Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

umovāca |
kiṃcitpraṣṭumanā nātha svasaṃdehāpanuttaye |
vada khedo yadi na te trikālajñānakovida || 1 ||
[Analyze grammar]

tadā bhagīratho rājā kva kva bhāgīrathī tadā |
yadā viṣṇustapastepe cakrapuṣkariṇī taṭe || 2 ||
[Analyze grammar]

śiva uvāca |
saṃdeho'tra na kartavyo viśālākṣi sadāmale |
śrutau smṛtau purāṇeṣu kālatrayamudīryate || 3 ||
[Analyze grammar]

bhūtaṃ bhāvi bhavaccāpi saṃśayaṃ mā vṛthā kṛthāḥ |
ityuktvā punarāheśo gaṃgāmāhātmyamuttamam || 4 ||
[Analyze grammar]

agastya uvāca |
pārvatīnaṃdana punardyunadyāḥ parito vada |
mahimokto harau yadvaddevadevena vai tadā || 5 ||
[Analyze grammar]

skaṃda uvāca |
muna'tra maitrāvaruṇe yathā devena bhāṣitam |
śuṇu tripathagāminyā māhātmyaṃ pātakāpaham || 6 ||
[Analyze grammar]

trisrotasaṃ samāsādya sakṛtpiṃḍāndadāti yaḥ |
uddhṛtāḥ pitarastena bhavāṃbhodhestilodakaiḥ || 7 ||
[Analyze grammar]

yāvaṃtaśca tilā martyairgṛhītā pitṛkarmaṇi |
tāvadvarṣasahasrāṇi pitaraḥ svargavāsinaḥ || 8 ||
[Analyze grammar]

devāḥ sapitaro yasmādgaṃgāyāṃ sarvadā sthitāḥ |
āvāhanaṃ visargaṃ ca teṣāṃ tatra tato nahi || 9 ||
[Analyze grammar]

pitṛvaṃśe mṛtā ye ca mātṛvaṃśe tathaiva ca |
guru śvaśura baṃdhūnāṃ ye cānye bāṃdhavā mṛtāḥ || 10 ||
[Analyze grammar]

ajātadaṃtā ye kecidye ca garbhe prapīḍitāḥ |
agnividyuccorahatā vyāghradaṃṣṭribhireva ca || 11 ||
[Analyze grammar]

udbaṃdhana mṛtā ye ca patitā ātmaghātakāḥ |
ātmavikrayiṇaścorā ye tathā'yājyayājakāḥ || 12 ||
[Analyze grammar]

rasavikrayiṇo ye ca ye cānye pāparogiṇaḥ |
agnidā garadāścaiva goghnāścaiva svavaṃśajāḥ || 13 ||
[Analyze grammar]

asipatravane ye ca kuṃbhīpāke ca ye gatāḥ |
rauravepyaṃdhatāmisre kālasūtre ca ye gatāḥ || 14 ||
[Analyze grammar]

jātyaṃtarasahasreṣu bhrāmyaṃte ye svakarmabhiḥ |
ye tu pakṣimṛgādīnāṃ kīṭavṛkṣādi vīrudhām || 15 ||
[Analyze grammar]

yoniṃ gatāstvasaṃkhyātāḥ saṃkhyātānāmaśobhanāḥ |
prāpitā yamalokaṃ tu sughorairyamakiṃkaraiḥ || 16 ||
[Analyze grammar]

ye'bāṃdhavā bāṃdhavā vā ye'nyajanmani bāṃdhavāḥ |
yepi cājñātanāmāno ye cāputrāḥ svagotrajāḥ || 17 ||
[Analyze grammar]

viṣeṇa ca mṛtā vai ye ye vai śṛṃgibhirāhatāḥ |
kṛtaghnāśca gurughnāśca ye ca mitradruhastathā || 18 ||
[Analyze grammar]

strī bālaghātakā ye ca ye ca viśvāsaghātakāḥ |
asatyahiṃsāniratā sadā pāparatāśca ye || 19 ||
[Analyze grammar]

aśvavikrayiṇo ye ca paradravyaharāśca ye |
anāthāḥ kṛpaṇā dīnā mānuṣyaṃ prāptumakṣamāḥ || 20 ||
[Analyze grammar]

tarpitā jāhnavītoyairnareṇa vidhinā sakṛt |
prayāṃti svargatiṃ tepi svargiṇo muktimāpnuyuḥ || 21 ||
[Analyze grammar]

etānmaṃtrānsamuccārya yaḥ kuryātpitṛtarpaṇam |
śrāddhaṃ piṃḍapradānaṃ ca sa vidhijña ihocyate || 22 ||
[Analyze grammar]

kāmapradāni tīrthāni trailokye yāni kānicit |
tāni sarvāṇi sevaṃte kāśyāmuttaravāhinīm || 23 ||
[Analyze grammar]

svaḥsiṃdhuḥ sarvataḥ puṇyā brahmahatyāpahāriṇī |
kāśyāṃ viśeṣato viṣṇo yatra cottaravāhinī || 24 ||
[Analyze grammar]

gāyaṃti gāthāmetāṃ vai daivarṣipitarogaṇāḥ |
api dṛggocarā naḥ syātkāśyāmuttaravāhinī || 25 ||
[Analyze grammar]

yatratyāmṛtasaṃtṛptāstāpatritayavarjitāḥ |
syāma tvamṛtamevāddhā viśvanāthaprasādataḥ || 26 ||
[Analyze grammar]

gaṃgaiva kevalā muktyai nirṇītā parito hare |
avimukte viśeṣeṇa mamādhiṣṭhānagauravāt || 27 ||
[Analyze grammar]

jñātvā kaliyugaṃ ghoraṃ gaṃgābhaktiḥ sugopitā |
na viṃdatiṃ janā gaṃgāṃ muktimāgairkadāyikām || 28 ||
[Analyze grammar]

anekajanmaniyutaṃ bhrāmyamāṇastu yoniṣu |
nirvṛtiṃ prāpnuyātkotra jāhnavībhajanaṃ vinā || 29 ||
[Analyze grammar]

narāṇāmalpabuddhīnāmeno vikṣiptacetasām |
gaṃgeva paramaṃ viṣṇo bheṣajaṃ bhavarogiṇām || 30 ||
[Analyze grammar]

khaṃḍasphuṭitasaṃskāraṃ gaṃgātīre karoti yaḥ |
mama loke ciraṃ kālaṃ tasyākṣaya sukhaṃ hare || 31 ||
[Analyze grammar]

gaṃtumuddiśya yo gaṃgāṃ parārthasvārthameva vā |
na gacchati paraṃ mohātsa patetpitṛbhiḥ saha || 32 ||
[Analyze grammar]

sarvāṇi yeṣāṃ gāṃgeyaistoyaiḥ kṛtyāni dehinām |
bhūmisthā api te martyā amartyā eva vai hare || 33 ||
[Analyze grammar]

caramepi vayobhāge svaḥsiṃdhuṃ yo niṣevate |
kṛtvāpyenāṃsi bahuśaḥ sopi yāyācchubhāṃ gatim || 34 ||
[Analyze grammar]

yāvadasthi manuṣyāṇāṃ gaṃgātoyeṣu tiṣṭhati |
tāvadabdasahasrāṇi svargaloke mahīyate || 35 ||
[Analyze grammar]

viṣṇuruvāca |
devadevajagannātha jagatāṃ hitakṛtprabho |
kīkasaṃ cetpateddaivāddurvṛttasya durātmanaḥ || 36 ||
[Analyze grammar]

jale dyunadyā niṣpāpe kathaṃ tasya parā gatiḥ |
apamṛtyu vipannasya tadīśa vinivedyatām || 37 ||
[Analyze grammar]

maheśvara uvāca |
atrārthe kathayiṣyāmi purāvṛttamadhokṣaja |
śṛṇuṣvaikamanā viṣṇo vāhīkasya dvijanmanaḥ || 38 ||
[Analyze grammar]

purā kaliṃgaviṣaye dvijo lavaṇavikrayī |
saṃdhyāsnānavihīnaśca vedākṣaravivarjitaḥ || 39 ||
[Analyze grammar]

vāhīko nāmato yajñasūtramātraparigrahaḥ |
parigrahaśca tasyāsītkauviṃdī vidhavā navā || 40 ||
[Analyze grammar]

durbhikṣapīḍitenātha vṛṣalīpatinā vinā |
prāṇādhāraṃ tadā tena deśāddeśāṃtaraṃ yayau || 41 ||
[Analyze grammar]

madhye'tha daṃḍakāraṇyaṃ kṣutkṣāmaḥ saṃgavarjitaḥ |
vyāghreṇa ghātitastatra naramāṃsapriyeṇa saḥ || 42 ||
[Analyze grammar]

tasya vāmapadaṃ gṛdhro gṛhītvodapatattataḥ |
māṃsāśinā'nya gṛdhreṇa tasya yuddhamabhūddivi || 43 ||
[Analyze grammar]

gṛdhrayorāmiṣaṃ gṛdhnvoḥ parasparajayaiṣiṇoḥ |
avāpatatpādagulphaṃ kaṃkacaṃcupuṭāttadā || 44 ||
[Analyze grammar]

tasya vāhīka viprasya vyāghravyāpāditasya ha |
madhye gaṃgaṃ daivayogādapataddvaṃdvakāriṇoḥ || 45 ||
[Analyze grammar]

yadaiva hatavāndvīpī taṃ vāhīkamaraṇyagam |
tasminneva kṣaṇe baddhaḥ sa pāśaiḥ krūrakiṃkaraiḥ || 46 ||
[Analyze grammar]

kaśābhirghātitotyaṃtamārābhiḥ paritoditaḥ |
vamanrudhiramāsyena nītastaiḥ sa yamāgrataḥ || 47 ||
[Analyze grammar]

āpṛcchi dharmarājena citraguptotha māpate |
dharmādharmaṃ vicāryāsya kathayāśu dvijanmanaḥ || 48 ||
[Analyze grammar]

vaivasvatena pṛṣṭotha citragupto vicitradhīḥ |
sarvadā sarvajaṃtūnāṃ veditā sarvakarmaṇām || 49 ||
[Analyze grammar]

jagāda yamunābaṃdhuṃ vāhīkasya dvijanmanaḥ |
janmakarmadinārabhya durvṛttasya śubhetaram || 50 ||
[Analyze grammar]

citragupta uvāca |
garbhādhānādikaṃ karma prākkṛtaṃ nāsya kenacit |
jātakarmakṛtaṃ nāsya pitrā'jñānavatā hare || 51 ||
[Analyze grammar]

garbhainaḥ śamane hetuḥ samastāyuḥ sukhapradam |
ekādaśehni nāmāsya na kṛtaṃ vidhipūrvakam || 52 ||
[Analyze grammar]

khyātaḥ syādyena vidhinā sarvatra vidhipāvanam |
nākārṣīnnirgamaṃ cāsya caturthe māsi maṃdadhīḥ || 53 ||
[Analyze grammar]

janakaḥ śubhatithyādau videśagamanāpaham |
ṣaṣṭhe'nnaprāśanaṃmāsi na kṛtaṃ vidhipūrvakam || 54 ||
[Analyze grammar]

sarvadā miṣṭamaśnāti karmaṇā yena bhāskare |
na cūḍākaraṇaṃ cāsya kṛtamabde yathākulam || 55 ||
[Analyze grammar]

karmaṇā yena keśāḥ syuḥ snigdhāḥ kusumavarṣiṇaḥ |
nākāri karṇavedhosya janitrā samaye śubhe || 56 ||
[Analyze grammar]

suvarṇagrāhiṇau yena karṇau syātāṃ ca suśrutī |
mauṃjībaṃdhopyabhūdasya vyatītebde'ṣṭame hare |
brahmacaryābhivṛddhyai yo brahmagrahaṇahetukaḥ || 57 ||
[Analyze grammar]

mauṃjīmokṣaṇavārtāpi kṛtā nāsya januḥkṛtā |
gārhasthyaṃ prāpyate yasmātkarmaṇo'naṃtaraṃ varam || 58 ||
[Analyze grammar]

yathākathaṃcidūḍhā'tha patnī tyaktakulādhvagā |
vṛṣalīpatinā tena paradārāpahāriṇā || 59 ||
[Analyze grammar]

ārabhya paṃcamādvarṣātparasvasyāpahārakaḥ |
abhūdeṣa durācāro durodaraparāyaṇaḥ || 60 ||
[Analyze grammar]

rumāyāṃ vasatā'nena hatāgaurekavārṣikī |
ekadā dṛḍhadaṃḍena lihaṃtī lavaṇaṃ mṛtā || 61 ||
[Analyze grammar]

jananīṃ pādapātena bahuśo'sāvatāḍayat |
kadācidapi no vākyaṃ pituḥ kṛtamanena vai || 62 ||
[Analyze grammar]

viṣaṃ bhakṣitavāneṣa bahuśaḥ kalahapriyaḥ |
janopatāpaśīlosau kṛtodaravidāraṇaḥ || 53 ||
[Analyze grammar]

dhattūrakaravīrādi bahudhopaviṣāṇi ca |
krīḍākalahamātreṇa bhakṣayaccaiṣa durmatiḥ || 64 ||
[Analyze grammar]

dagdhosāvagninā saure śvabhiśca kavalīkṛtaḥ |
śṛṃgibhiḥ paritaḥ proto viṣāṇāgrairasau bahu || 65 ||
[Analyze grammar]

daṃdaśūkairbhṛśaṃ daṣṭo duṣṭaḥ śiṣṭairvigarhitaḥ |
kāṣṭheṣṭaloṣṭaiḥ pāpiṣṭhaḥ kṛtāniṣṭaḥ sadātmanaḥ || 66 ||
[Analyze grammar]

āsphālitaṃ śironenāsakṛccāpi durātmanā |
yadarcyate sadā sadbhiruttamāṃgamanekadhā || 67 ||
[Analyze grammar]

asau hi brāhmaṇo maṃdo gāyatrīmapivedana |
kāmato matsyamāṃsāni jagdhānyetena durdhiyā || 68 ||
[Analyze grammar]

ātmārthaṃ pāyasamasau paryapākṣīdanekadhā |
lākṣālavaṇamāṃsānāṃ sapayodadhisarpiṣām || 69 ||
[Analyze grammar]

viṣalohāyudhānāṃ ca dāsīgovājināmapi |
vikretā'sau sadā mūḍhastathā vai keśacarmaṇām || 70 ||
[Analyze grammar]

śūdrānna paripuṣṭāṃgaḥ parvaṇyahani maithunī |
parāṅmukho daivapitryakarmaṇyeṣa durātmavān || 71 ||
[Analyze grammar]

pakṣiṇo ghātitānena mṛgāścāpi paraḥ śatam |
akāraṇa drumacchedī sadā nirdayamānasaḥ || 72 ||
[Analyze grammar]

udvegajanako nityaṃ nijabaṃdhujaneṣvapi |
asatyavādī satataṃ sadā hiṃsāparāyaṇaḥ || 72 ||
[Analyze grammar]

adattadānaḥ piśunaḥ śiśnodaraparāyaṇaḥ |
kiṃ bahūktena ravija sākṣātpātaka mūrtimān || 74 ||
[Analyze grammar]

rauravepyaṃdhatāmisre kuṃbhīpāke'tiraurave |
kālasūtre kṛmibhuji pūyaśoṇitakardame || 75 ||
[Analyze grammar]

asipatravane ghore yaṃtrapīḍe sudaṃṣṭrake |
adhomukhe pūtigaṃdhe viṣṭhāgartteṣvabhojane || 76 ||
[Analyze grammar]

sūcībhedye'tha saṃdaṃśe lālāpe kṣuradhārake |
pratyekaṃ narake tveṣa pātyatāṃ kalpasaṃkhyayā || 77 ||
[Analyze grammar]

dharmarājaḥ samākarṇya citraguptamukhāditi |
nirbhartsya taṃ durācāraṃ kiṃkarānādideśa ha || 78 ||
[Analyze grammar]

bhrū saṃjñayā hṛtairnītaḥ sa baddhvā nirayālayam |
ākraṃdarāvo yatroccaiḥ pāpināṃ romaharṣaṇaḥ || 79 ||
[Analyze grammar]

īśvara uvāca |
yātanāsvatitīvrāsu vāhīke saṃsthite tadā |
tatkālapuṇyaphalade gāṅgeyāṃbhasi nirmale || 80 ||
[Analyze grammar]

patitaṃ taddhi gṛdhrāsyādvāhīkasya dvijanmanaḥ |
hare vimānaṃ tatkālamāpannaṃ surasadmataḥ || 81 ||
[Analyze grammar]

ghaṃṭāvalaṃbitaṃ divyaṃ divyastrīśatasaṃkulam |
āruhya devayānaṃ sa divyaveṣadharo dvijaḥ || 82 ||
[Analyze grammar]

vījyamāno'psarovṛṃdairdivyagaṃdhānulepanaḥ |
jagāma svargabhuvanaṃ gaṃgāsthipatanāddhare || 83 ||
[Analyze grammar]

skaṃda uvāca |
vastuśaktivicāroyamadbhutaḥ kopi kuṃbhaja |
dravarūpeṇa kāpyeṣā śaktiḥ sādāśivī parā || 84 ||
[Analyze grammar]

karuṇāmṛtapūrṇena devadevena śaṃbhunā |
eṣā pravartitā gaṃgā jagaduddharaṇāya vai || 85 ||
[Analyze grammar]

yathānyāḥ sarito loke vāripūrṇāḥ sahasraśaḥ |
tathaiṣānānumaṃtavyā sadbhistripathagāminī || 86 ||
[Analyze grammar]

śrutyakṣarāṇi niścitya kāruṇyācchaṃbhunā mune |
nirmitā taddravaireṣā gaṃgā gaṃgādhareṇa vai || 87 ||
[Analyze grammar]

yogopaniṣadāmetaṃ sāramākṛṣya śaṃkaraḥ |
kṛpayā sarvajaṃtūnāṃ cakāra saritāṃ varām || 88 ||
[Analyze grammar]

akalānidhayo rātryo vipuṣpāścaiva pādapāḥ |
yathā tathaiva te deśā yatra nāstyamarāpagā || 89 ||
[Analyze grammar]

anayāḥ saṃpado yadvanmakhā yadvadadakṣiṇāḥ |
tadvaddeśā diśaḥ sarvā hīnā gaṃgāṃbhasā hare || 90 ||
[Analyze grammar]

vyomāṃgaṇamanarkaṃ ca nakte'dīpaṃ yathā gṛhama |
avedā brāhmaṇā yadvadgaṃgāhīnāstathā diśaḥ || 91 ||
[Analyze grammar]

cāṃdrāyaṇasahasraṃ tu yaḥ kuryāddehaśodhanam |
gaṃgāmṛtaṃ pibedyastu tayorgaṃgābupo'dhikaḥ || 92 ||
[Analyze grammar]

pādenaikena yastiṣṭhetsahasraṃ śaradāṃ śatam |
abdaṃ gaṃgāṃbupo yastu tayorgaṃgāṃbupo'dhikaḥ || 93 ||
[Analyze grammar]

avākchirāḥ pralaṃbedyaḥ śatasaṃvatsarānnaraḥ |
bhīṣmasūvālukātalpaśayastasmādvaro hare || 94 ||
[Analyze grammar]

pāpatāpābhitaptānāṃ bhūtānāmiha jāhvavī |
pāpatāpaharā yadvadgaṃgā nānyattathā kalau || 95 ||
[Analyze grammar]

tārkṣyavīkṣaṇamātreṇa phaṇinau nirviṣā yathā |
niṣprabhāṇi tathenāṃsi bhāgīrathyavalokanāt || 96 ||
[Analyze grammar]

gaṃgātaṭodbhavāṃ mṛtsnāṃ yo maulau bibhṛyānnaraḥ |
bibharti so'rkabiṃbaṃ vai tamonāśāya niścitam || 97 ||
[Analyze grammar]

vyasanairabhibhūtasya dhanahīnasya pāpinaḥ |
gaṃgaiva kevalaṃ tasya gatiruktā na cānyathā || 98 ||
[Analyze grammar]

śrutābhilaṣitā dṛṣṭā spṛṣṭā pītā'vagāhitā |
puṃsāṃ vaṃśadvayaṃ gaṃgā tārayennātra saṃśayaḥ || 99 ||
[Analyze grammar]

kīrtanāddarśanātsparśādgaṃgāpānāvagāhanāt |
daśottaraguṇā jñeyā puṇyāpuṇyarddhināśayoḥ || 100 ||
[Analyze grammar]

na sutairna ca vā vittairnānyenāpi sukarmaṇā |
tatphalaṃ prāpyate martye gaṃgāmāpya yadāpyate || 1 ||
[Analyze grammar]

jātyaṃdhāḥ paṃgavaste vai jīvaṃtopyatha te mṛtāḥ |
samarthā api ye gaṃgāṃ na snāyurmokṣagarbhiṇīm || 2 ||
[Analyze grammar]

śrutiṃ niśāmaya hare gaṃgāmāhātmyabhāṣiṇīm |
viniścitārthāṃ yāṃ śrutvā śrayedgaṃgāṃ narottamaḥ || 3 ||
[Analyze grammar]

irāvatīṃ madhumatīṃ payasvinīmamṛtarūpāmūrjasvatīm |
tridivaprasūtāṃ gaṃgāṃ śritāsastridivaṃ vrajaṃti || 4 ||
[Analyze grammar]

ṛṣijuṣṭāṃ viṣṇupadīṃ purāṇāṃ supuṇyadhārāṃ manasā hi loke |
sarvātmanā jāhnavīṃ ye prapannāste brahmaṇaḥ sadanaṃ saṃprayāṃti || 5 ||
[Analyze grammar]

lokānimānnayati yā jananīva putrānsvargaṃ sadā sarvaguṇopapannā |
sthānamiṣṭaṃ brāhmamabhīpsamānairgaṃgā sadaivātmavaśairupāsyā || 6 ||
[Analyze grammar]

usrairjuṣṭāmiṣatīṃ viśvarūpāmirāvatīṃ janayitrīṃ guhasya |
śiṣṭaiḥ sevyāmamṛtāṃ brahmakāṃtāṃ gaṃgāṃ śrayedātmaviśuddhikāmaḥ || 7 ||
[Analyze grammar]

gaṃgāyāṃ tu naraḥ snātvā brahmacārī samāhitaḥ |
vidhūtapāpo bhavati vājapeyaṃ ca viṃdati || 8 ||
[Analyze grammar]

aśubhaiḥ karmabhirgrastānmajjamānānmahārṇave |
patato niraye gaṃgā saṃśritānuddharetsadā || 9 ||
[Analyze grammar]

brahmalokastu lokānāṃ sarveṣāmuttamo yathā |
saritāṃ sarasāṃ vāpi variṣṭhā jāhnavī tathā || 110 ||
[Analyze grammar]

anyatra samyaksaṃkalpya tapaḥ kṛtvā samā trayam |
yatphalaṃ tadbhavedbhaktyā gaṃgāyāṃ ghaṭikā'rdhataḥ || 11 ||
[Analyze grammar]

svargasthasya na sā prītirbhuṃjataḥ sukhamakṣayam |
yā syādgaṃgātaṭe puṃsāṃ rātrau caṃdrodaye sati || 12 ||
[Analyze grammar]

jarārogābhipannaṃ tu kuṇapaṃ jāhnavī jale |
dhairyeṇa tṛṇavattyaktvā praviśedamarāvatīm || 13 ||
[Analyze grammar]

vāryoghaiḥ satataṃ yasyāḥ plāvyate śaśimaṃḍalam |
bhūyodhikatarāṃ śobhāṃ bibharti tadahaḥ kṣaye || 14 ||
[Analyze grammar]

āhutasya jale yasyāḥ sadyo naśyaṃti pātakam |
mahataḥ śreyasaḥ prāptistatkṣaṇādeva jāyate || 15 ||
[Analyze grammar]

pitṛbhyaḥ śraddhayā yatra dattāstvāpaḥ svavaṃśajaiḥ |
prayacchaṃti parāṃ tṛptiṃ śaradāṃ trayamacyuta || 16 ||
[Analyze grammar]

tārayetkṣitiyānmartyānadhaḥsthāṃśca sarīsṛpān |
svarge svargasado viṣṇorgaṃ gā tripathagā tataḥ || 17 ||
[Analyze grammar]

tīrthānāmuttamaṃ tīrthaṃ saritāmuttamā sarit |
svargadā sarvajaṃtūnāṃ mahāpātakināmapi || 18 ||
[Analyze grammar]

adhyuṣṭāḥ koṭayo viṣṇo saṃti tīrthāni sarvataḥ |
divi bhuvyaṃtarikṣe ca jāhnavyāṃ tāni kṛtsnaśaḥ || 19 ||
[Analyze grammar]

jñātvājñātvā ca gaṃgāyāṃ yaḥ paṃcatvamavāpnuyāt |
anātmaghātī svargī syānnarakānsa na paśyati || 120 ||
[Analyze grammar]

gaṃgaiva sarvatīrthāni gaṃgaiva ca tapovanam |
gaṃgaiva siddhikṣetraṃ hi nātra kāryā vicāraṇā || 21 ||
[Analyze grammar]

yatra kāmaphalā vṛkṣā mahī yatra hiraṇmayī |
jāhnavī snāyinastatra nivasaṃti ghaṭodbhava || 22 ||
[Analyze grammar]

dhenuṃ bhāgīrathī tīre suśīlāṃ ca payasvinīm |
vāsoratnairalaṃkṛtvā brāhmaṇāya dadāti yaḥ || 23 ||
[Analyze grammar]

yāvaṃti tasyā lomāni mune tatsaṃtaterapi |
tāvadvarṣasahasrāṇi sa svargasukhabhugbhavet || 124 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ caturthe kāśīkhaṃḍe pūrvārddhe gaṃgāmahimānāmāṣṭāviṃśatitamo'dhyāya || 28 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 28

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: