

kṛtī saṃcinuyāddharmaṃ tato'mutra sahāyinam |
dharmaṃ sahāyinaṃ labddhvā saṃtareddustaraṃ tamaḥ || 39 ||
[Analyze grammar]

saṃbaṃdhānācarennityamuttamairuttamaiḥ sudhīḥ |
adhamānadhamāṃstyaktvā kulamutkarṣatāṃ nayet || 40 ||
[Analyze grammar]

uttamānuttamāneva gacchanhīnāṃśca varjayan |
brāhmaṇaḥ śreṣṭhatāmeti pratyavāye na śūdratām || 41 ||
[Analyze grammar]

anadhyayanaśīlaṃ ca sadācāravilaṃghinam |
sālasaṃ ca durannādaṃ brāhmaṇaṃ bādhateṃ'takaḥ || 42 ||
[Analyze grammar]

tato'bhyasetprayatnena sadācāraṃ sadā dvijaḥ |
tīrthānyapyabhilaṣyaṃti sadācārisamāgamam || 43 ||
[Analyze grammar]

rajanīprāṃtayāmārdhaṃ bāhmaḥ samaya ucyate |
svahitaṃ ciṃtayetprājñastasmiṃścotthāya savardā || 44 ||
[Analyze grammar]

gajāsyaṃ saṃsmaredādau tata īśaṃ sahāṃbayā |
śrīraṃgaṃ śrīsametaṃ tu brahmāṇyā kamalodbhavam || 45 ||
[Analyze grammar]

iṃdrādīnsakalāndevānvasiṣṭhādīnmunīnapi |
gaṃgādyāḥ saritaḥ sarvāḥ śrīśailādyakhilāngirīn || 46 ||
[Analyze grammar]

kṣīrodādīnsamudrāṃśca mānasādi sarāṃsi ca |
vanāni naṃdanādīni dhenūḥ kāmadughādikāḥ || 47 ||
[Analyze grammar]

kalpavṛkṣādi vṛkṣāṃśca dhātūnkāṃcanamukhyataḥ |
divyastrīrurvaśīmukhyā garuḍādīnpatattriṇaḥ || 48 ||
[Analyze grammar]

nāgāśca śeṣapramukhāngajānairāvatādikān |
aśvānuccaiḥśravo mukhyānkaustubhādīnmaṇīñchubhān || 49 ||
[Analyze grammar]

smaredaruṃdhatīmukhyāḥ pativratavatīrvadhūḥ |
naimiṣādīnyaraṇyāni purīḥ kāśīpurīmukhāḥ || 50 ||
[Analyze grammar]

viśveśādīni liṃgāni vedānṛkpramukhānapi |
gāyatrīpramukhānmaṃtrānyoginaḥ sanakādikān || 51 ||
[Analyze grammar]

praṇavādimahābījaṃ nāradādīṃśca vaiṣṇavān |
śivabhaktāṃśca bāṇādīnprahlādādīndṛḍhavratān || 52 ||
[Analyze grammar]

vadānyāṃśca dadhīcyādīnhariścaṃdrādi bhūpatīn |
jananī caraṇau smṛtvā sarvatīrthottamottamau || 53 ||
[Analyze grammar]

pitaraṃ ca gurūṃścāpi hṛdi dhyātvā prasannadhīḥ |
tataścāvaśyakaṃ kartuṃ nairṛtīṃ diśamāśrayet || 54 ||
[Analyze grammar]

grāmāddhanuḥśataṃ gacchennagarācca caturguṇam |
tṛṇairācchādya vasudhāṃ śiraḥ prāvṛtya vāsasā || 55 ||
[Analyze grammar]

karṇopavītyudagvaktro divase saṃdhyayorapi |
viṇmūtre visṛjenmaunī niśāyāṃ dakṣiṇāmukhaḥ || 56 ||
[Analyze grammar]

na tiṣṭhannāpsu no vipra go vahnyanila saṃmukhaḥ |
na phālakṛṣṭe bhūbhāge na rathyāsevyabhūtale || 57 ||
[Analyze grammar]

nālokayeddiśobhāgāñjyotiścakraṃ nabhomalam |
vāmena pāṇinā śiśnaṃ dhṛtvottiṣṭhetprayatnavān || 58 ||
[Analyze grammar]

atho mṛdaṃ samādāya jaṃtukarkaravarjitām |
vihāya mūṣakotkhātāṃ śaucocchiṣṭāṃ ca nākulām || 59 ||
[Analyze grammar]

guhye dadyānmṛdaṃ caikāṃ pāyau paṃcāṃbusāṃ tarāḥ |
daśa vāmakare cāpi sapta pāṇidvaye mṛdaḥ || 60 ||
[Analyze grammar]

ekaikāṃ pādayordadyāttisraḥ pāṇyormṛdastathā |
itthaṃ śaucaṃ gṛhī kuryādgaṃdhalepakṣayāvadhi || 61 ||
[Analyze grammar]

kramāddvaiguṇyametasmādbrahmacaryādiṣu triṣu |
divāvihita śaucasya rātrāvardhaṃ samācaret || 62 ||
[Analyze grammar]

rujyardhaṃ ca tadardhaṃ ca pathi caurādi bādhite |
tadardhaṃ yoṣitāṃ cāpi susthe nyūnaṃ na kārayet || 63 ||
[Analyze grammar]

api sarvanadītoyairmṛtkūṭaiścāpi gomayaiḥ |
āpādamācaracchaucaṃ bhāvaduṣṭo na śuddhibhāk || 64 ||
[Analyze grammar]

ārdradhātrīphalonmānā mṛdaḥ śauce prakīrtitāḥ |
sarvāścāhutayopyevaṃ grāsāścāṃdrāyaṇepi ca |
prāgāsya udagāsyovā sūpaviṣṭaḥ śucau bhuvi |
upaspṛśedvihīnāyāṃ tuṣāṃgārāsthibhasmabhiḥ || 66 ||
[Analyze grammar]

anuṣṇābhiraphenābhiradbhirhṛdgābhiratvaraḥ |
brāhmaṇo brāhmatīrthena dṛṣṭipūtābhirācamet || 67 ||
[Analyze grammar]

kaṃṭhagābhirnṛpaḥ śuddhyettālugābhistathorujaḥ |
strīśūdrāvāsya saṃsparśamātreṇāpi viśuddhyataḥ || 68 ||
[Analyze grammar]

śiraḥ prāvṛtya kaṃṭhaṃ vā jale muktaśikho'pi ca |
akṣālitapadadvaṃdva ācāṃtopyaśucirmataḥ || 69 ||
[Analyze grammar]

triḥ pītvāṃbu viśuddhyarthaṃ tataḥ khāni viśodhayet |
aṃguṣṭhamūladeśena dvirdviroṣṭhādharau spṛśet || 70 ||
[Analyze grammar]

aṃgulībhistribhiḥ paścātpunarāsyaṃ spṛśetsudhīḥ |
tarjanyaṃguṣṭhakoṭyā ca ghrāṇaraṃdhre punaḥ punaḥ || 71 ||
[Analyze grammar]

aṃguṣṭhānāmikāgrābhyāṃ cakṣuḥ śrotre punaḥ punaḥ |
kaniṣṭhāṃguṣṭhayogena nābhiraṃdhramupaspṛśet || 72 ||
[Analyze grammar]

spṛṣṭvā talena hṛdayaṃ samastābhiḥ śiraḥ spṛśet |
aṃgulyagraistathā skaṃdhau sāṃbu sarvatra saṃspṛśet || 73 ||
[Analyze grammar]

ācāṃtaḥ punarācāmetkṛte rathyopasarpaṇe |
snātvā bhuktvā payaḥ pītvā prāraṃbhe śubhakarmaṇām || 74 ||
[Analyze grammar]

suptvā vāsaḥ parīdhāya tathā dṛṣṭvāpyamaṃgalam |
pramādādaśuciṃ spṛṣṭvā dvirācāṃtaḥ śucirbhavet || 75 ||
[Analyze grammar]

atho mukhaviśuddhyarthaṃ gṛhṇīyāddaṃtadhāvanam |
ācāṃtopyaśuciryasmādakṛtvā daṃtadhāvanam || 76 ||
[Analyze grammar]

pratipaddarśaṣaṣṭhīṣu navamyāṃ ravivāsare |
daṃtānāṃ kāṣṭhasaṃyogo dahedāsaptamaṃ kulam || 77 ||
[Analyze grammar]

alābhe daṃtakāṣṭhānāṃ niṣiddhe vātha vāsare |
gaṃḍūṣā dvādaśa grāhyā mukhasya pariśuddhaye || 78 ||
[Analyze grammar]

kaniṣṭhāgra parīmāṇaṃ satvacaṃ nirvraṇaṃ ṛjum |
dvādaśāṃgulamānaṃ ca sārdhaṃ syāddaṃtadhāvanam || 79 ||
[Analyze grammar]

ekaikāṃgulahrāsena varṇeṣvanyeṣu kīrtitam |
āmrāmrātaka dhātrīṇāṃ kaṃkola khadirodbhavam || 80 ||
[Analyze grammar]

śamyapāmārgakharjūrīśeluśrīparṇipīlujam |
rājādanaṃ ca nāraṃgaṃ kaṣāyakaṭukaṃṭakam || 81 ||
[Analyze grammar]

kṣīravṛkṣodbhavaṃ vāpi praśastaṃ daṃtadhāvanam |
jihvollekhanikāṃ cāpi kuryāccāpākṛtiṃ śubhām || 82 ||
[Analyze grammar]

annādyāya vyūhadhvaṃ somorājāya mā gamat |
same mukhaṃ pramārkṣyate yaśasā ca bhagena ca || 83 ||
[Analyze grammar]

āyurbalaṃ yaśo varcaḥ prajāḥ paśu vasūni ca |
brahma prajñāṃ ca medhāṃ ca tvanno dehi vanaspate || 84 ||
[Analyze grammar]

maṃtrāvetau samuccārya yaḥ kuryāddaṃtadhāvanam |
vanaspatigataḥ somastasya nityaṃ prasīdati || 85 ||
[Analyze grammar]

mukhe paryuṣite yasmādbhavedaśucibhāgnaraḥ |
tataḥ kuryātprayatnena śuddhyarthaṃ daṃtadhāvanam || 86 ||
[Analyze grammar]

upavāsepi no duṣyeddaṃtadhāvanamaṃjanam |
gaṃdhālaṃkārasadvastrapuṣpamālānulepanam || 87 ||
[Analyze grammar]

prātaḥsaṃdhyāṃ tataḥ kuryāddaṃtadhāvanapūrvikām |
prātaḥsnānaṃ caritvā ca śuddhe tīrthe viśeṣataḥ || 88 ||
[Analyze grammar]

prātaḥsnānādyataḥśuddhyetkāyoyaṃ malinaḥ sadā |
chidrito navabhiśchidraiḥ sravatyeva divāniśam || 89 ||
[Analyze grammar]

utsāha medhā saubhāgya rūpa saṃpatpravartakam |
manaḥ prasannatāhetuḥ prātaḥsnānaṃ praśasyate || 90 ||
[Analyze grammar]

prasveda lālādyāklinno nidrādhīno yato naraḥ |
prātaḥsnānāttatorhaḥ syānmaṃtrastotrajapādiṣu || 91 ||
[Analyze grammar]

prātaḥprātastu yatsnānaṃ saṃjāte cāruṇodaye |
prājāpatyasamaṃ prāhustanmahāghavighātakṛt || 92 ||
[Analyze grammar]

prātaḥsnānaṃ haretpāpamalakṣmīṃ glānimeva ca |
aśucitvaṃ ca duḥsvapnaṃ tuṣṭiṃ puṣṭiṃ prayacchati || 93 ||
[Analyze grammar]

nopasarpaṃti vai duṣṭāḥ prātaḥsnāyijana kvacit |
dṛṣṭādṛṣṭaphalaṃ yasmātprātaḥsnānaṃ samācaret || 94 ||
[Analyze grammar]

prasaṃgataḥ snānavidhiṃ vakṣyāmi kalaśodbhava |
vidhisnānaṃ yataḥ prāhuḥ snānācchataguṇottaram || 95 ||
[Analyze grammar]

viśuddhāṃ mṛdamādāya barhīṃṣi tila gomayam |
śucau deśe paristhāpya tvācamya snānamācaret || 96 ||
[Analyze grammar]

upagrahī baddhaśikho jalamadhye samāviśet |
uruṃ hīti maṃtreṇa toyamāvartya sṛṣṭitaḥ || 97 ||
[Analyze grammar]

ye te śataṃ tato japtvā toyasyāmaṃtraṇāya ca |
sumitriyā no maṃtreṇa pūrvaṃ kṛtvā jalāṃjalim |
kṣipeddveṣyaṃ samuddiśya japandurmitriyā iti || 98 ||
[Analyze grammar]

idaṃ viṣṇurimaṃ japtvā liṃpedaṃgāni mṛtsnayā |
mṛdaikayā śiraḥ kṣālya dvābhyāṃ nābhestathopari || 99 ||
[Analyze grammar]

nābheradhastu tisṛbhiḥ pādau ṣaḍbhirviśodhayet |
majjetpravāhābhimukha āpo asmānimaṃ japan || 100 ||
[Analyze grammar]

udidābhyaḥ śuciriti maṃtra unmajjane mataḥ |
mānastoka imaṃ japtvā liṃpedgātrāṇi gomayaiḥ || 1 ||
[Analyze grammar]

imaṃ me varuṇetyādi maṃtraḥ svātmābhiṣecanam |
tattvāyāmi tathātvannaḥ satvaṃ naścāpyuduttamam || 2 ||
[Analyze grammar]

dhāmnodhāmnastathā māpo mauṣadhīriti saṃjapet |
yadāhuraghnyā muṃcaṃtu meti cāvabhṛtheti ca || 3 ||
[Analyze grammar]

abdaivatā ime maṃtrāḥ proktāḥ svātmābhiṣecane |
praṇavena tato vipro mahāvyāhṛtibhistataḥ || 4 ||
[Analyze grammar]

ātmānaṃ pāvayedvidvāngāyatryā ca tataḥ kṛtī |
āpo hiṣṭheti tisṛbhiḥ pratyṛcaṃ pāvanaṃ smṛtam || 5 ||
[Analyze grammar]

etepi pāvanā maṃtrā idamāpo haviṣmatīḥ |
devīrāpa apo devā drupadādiva saṃjñakāḥ || 6 ||
[Analyze grammar]

śanno devīrapodevīstathāpāṃrasamityapi |
punaṃtu meti ca nava pāvamānyaḥ prakīrtitāḥ || 7 ||
[Analyze grammar]

tato'ghamarṣaṇaṃ japtvā drupadāṃ ca tato japet |
prāṇāyāmaṃ ca vidhivadathavāṃtarjale japet || 8 ||
[Analyze grammar]

praṇavaṃ trirjapedvāpi viṣṇuṃ vā saṃsmaretsudhīḥ |
snātvetthaṃ vastramāpīḍya gṛhṇīyāddhautavāsasī |
ācamya ca tataḥ kuryātprātaḥsaṃdhyāṃ kuśānvitām |
yo na saṃdhyāmupāsīta brāhmaṇo hi viśeṣataḥ || 110 ||
[Analyze grammar]

sa jīvanneva śūdrastu mṛtaḥ śvā jāyate dhruvam |
saṃdhyāhīno'śucirnityamanarhaḥ sarvakarmasu || 11 ||
[Analyze grammar]

yadanyatkurute karma na tasya phalabhāgbhavet |
praṇavaṃ prāgdiśi smṛtvā tato dattvā kuśāsanam || 12 ||
[Analyze grammar]

catuḥsraktirimaṃ maṃtraṃ paṭhitvā nānyadṛṅmanāḥ || 13 ||
[Analyze grammar]

prāṅmukho baddhacūḍo vāpyupaviṣṭa udaṅmukhaḥ |
pradakṣiṇaṃ svamabhyukṣya prāṇāyāmaṃ samācaret || 14 ||
[Analyze grammar]

gāyatrīṃ śirasā sārdhaṃṃ saptavyāhṛtipūrvikām |
trirjapetsadaśoṃkāraḥ prāṇāyāmoyamucyate || 15 ||
[Analyze grammar]

prāṇāyāmāṃścaranvipro niyateṃdriya mānasaḥ |
ahorātrakṛtaiḥ pāpairmukto bhavati tatkṣaṇāt || 16 ||
[Analyze grammar]

daśadvādaśa saṃkhyā vā prāṇāyāmāḥ kṛtā yadi |
niyamya mānasaṃ tena tadā taptaṃ mahattapaḥ || 17 ||
[Analyze grammar]

savyāhṛti praṇavakāḥ prāṇāyāmāstu ṣoḍaśa |
api bhrūṇahanaṃ māsātpunaṃtyaharahaḥ kṛtāḥ || 18 ||
[Analyze grammar]

yathā pārthivadhātūnāṃ dahyaṃte dhamanānmalāḥ |
tatheṃdriyaiḥ kṛtā doṣā jvālyaṃte prāṇasaṃyamāt || 19 ||
[Analyze grammar]

ekaṃ saṃbhojya vidhivadbrāhmaṇaṃ yatphalaṃ labhet |
prāṇāyāmairdvādaśabhistatphalaṃ śraddhayāpyate || 120 ||
[Analyze grammar]

vedādi vāṅmayaṃ sarvaṃ praṇave yatpratiṣṭhitam |
tataḥ praṇavamabhyasyedvedādiṃ vedajāpakaḥ || 21 ||
[Analyze grammar]

praṇave nityayuktasya saptasu vyāhṛtiṣvapi |
tripadāyāṃ tu gāyatryāṃ na bhayaṃ jāyate kvacit || 22 ||
[Analyze grammar]

ekākṣaraṃ paraṃ brahma prāṇāyāmaḥ paraṃ tapaḥ |
gāyatryāstu paraṃ nāsti pāvanaṃ kalaśodbhava || 23 ||
[Analyze grammar]

karmaṇā manasā vācā yadrātrau kurutetvagham |
uttiṣṭhanpūrvasaṃdhyāyāṃ prāṇāyāmairviśodhayet || 24 ||
[Analyze grammar]

yadahnā kurute pāpaṃ manovākkāyakarmabhiḥ |
āsīnaḥ paścimāṃ saṃdhyāṃ tatprāṇāyāmato haret || 25 ||
[Analyze grammar]

pūrvāṃ saṃdhyāṃ japaṃstiṣṭhetsāvitrīmārkadarśanāt |
paścimāṃ tu samāsīnaḥ samyagṛkṣavibhāvanāt || 26 ||
[Analyze grammar]

pūrvāṃ saṃdhyāṃ japaṃstiṣṭhannaiśameno vyapohati |
paścimāṃ tu samāsīno malaṃ haṃti divākṛtam || 27 ||
[Analyze grammar]

nopatiṣṭhettu yaḥ pūrvāṃ nopāste yastu paścimām |
sa śūdravadbahiṣkāryaḥ sarvasmāddvijakarmaṇaḥ || 28 ||
[Analyze grammar]

apāṃ samīpamāsādya nityakarma samācaret |
gāyatrīmapyadhīyīta gatvāraṇyaṃ samāhitaḥ || 29 ||
[Analyze grammar]

gṛhādbahuguṇā yasmātsaṃdhyā bahirupāsitā |
gāyatryabhyāsamātropi varaṃ vipro jiteṃdriyaḥ || 130 ||
[Analyze grammar]

trivedyapi ca no mānyaḥ sarvabhuksarvavikrayī |
savitā devatā yasyā mukhamagnistripācca yā || 31 ||
[Analyze grammar]

viśvāmitre ṛṣiśchaṃdo gāyatrī sā viśiṣyate |
gāyatrīmuṣasi dhyāyellohitāṃ brahmadaivatām || 32 ||
[Analyze grammar]

haṃsārūḍhāmaṣṭavarṣāṃ raktasraganulepanām |
ṛksvarūpāmabhayadāmakṣamālāvalaṃbinīm || 33 ||
[Analyze grammar]

vyāsarṣiṇā stūyamānāṃ chaṃdasānuṣṭubhāyutām |
etaddhyānāduṣardevyā naiśameno vyapohati || 34 ||
[Analyze grammar]

sūryaśceti ca maṃtreṇa syādācamanamuttamam |
āpohiṣṭheti tisṛbhirmārjanaṃ tu tataścaret || 35 ||
[Analyze grammar]

bhūmau śirasi cākāśa ākāśe bhuvi mastake |
mastake ca tathākāśe bhūmau ca navadhā kṣipet || 36 ||
[Analyze grammar]

bhūmiśabdena caraṇāvākāśaṃ hṛdayaṃ smṛtam |
śirasyeva śiraḥ śabdo mārjanajñairudāhṛtaḥ || 37 ||
[Analyze grammar]

vāruṇādapi cāgneyādvāyavyādapi caiṃdrataḥ |
maṃtrasnānādapi paraṃ brāhmaṃ snānamidaṃ param || 38 ||
[Analyze grammar]

brāhmasnānena yaḥ snātaḥ sa bāhyābhyaṃtare śuciḥ |
sarvatra cārhatāmeti devapūjādikarmaṇi || 39 ||
[Analyze grammar]

naktaṃ dinaṃ nimajjyāpsu kaivartāḥ kimu pāvanāḥ |
śataśopi tathā snātā na śuddhā bhāvadūṣitā || 140 ||
[Analyze grammar]

aṃtaḥkaraṇaśuddhā ye tānvibhūtiḥ pavitrayet |
kiṃ pāvanāḥ prakīrtyaṃte rāsabhā bhasmadhūsarāḥ || 41 ||
[Analyze grammar]

sa snātaḥ sarvatīrtheṣu sa sarvamalavarjitaḥ |
tena kratuśatairiṣṭaṃ ceto yasyeha nirmalam || 42 ||
[Analyze grammar]

tadeva nirmalaṃ ceto yathāsyāttanmune śṛṇu |
viśveśaścetprasannaḥ syāttadā syānnānyathā kvacit || 43 ||
[Analyze grammar]

tasmāccetoviśuddhyarthaṃ kāśīnāthaṃ samāśrayet |
tadāśrayeṇa niyataṃ saṃkṣīyaṃte manomalāḥ || 44 ||
[Analyze grammar]

saṃkṣīṇamāna sa malo viśveśānu grahātparāt |
idaṃ śarīramutsṛjya paraṃ brahmādhigacchati || 45 ||
[Analyze grammar]

viśveśānugrahe hetuḥ sadācāro mato nṛṇām |
śrutismṛtibhyāmuditaṃ tasmāttamanu saṃśrayet || 46 ||
[Analyze grammar]

drupadāṃ tu tato japtvā jalamādāya pāṇinā |
kuryādṛtaṃ ca maṃtreṇa vidhijñastvaghamarṣaṇam || 47 ||
[Analyze grammar]

nimajjyāpsu ca yo vidvāñjapettriraghamarṣaṇam |
yathāśvamedhāvabhṛthastasya syāttattathā dhruvam || 48 ||
[Analyze grammar]

jale vāpi sthale vāpi yaḥ kuyārdaghamaṣarṇam |
tasyāghaugho vinaśyeta yathā sūryodaye tamaḥ || 49 ||
[Analyze grammar]

imaṃ maṃtraṃ tataścoktvā kuryādācamanaṃ dvijaḥ |
ācāryāḥ kecidicchaṃti śākhābhedena cāpare || 150 ||
[Analyze grammar]

aṃtaścarasi bhūteṣu guhāyāṃ viśvatomukhaḥ |
tvaṃ yajñastvaṃ vaṣaṭkāra āpo jyotīraso'mṛtam || 51 ||
[Analyze grammar]

gāyatrīṃ śirasā hīnāṃ mahāvyāhṛtipūrvikām |
praṇavādyāṃ japaṃstiṣṭhankṣipedaṃbhoṃjali trayam || 52 ||
[Analyze grammar]

tena vajrodakenāśu maṃdehā nāma rākṣasāḥ |
sūryārayaḥ pralīyaṃte śailā vajrahatā iva || 53 ||
[Analyze grammar]

vivasvataḥ sahāyārthaṃ yo dvijo nāṃjalitrayam |
kṣipenmaṃdehanāśāya sopi maṃdehatāṃ vrajet || 54 ||
[Analyze grammar]

prātastāvajjapaṃstiṣṭhedyāvatsūryasya darśanam |
upaviṣṭo japetsāyamṛkṣāṇāmāvilokanāt || 55 ||
[Analyze grammar]

kālalopo na kartavyo dvijena svahitepsunā |
ardhodayāsta samaye tasmādvajrodakaṃ kṣipet || 56 ||
[Analyze grammar]

vidhināpi kṛtā saṃdhyā kālātītā'phalā bhavet |
ayameva hi dṛṣṭāṃto vaṃdhyā strī maithunaṃ yathā || 57 ||
[Analyze grammar]

jalaṃ vāmakare kṛtvā yāsaṃdhyā caritā dvijaiḥ |
vṛṣalī sā parijñeyā rakṣogaṇa mudāvahā || 58 ||
[Analyze grammar]

udvayaṃ tamudutyaṃ ca citraṃ deveti tatparam |
taccakṣurityupasthānamaṃtrā bradhnasya siddhidāḥ || 59 ||
[Analyze grammar]

sahasrakṛtvo gāyatryāḥ śatakṛtvothavā punaḥ |
daśakṛtvotha devyaiva kuryātsaurīmupasthitim || 160 ||
[Analyze grammar]

sahasraparamāṃ devīṃ śatamadhyāṃ daśāvarām |
gāyatrīṃ yo japedvipro na sa pāpaiḥ pralipyate || 61 ||
[Analyze grammar]

vibhrāḍityanuvākaṃ vā sūktaṃ vā pauruṣaṃ japet |
śivasaṃkalpamathavā brāhmaṇaṃ maṃḍalaṃ tu vā || 62 ||
[Analyze grammar]

etāni copasthānāni raviprītikarāṇi ca |
raktacaṃdanamiśrādbhirakṣataiḥ kusumaiḥ kuśaiḥ || 63 ||
[Analyze grammar]

vedoktairāgamoktairvā maṃtrairarghaṃ pradāpayet |
arcitaḥ savitā yena tena trailokyamarcitam || 64 ||
[Analyze grammar]

arcitaḥ savitā sūte sutānpaśu vasūni ca |
vyādhīnhareddadātyāyuḥ pūrayedvāṃchitānyapi || 65 ||
[Analyze grammar]

ayaṃ hi rudra ādityo harireṣa divākaraḥ |
ravirhiraṇyagarbhosau trayīrūpoyamaryamā || 66 ||
[Analyze grammar]

ravestu toṣaṇāttuṣṭā brahmaviṣṇumaheśvarāḥ |
iṃdrādayokhilā devā marīcyādyā maharṣayaḥ || 67 ||
[Analyze grammar]

mānavā manumukhyāśca somapādyāḥ pitāmahāḥ |
raverarcāṃ vidhāyetthaṃ tatastarpaṇamārabhet || 68 ||
[Analyze grammar]

darbhānagarbhānādāya nava sapta ca paṃca vā |
sāgrānsamūlānacchinnāndvijo dakṣiṇapāṇinā || 69 ||
[Analyze grammar]

anvārabdhena savyena tarpayetṣaḍvināyakān |
brahmādīnakhilāndevānmarīcyādīṃstathā munīn || 170 ||
[Analyze grammar]

caṃdanāgurukastūrī gaṃdhavatkusumairapi |
tarpayecchucibhistoyaistṛpyaṃtviti samuccaran || 71 ||
[Analyze grammar]

sanakādīnmanuṣyāṃśca nivītī tarpayedyavaiḥ |
aṃguṣṭhadvayamadhye tu kṛtvā darbhānṛjūndvijaḥ || 72 ||
[Analyze grammar]

kavyavāḍanalādīṃśca pitṝndivyānpratarpayet |
prācīnāvītiko darbhairdviguṇaistilamiśritaiḥ || 73 ||
[Analyze grammar]

ravau śukre trayodaśyāṃ saptamyāṃ niśi saṃdhyayoḥ |
śreyorthī brāhmaṇo jātu na kuryāttilatarpaṇam || 74 ||
[Analyze grammar]

yadi kuryāttataḥ kuryācchuklaireva tilaiḥ kṛtī |
caturdaśa yamānpaścāttarpayennāma uccaran || 75 ||
[Analyze grammar]

tataḥ svagotramuccārya tarpayetsvapitṝnmudā |
savyajānunipātena pitṛtīrthena vāgyataḥ || 76 ||
[Analyze grammar]

ekaikamaṃjaliṃ devā dvau dvau tu sanakādikāḥ |
pitarastrīnpravāṃchaṃti striya ekaikamaṃjalim || 77 ||
[Analyze grammar]

aṃgulyagre bhaveddaivamārṣamaṃguli mūlagam |
brāhmamaṃguṣṭhamūle tu pāṇimadhye prajāpateḥ || 78 ||
[Analyze grammar]

madhyeṃguṣṭhapradeśinyoḥ pitryaṃ tīrthaṃ pracakṣate |
navarcamuccaranvidvānvidadhyātpitṛtarpaṇam || 79 ||
[Analyze grammar]

udīratāmagiṃrasa āyaṃtuna itīṣyate |
ūrjaṃ vahaṃtī pitṛbhyaḥ svadhāyibhyastataḥ paṭhet || 180 ||
[Analyze grammar]

ye ceha pitarastadvanmadhuvātā iti tṛcam |
namo vaḥ pitaraścoktvā paṭhansiṃcejjalaṃ bhuvi || 81 ||
[Analyze grammar]

ābrahmastaṃbaparyaṃtaṃ devarṣipitṛmānavāḥ |
tṛpyaṃtu pitaraḥ sarve mātṛmātāmahādayaḥ || 82 ||
[Analyze grammar]

atītakulakoṭīnāṃ saptadvīpa nivāsinām |
ābrahmabhuvanāllokādidamastu tilodakam || 63 ||
[Analyze grammar]

ye cāsmākaṃ kule jātā aputrā gotriṇo mṛtāḥ |
sarve te tṛptimāyāṃtu vastraniṣpīḍanodakaiḥ || 84 ||
[Analyze grammar]

agnikāryaṃ tataḥ kṛtvā vedābhyāsaṃ tataścaret |
śrutyabhyāsaḥ paṃcadhā syātsvīkārorthavicāraṇam || 85 ||
[Analyze grammar]

abhyāsaśca japaścāpi śiṣyebhyaḥ pratipādanam |
labdhasya pratipālārthamalabdhasya ca labdhaye || 86 ||
[Analyze grammar]

dātāraṃ samupeyādvai svagurutvaṃ ca vardhayet |
prātaḥkṛtyamidaṃ proktaṃ dvijātīnāṃ dvijottama || 87 ||
[Analyze grammar]

athavā prātarutthāya kṛtvāvaśyakameva ca |
śaucācamanamādāya bhakṣayeddaṃtadhāvanam || 88 ||
[Analyze grammar]

viśodhya sarvagātrāṇi prātaḥsaṃdhyāṃ samācaret |
vedārthānadhigacchecca śāstrāṇi vividhānyapi || 89 ||
[Analyze grammar]

adhyāpayecchucīñśiṣyānhitānmedhāsamanvitān |
upeyādīśvaraṃ caiva yogakṣemādi siddhaye || 190 ||
[Analyze grammar]

tato madhyāhnasiddhyarthaṃ pūrvoktaṃ snānamācaret |
snātvā mādhyāhnikā saṃdhyāmupāsīta vicakṣaṇaḥ || 91 ||
[Analyze grammar]

navayauvanabhinnāṃgīṃ śuddhasphaṭikanirmalām |
triṣṭupchaṃdaḥ samāyuktāṃ sāvitrīṃ rudradaivatām || 92 ||
[Analyze grammar]

kaśyaparṣisamāyuktāṃ yajurvedasvarūpiṇīm |
tryakṣarāṃ vṛṣabhārūḍhāṃ bhaktābhayakarāṃ parām || 93 ||
[Analyze grammar]

devatāṃ paripūjyātha naityikaṃ vidhimācaret |
pacanāgniṃ samujjvālya vaiśvadevaṃ samācaret || 94 ||
[Analyze grammar]

niṣpāvānkodravānmāṣānkalāyāṃścaṇakāṃstyajet |
tailapakvaṃ ca pakvānnaṃ sarvaṃ lavaṇayuktyajet || 95 ||
[Analyze grammar]

āḍhakīśca masūrāṃśca vartulānvaraṭāṃstathā |
bhuktaśeṣaṃ paryuṣitaṃ vaiśvadeve vivarjayet || 96 ||
[Analyze grammar]

darbhapāṇiḥ samācamya prāṇāyāmaṃ vidhāya ca |
pṛṣṭho divīti maṃtreṇa paryukṣaṇamathācaret || 97 ||
[Analyze grammar]

pradakṣiṇaṃ ca paryukṣya triḥparistīrya vai kuśān |
eṣo ha deva maṃtreṇa kuryādvahniṃ susaṃmukham || 98 ||
[Analyze grammar]

vaiśvānaraṃ samabhyarcya sājyapuṣpākṣatairatha |
bhūrādyāścāhutīstisraḥ svāhāṃtāḥ praṇavādikāḥ || 99 ||
[Analyze grammar]

oṃbhūrbhuvaḥsvaḥsvāheti vipro dadyāttathāhutim |
tathā devakṛtasyādyā juhuyācca ṣaḍāhutīḥ || 200 ||
[Analyze grammar]

yamāya tūṣṇīmekāṃ ca tathā sviṣṭakṛtīdvayam |
viśvebhyaścāpi devebhyo bhūmau dadyāttato balim || 1 ||
[Analyze grammar]

sarvebhyaścāpi bhūtebhyo namo dadyāttaduttare |
taddakṣiṇe pitṛbhyaśca prācīnāvītiko dadet || 2 ||
[Analyze grammar]

nirṇejanodakānnaṃ caiśānyāṃ vai yakṣmaṇe'rpayet |
tato brahmādi devebhyo namo dadyāttaduttare || 3 ||
[Analyze grammar]

nivītī sanakādibhyaḥ pitṛbhyastvapasavyavān |
haṃtaḥ ṣoḍaśabhirgrāsaścaturbhiḥ puṣkalaṃ smṛtam || 4 ||
[Analyze grammar]

grāsamātrābhavedbhikṣā gṛhasthasukṛtapradā |
adhvagaḥ kṣīṇavṛttiśca vidyārthī gurupoṣakaḥ || 5 ||
[Analyze grammar]

yatiśca brahmacārī ca ṣaḍete dharmabhikṣukāḥ |
atithiḥ pathiko jñeyo 'nūcānaḥ śrutipāragaḥ || 6 ||
[Analyze grammar]

mānyāvetau gṛhasthānāṃ brahmalokamabhīpsatām |
api śvapāke śuni vā naivānnaṃ niṣphalaṃ bhavet || 7 ||
[Analyze grammar]

annārthini samāyāte pātrāpātraṃ na ciṃtayet |
śunāṃ ca patitānāṃ ca śvapacāṃ pāparogiṇām || 8 ||
[Analyze grammar]

kākānāṃ ca kṛmīṇāṃ ca bahirannaṃ kiredbhuvi |
aiṃdravāruṇavāyavyāḥ saumyā vai nairṛtāśca ye || 9 ||
[Analyze grammar]

pratigṛhṇaṃtvimaṃ piṃḍaṃ kākā bhūmau mayārpitam |
dvau śvānau śyāmaśabalau vaivasvatakulodbhavau || 210 ||
[Analyze grammar]

tābhyāṃ piṃḍaṃ pradāsyāmi syātāmetāvahiṃsakau |
devā manuṣyāḥ paśavo rakṣo yakṣoragāḥ khagāḥ || 11 ||
[Analyze grammar]

daityāḥ siddhāḥ piśācāśca pretā bhūtāśca dānavāḥ |
tṛṇāni taravaścāpi maddattānnābhilāṣukāḥ || 12 ||
[Analyze grammar]

kṛmi kīṭa pataṃgādyāḥ karmabaddhā bubhukṣitāḥ |
tṛptyarthamannaṃ hi mayā dattaṃ teṣāṃ mudestu vai || 13 ||
[Analyze grammar]

itthaṃ bhūtabaliṃ dattvā kālaṃ godohamātrakam |
pratīkṣyātithimāyāṃtaṃ viśedbhojyagṛhaṃ tataḥ || 14 ||
[Analyze grammar]

adattvā vāyasabaliṃ nityaśrāddhaṃ samācaret |
nityaśrāddhe svasāmarthyāttrīndvāvekamathāpi vā || 15 ||
[Analyze grammar]

bhojayetpitṛyajñārthaṃ dadyāduddhṛtya durbalaḥ |
nityaśrāddhaṃ daivahīnaṃ niyamādivivarjitam || 16 ||
[Analyze grammar]

dakṣiṇārahitaṃ tvetaddātṛbhoktṛ vratojjhitam |
pitṛyajñaṃ vidhāyetthaṃ svasthabuddhiranāturaḥ || 17 ||
[Analyze grammar]

aduṣṭāsanamadhyāsya bhuṃjīta śiśubhiḥ saha |
sugaṃdhiḥ sumanāḥ sragvī śucivāso dvayānvitaḥ || 18 ||
[Analyze grammar]

prāgāsya udagāsyo vā bhuṃjīta pitṛsevitam || 19 ||
[Analyze grammar]

vidhāyānnamanagnaṃ tadupariṣṭādadhastathā |
āpośanavidhānena kṛtvāśnīyātsudhīrdvijaḥ || 220 ||
[Analyze grammar]

pradadyādbhuvaḥpataye bhuvanapataye tathā |
bhūtānāṃpataye svāhetyuktvā bhūmau balitrayam || 21 ||
[Analyze grammar]

sakṛccāpa upaspṛśya prāṇādyāhutipaṃcakam |
dadyājjaṭharakuṃḍāgnau darbhapāṇiḥ prasannadhīḥ || 22 ||
[Analyze grammar]

darbhapāṇistu yo bhuṃkte tasya doṣo na vidyate |
keśakīṭādi saṃbhūtastadaśnīyātsadarbhakaḥ || 23 ||
[Analyze grammar]

yāvadrucyannamaśnīyānna brūyāttadguṇāguṇān |
bhuṃjate pitarastāvadyāvannoktā guṇāguṇāḥ || 24 ||
[Analyze grammar]

ato maunena yo bhuṃkte sa bhuṃkte kevalāmṛtam |
anupīya tataḥ kṣīraṃ takraṃ pānīyameva vā || 25 ||
[Analyze grammar]

amṛtāpidhānamasītyevaṃ prāśyodakaṃ sakṛt |
pītaśeṣaṃ kṣipedbhūmau toyaṃ maṃtramimaṃ paṭhan || 26 ||
[Analyze grammar]

aprakṣālitahastasya dakṣiṇāṃguṣṭhamūlataḥ |
raurave'puṇyanilaye padmārbudanivāsinām || 27 ||
[Analyze grammar]

ucchiṣṭodakamicchūnāmakṣayyamupatiṣṭhatām || 28 ||
[Analyze grammar]

punarācamya medhāvī śucirbhūtvā prayatnataḥ |
hastenodakamādāya maṃtrametamudīrayet || 29 ||
[Analyze grammar]

aṃguṣṭhamātraḥ puruṣastvaṃguṣṭhaṃ ca samāśritaḥ |
īśaḥ sarvasya jagataḥ prabhuḥ prīṇāti viśvabhuk || 230 ||
[Analyze grammar]

ityannaṃ parisaṃkalpya prakṣālya caraṇau karau |
tatonnapariṇāmārthaṃ maṃtrānetānudīrayet || 31 ||
[Analyze grammar]

agnirāpyāyayandhātūnpārthivānpavaneritaḥ |
dattāvakāśo nabhasā jarayatvastu me sukham || 32 ||
[Analyze grammar]

prāṇāpānasamānānāmudānavyānayostathā |
annapuṣṭikaraṃ cāstu mamāstvavyāhataṃ sukham || 33 ||
[Analyze grammar]

samudro vaḍavāgniśca bradhno bradhnasyanaṃdanaḥ |
mayābhyavahṛtaṃ yattadaśeṣaṃ jarayaṃtvime || 34 ||
[Analyze grammar]

mukhaśuddhiṃ tataḥ kṛtvā purāṇaśravaṇādibhiḥ |
ativāhya divāśeṣaṃ tataḥ saṃdhyāṃ samārabhet || 35 ||
[Analyze grammar]

gṛhe goṣṭhe nadītīre saṃdhyā daśaguṇā kramāt |
saṃbhede syācchataguṇā hyanaṃtā śivasannidhau || 36 ||
[Analyze grammar]

upāsitā bahiḥ saṃdhyā divāmaithunapātakam |
śamayedanṛtoktāghaṃ madyagaṃdhajameva ca || 37 ||
[Analyze grammar]

sāmavedasvarūpāṃ ca vasiṣṭharṣi samāyutām |
kṛṣṇāṃgīṃ kṛṣṇavasanāṃ manākskhalita yauvanām || 38 ||
[Analyze grammar]

sarasvatīṃ tārkṣyayānāṃ vighnaghnīṃ viṣṇudaivatām |
jagatīcchaṃdasā yuktāṃ dhyāyedekākṣarāṃ parām || 39 ||
[Analyze grammar]

agniśceti ca maṃtreṇa vidhāyācamane sudhīḥ |
paścimāsyo japettāvadyāvannakṣatradarśanam || 240 ||
[Analyze grammar]

atithiṃ sāyamāyāṃtamapivāgbhūtṛṇodakaiḥ |
saṃbhāvya parikalpyetthaṃ niśaḥprākpraharaṃ sudhīḥ || 41 ||
[Analyze grammar]

itthaṃ divākarma kṛtvā śruteḥ paṭhanapāṭhanaiḥ |
ekakāṣṭhamayīṃ śayyāṃ nātitṛptotha saṃviśet || 42 ||
[Analyze grammar]

uddeśataḥ samākhyāto hyeṣa nityatamo vidhiḥ |
itthaṃ samācaranvipro nāvasīdati karhicit || 243 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāharasryāṃ saṃhitāyāṃ caturthe kāśīkhaṃḍe pūrvārddhe sadācāro nāma paṃcatriṃśo'dhyāyaḥ || 35 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 35

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: