Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

śivaśarmovāca |
satyalokeśvara vidhe sarveṣāṃ prapitāmaha |
kiṃcidvijñaptukāmosmi na bhayādvaktumutsahe || 1 ||
[Analyze grammar]

brahmovāca |
yattvaṃ praṣṭumanā vipra jñātaṃ te tanmanogatam |
pipṛcchiṣustvaṃ nirvāṇaṃ gaṇau tatkathayiṣyataḥ || 2 ||
[Analyze grammar]

netayorviṣṇugaṇayoragocaramihāsti hi |
sarvametau vijānīto yatkiṃcidbrahmago lake || 3 ||
[Analyze grammar]

ityuktvā satkṛtāste vai brahmaṇā bhagavadgaṇāḥ |
praṇamya lokakartāraṃ te'pi hṛṣṭāḥ pratasthire || 4 ||
[Analyze grammar]

punaḥ svayānamāruhya vaikuṃṭhamabhito yayuḥ |
gacchatāpi punastatra dvijenāpṛcchitau gaṇau || 5 ||
[Analyze grammar]

śivaśarmovāca |
kiyaddūre vayaṃ prāptā gaṃtavyaṃ ca kiyatpunaḥ |
pṛcchāmyanyacca vāṃ bhadrau brūtaṃ prītyā tadapyaho || 6 ||
[Analyze grammar]

kāṃcyavaṃtī dvāravatī kāśyayodhyā ca paṃcamī |
māyāpurī ca mathurā puryaḥ sapta vimuktidāḥ || 7 ||
[Analyze grammar]

vihāya ṣaṭpurīścānyāḥ kāśyāmevapratiṣṭhitā |
muktirviśvasṛjā tatkiṃ mama muktirna saṃprati || 8 ||
[Analyze grammar]

iti sarvaṃ mama puraḥ prasādādvaktumarhatam |
iti tadvākyamākarṇya gaṇāvūcaturādarāt || 9 ||
[Analyze grammar]

gaṇāvūcatuḥ |
yathārthaṃ kathayāvaste yatpṛṣṭaṃ bhavatānagha |
viṣṇuprasādājjānīvo bhūtaṃbhāvibhavattathā || 10 ||
[Analyze grammar]

viprāvabhāsate yāvatkiraṇaiḥ puṣpavaṃtayoḥ |
tāvatībhūḥ samuddiṣṭā sasamudrādri kānanā || 11 ||
[Analyze grammar]

viyacca tāvadupari vistāraparimaṃḍalam |
yojanānāṃ ca niyute bhūmerbhānurvyavasthitaḥ || 12 ||
[Analyze grammar]

bhānoḥ sakāśādupari lakṣe lakṣyaḥ kṣapākaraḥ |
nakṣatradhaṃ ḍalaṃ somāllakṣayojanamucchritam || 13 ||
[Analyze grammar]

uḍumaṃḍalataḥ saumya upariṣṭāddvilakṣataḥ |
dvilakṣe tu budhācchukraḥ śukrādbhaumo dvilakṣake || 14 ||
[Analyze grammar]

māheyādupariṣṭācca surejyo niyutadvaye |
dvilakṣayojanotsedhaḥ saurirdevapurohitāt || 15 ||
[Analyze grammar]

daśāyutasamucchrāyaṃ saureḥ saptarṣimaṃḍalam |
saptarṣibhyaḥ sahasrāṇāṃ śatādūrdhvaṃ dhruvasthitaḥ || 16 ||
[Analyze grammar]

pādagamyaṃ hi yatkiṃcidvastvasti dharaṇītale |
tadbhūrloka iti khyātaḥ sābdhidvīpādrikānanam || 17 ||
[Analyze grammar]

bhūrlokācca bhuvarloko bradhnāvadhirudāhṛtaḥ |
ādityādādhruvaṃ vipra svarloka iti gīyate || 18 ||
[Analyze grammar]

maharlokaḥ kṣiterūrdhvamekakoṭipramāṇataḥ |
koṭidvaye tu saṃkhyāto jano bhūrlokato janaiḥ || 19 ||
[Analyze grammar]

catuṣkoṭipramāṇastu tapoloko'sti bhūtalāt |
upariṣṭātkṣiteraṣṭau koṭayaḥ satyamīritam || 20 ||
[Analyze grammar]

satyādupari vaikuṃṭho yojanānāṃ pramāṇataḥ |
bhūrlokātparisaṃkhyātaḥ koṭiṣoḍaśasaṃmitaḥ || 21 ||
[Analyze grammar]

yatrāste śrīpatiḥ sākṣātsarveṣāmabhayapradaḥ |
tatastu ṣoḍaśaguṇaḥ kailāso'sti śivālayaḥ || 22 ||
[Analyze grammar]

pārvatyā sahitaḥ śaṃbhurgajāsya skaṃda naṃdibhiḥ |
yatra tiṣṭhati viśveśaḥ sakalaḥ sa paraḥ smūtaḥ || 23 ||
[Analyze grammar]

tasya devasya khelo'yaṃ svalīlā mūrtidhāriṇaḥ |
sa viśveśa iti khyāta stasyājñākṛdidaṃ jagat || 24 ||
[Analyze grammar]

sarveṣāṃ śāsakaścāsau tasya śāstā na cāparaḥ |
svayaṃ sṛjati bhūtāni svayaṃ pāti tathātti ca || 25 ||
[Analyze grammar]

sarvajña ekaḥ sa proktaḥ svecchādhīna viceṣṭitaḥ |
tasya pravatarkaḥ kopi nahi naiva nivartakaḥ || 26 ||
[Analyze grammar]

amūrtaṃ yatparaṃ brahma samūrtaṃ śruticoditam |
sarvavyāpi sadā nityaṃ satyaṃ dvaitavivarjitam || 27 ||
[Analyze grammar]

sarvebhyaḥ kāraṇebhyaśca parātparataraṃ param |
ānaṃdaṃ brahmaṇo rūpaṃ śrutayo yatpracakṣate || 28 ||
[Analyze grammar]

saṃvidaṃ tena yaṃ vedā viṣṇurveda na vai vidhiḥ |
yato vāco nivartaṃte hyaprāpya manasā saha || 29 ||
[Analyze grammar]

svayaṃvedyaḥ paraṃ jyotiḥ sarvasya hṛdi saṃsthitaḥ |
yogigamyastvanākhyeyo yaḥ pramāṇaikagocaraḥ || 30 ||
[Analyze grammar]

nānārūpopyarūpo yaḥ sarvagopi na gocaraḥ |
anaṃtopyaṃtaka vapuḥ sarvavitkarmavarjitaḥ || 31 ||
[Analyze grammar]

tasyedamaiśvaraṃ rūpaṃ khaṃḍacaṃdrāvataṃsakam |
tamālaśyāmalagalaṃ sphuradbhālavilocanam || 32 ||
[Analyze grammar]

lasadvāmārdhanārīkaṃ kṛtaśeṣaśubhāṃgadam |
gaṃgātaraṃgasatsaṃga sadādhautajaṭātaṭam || 33 ||
[Analyze grammar]

smarāṃgarajaḥpuṃja pūjitāvayavojjvalam |
vicitragātravidhṛtamahāvyālavibhūṣaṇam || 34 ||
[Analyze grammar]

mahokṣasyaṃdanagamaṃ virutājagavāyudham |
gajājinottarāsaṃgaṃ daśārdhavadanaṃ śubham || 35 ||
[Analyze grammar]

uttrāsita mahāmṛtyu mahābalagaṇāvṛtam |
śaraṇārthikṛtatrāṇaṃ nata nirvāṇakāraṇam |
manorathapathātītaṃ varadānaparāyaṇam || 36 ||
[Analyze grammar]

tasya tattvasvarūpasya rūpātītasya bho dvija |
parāvare rudrarūpe sarvevyāpyāvatiṣṭhata || 37 ||
[Analyze grammar]

nirākāropi sākāraḥ śiva eva hi kāraṇama |
muktaye bhuktaye vāpi na śivānmokṣado paraḥ || 38 ||
[Analyze grammar]

yathā tenākhilaṃ hyetatpārvatīpatisātkṛtama |
idaṃ carācaraṃ sarvaṃ dṛśyādṛśyamarūpiṇā || 39 ||
[Analyze grammar]

tathā mṛḍānīkāṃtena viṣṇusādakhilaṃjagata |
vidhāya krīḍyate vipra nityaṃ svacchaṃda līlayā || 40 ||
[Analyze grammar]

yathāśivastathā viṣṇuryathāviṣṇustathā śivaḥ |
aṃtaraṃ śivaviṣṇvośca manāgapi na vidyate || 41 ||
[Analyze grammar]

āhūya pūrvaṃ brahmādīnsamastāndevatāgaṇān |
vidyādharoragādīṃśca siddhagaṃdharvacāraṇān || 42 ||
[Analyze grammar]

nijasiṃhāsanasamaṃ kṛtvā siṃhāsanaṃ śubham |
upaveśya hariṃ tatra cchatraṃ kṛtvā manoharam || 43 ||
[Analyze grammar]

ślakṣṇaṃ koṭiśalākaṃ ca viśvakarmavinirmitam |
pāṃḍuraṃ ratnadaṃḍaṃ ca sthūlamuktāvalaṃbitam || 44 ||
[Analyze grammar]

kalaśena vicitreṇa hyupariṣṭādvirājitam |
sahasrayojanāyāmaṃ sarvaratnamayaṃ śubham || 45 ||
[Analyze grammar]

paṭṭasūtramayairamyaiścāmaraiśca pariṣkṛtam |
rājābhiṣekayogyaiśca dravyaiḥ sarvauṣadhādibhiḥ || 46 ||
[Analyze grammar]

pratyakṣatīrthapāthobhiḥ paṃcakuṃbhairmanoharaiḥ |
siddhārthākṣatadūrvābhirmaṃtraiḥ svayamupasthitaiḥ || 47 ||
[Analyze grammar]

devānāṃ ca tatharṣīṇāṃ siddhānāṃ phaṇināmapi |
ānīya maṃgalakarāḥ kanyāḥ ṣoḍaśaṣoḍaśa || 48 ||
[Analyze grammar]

vīṇāmṛdaṃgābjabherī maru ḍiṃḍimajharjharaiḥ |
ānakaiḥ kāṃsyatālādyai rvādyairlalitagāyanaiḥ || 49 ||
[Analyze grammar]

brahmaghoṣamahārāvairāpūritanabhoṃgaṇe |
śubhe tithau śubhe lagne tārācaṃdrabalānvite || 50 ||
[Analyze grammar]

ābaddhamukuṭaṃ ramyaṃ kṛtakautukamaṃgalam |
mṛḍānīkṛtaśṛṃgāraṃ suśriyā suśriyāyutam || 51 ||
[Analyze grammar]

abhiṣicya maheśena svayaṃ brahmāṃḍamaṃḍape |
dattaṃ samastamaiśvaryaṃ yannijaṃ nānyagāmi ca || 52 ||
[Analyze grammar]

tatastuṣṭāva deveśaḥ pramathaiḥ saha śārṅgiṇam |
brahmāṇaṃ lokakartāramuvāca ca vacastvidam || 53 ||
[Analyze grammar]

mama vaṃdyastvayaṃ viṣṇuḥ praṇamatvamamuṃ harim |
ityuktvātha svayaṃ rudro nanāma garuḍadhvajam || 54 ||
[Analyze grammar]

tato gaṇeśvaraiḥ sarvaiṃrbrahmaṇā ca marudgaṇaiḥ |
yogibhiḥ sanakādyaiśca siddhairdevarṣibhistathā || 55 ||
[Analyze grammar]

vidyādharaiḥ sagaṃdharvairyakṣarakṣopsarogaṇaiḥ |
guhyakaiścāraṇairbhūtaiḥ śeṣa vāsuki takṣakaiḥ || 56 ||
[Analyze grammar]

patatribhiḥ kiṃnaraiśca sarvaiḥ sthāvarajaṃgamaiḥ |
tato jayajayetyuktvā namostviti namostviti || 57 ||
[Analyze grammar]

tatoharirmaheśena saṃsadi dyusadāṃ tadā |
etairmahāravai ramyaiścānarci paramārciṣā || 58 ||
[Analyze grammar]

tvaṃ kartā sarvabhūtānāṃ pātā hartā tvameva ca |
tvameva jagatāṃ pūjyastvameva jagadīśvaraḥ || 59 ||
[Analyze grammar]

dātā dharmārthakāmānāṃ śāstā durnayakāriṇām |
ajeyastvaṃ ca saṃgrāme mamāpi hi bhaviṣyasi || 60 ||
[Analyze grammar]

icchāśaktiḥ kriyāśaktirjñānaśaktistathottamā |
śaktitrayamidaṃ viṣṇo gṛhāṇa prāpitaṃ mayā || 61 ||
[Analyze grammar]

tvaddveṣṭāro hare nūnaṃ mayā śāsyāḥ prayatnataḥ |
tvadbhaktānāṃ mayā viṣṇo deyaṃ nirvāṇamuttamam || 62 ||
[Analyze grammar]

māyāṃ cāpi gṛhāṇemāṃ duṣpraṇodyāṃ surāsuraiḥ |
yayā saṃmohitaṃ viśvamakiṃcijjñaṃ bhaviṣyati || 63 ||
[Analyze grammar]

vāmabāhurmadīyastvaṃ dakṣiṇosau pitāmahaḥ |
asyāpi hi vidheḥ pātā janitāpi bhaviṣyasi || 64 ||
[Analyze grammar]

vaikuṃṭhaiśvaryamāsādya hareritthaṃ haraḥ svayam |
kailāse pramathaiḥ sārdhaṃ svairaṃ krīḍatyumāpatiḥ || 65 ||
[Analyze grammar]

tadā prabhṛti devosau śārṅgadhanvā gadādharaḥ |
trailokyamakhilaṃ śāsti dānavāṃtakaro hariḥ || 66 ||
[Analyze grammar]

iti te kathitā vipra lokānāṃ ca paristhitiḥ |
idānīṃ kathayiṣyāvastavanirvāṇa kāraṇam || 67 ||
[Analyze grammar]

idaṃ tu paramākhyānaṃ śṛṇuyādyaḥ samāhitaḥ |
svarlokamabhigamyātha kāśyāṃ nirvāṇamāpnuyāt || 68 ||
[Analyze grammar]

yajñotsave vivāhe ca maṃgaleṣvakhileṣvapi |
rājyābhiṣeka samaye devasthāpanakarmaṇi || 69 ||
[Analyze grammar]

sarvādhikāradāneṣu navaveśmapraveśane |
paṭhitavyaṃ prayatnena tatkārya parisiddhaye || 70 ||
[Analyze grammar]

aputro labhate putramadhano dhanavānbhavet |
vyādhito mucyate rogādbaddho mucyeta baṃdhanāt || 71 ||
[Analyze grammar]

japyametatprayatnena satataṃ maṃgalārthinā |
amaṃgalānāṃ śamanaṃ haranārāyaṇapriyama || 72 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ caturthe kāśīkhaṃḍe pūrvārddhe caturbhujābhiṣeko nāma trayoviṃśatitamo'dhyāyaḥ || 23 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 23

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: