Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

dhruva uvāca |
namo hiraṇyagarbhāya sarvasṛṣṭividhāyine |
hiraṇyaretase tubhyaṃ suhiraṇyapradāyine || 1 ||
[Analyze grammar]

namo harasvarūpāya bhūtasaṃhārakāriṇe |
mahābhūtātmabhūtāya bhūtānāṃ pataye namaḥ || 2 ||
[Analyze grammar]

namaḥ sthitikṛte tubhyaṃ viṣṇave prabhaviṣṇave |
tṛṣṇāharāya kṛṣṇāya mahābhāra sahiṣṇave || 3 ||
[Analyze grammar]

namo daityamahāraṇya dāvavahnisvarūpiṇe |
daityadrumakuṭhārāya namaste śārṅgapāṇaye || 4 ||
[Analyze grammar]

namaḥ kaumodakīvyagra karāgrāya gadādhara |
mahādanujanāśāya namo naṃdakadhāriṇe || 5 ||
[Analyze grammar]

namaḥ śrīpataye tubhyaṃ namaścakradharāya ca |
dharādharāya vārāha rūpiṇe paramātmane || 6 ||
[Analyze grammar]

namaḥ kamalahastāya kamalāvallabhāya te |
namo matsyādirūpāya namaḥ kaustubhavakṣase || 7 ||
[Analyze grammar]

namo vedāṃtavedyāya namaḥ śrīvatsadhāriṇe |
namo guṇasvarūpāya guṇine guṇavarjite || 8 ||
[Analyze grammar]

namaste padmanābhāya pāṃcajanyadharāya ca |
vāsudeva namastubhyaṃ devakīnaṃdanāya ca || 9 ||
[Analyze grammar]

pradyumnāya namastubhyamaniruddhāya te namaḥ |
namaḥ kaṃsavināśāya namaścāṇūramardine || 10 ||
[Analyze grammar]

dāmodarahṛṣīkeśa gorvidācyutamādhava |
upeṃdrakaiṭabhā'rāte madhuhaṃtaradhokṣaja || 11 ||
[Analyze grammar]

nārāyaṇāya narakahāriṇe pāpahāriṇe |
vāmanāya namastubhyaṃ haraye śauraye namaḥ || 12 ||
[Analyze grammar]

anaṃtāya namastubhyamanaṃtaśayanāya ca |
rukmiṇīpataye tubhyaṃ rukmipramathanāya ca || 13 ||
[Analyze grammar]

caidyahaṃtre namastubhyaṃ dānavāresurāraye |
mukuṃdaparamānaṃda naṃdagopapriyāya ca || 14 ||
[Analyze grammar]

namaste puṃḍarīkākṣa danujeṃdra niṣūdine |
namo gopālarūpāya veṇuvādanakāriṇe || 15 ||
[Analyze grammar]

gopīpriyāya keśighne govardhanadharāya ca |
rāmāya raghunāthāya rāghavāya namonamaḥ || 16 ||
[Analyze grammar]

rāvaṇāre namastubhyaṃ vibhīṣaṇaśaraṇyada |
ajāya jayarūpāya raṇāṃgaṇavicakṣaṇa || 17 ||
[Analyze grammar]

kṣaṇādi kālarūpāya nānārūpāya śārṅgiṇe |
gadine cakriṇe tubhyaṃ daityacakravimardine || 18 ||
[Analyze grammar]

balāya balabhadrāya balārātipriyāya ca |
baliyajñapramathana namo bhaktavaraprada || 19 ||
[Analyze grammar]

hiraṇyakaśiporvakṣo vidāraṇa raṇapriya |
namo brahmaṇyadevāya gobrāhmaṇahitāya ca || 20 ||
[Analyze grammar]

namaste dharmarūpāya namaḥ sattvaguṇāya ca |
namaḥ sahasraśirase puruṣāya parāya ca || 21 ||
[Analyze grammar]

sahasrākṣa sahasrāṃghre sahasrakiraṇāya ca |
sahasramūrte śrīkāṃta namaste yajñapūruṣa || 22 ||
[Analyze grammar]

vedavedyasvarūpāya namo vedapriyāya ca |
vedāya vedagadine sadācārādhvagāmine || 23 ||
[Analyze grammar]

vaikuṃṭhāya namastubhyaṃ namo vaikuṃṭhavāsine |
viṣṭaraśravase tubhyaṃ namo garuḍagāmine || 24 ||
[Analyze grammar]

viṣvaksena namastubhyaṃ jaganmaya janārdana |
trivikramāya satyāya namaḥ satyapriyāya ca || 25 ||
[Analyze grammar]

keśavāya namastubhyaṃ māyine brahmāgāyine |
taporūpāya tapasāṃ namaste phaladāyine || 26 ||
[Analyze grammar]

stutyāya stutirūpāya bhaktastutiratāya ca |
namaste śrutirūpāya śrutyācāra priyāya ca || 27 ||
[Analyze grammar]

aṃḍajāya namastubhyaṃ svedajāya namostu te |
jarāyuja svarūpāya nama udbhijjarūpiṇe || 28 ||
[Analyze grammar]

devānāmiṃdrarūposi grahāṇāmasi bhānumān |
lokānāṃ satyaloko'si siṃdhūnāṃ kṣīrasāgaraḥ || 29 ||
[Analyze grammar]

surāpagā'si saritāṃ sarasāṃ mānasaṃ saraḥ |
himavānasi śailānāṃ dhenūnāṃ kāmadhugbhavān || 30 ||
[Analyze grammar]

dhātūnāṃ hāṭakamasi sphaṭikaścopaleṣvasi |
nīlotpalaṃ prasūneṣu vṛkṣeṣu tulasī bhavān || 31 ||
[Analyze grammar]

sarvapūjyaśilānāṃ vai śālagrāma śilā bhavān |
muktikṣetreṣu kāśī tvaṃ prayāgastīrthapaṃktiṣu || 32 ||
[Analyze grammar]

varṇeṣu śvetavarṇo'si dvipadāṃ brāhmaṇo bhavān |
garuḍosyaṃḍajeṣvīśa vyavahāreṣu vāgbhavān || 33 ||
[Analyze grammar]

vedeṣūpaniṣadrūpā maṃtrāṇāṃ praṇavohyasi |
akṣarāṇāmakārosi yajvanāṃ somarūpadhṛk || 34 ||
[Analyze grammar]

pratāpināmagnirasi kṣamā'si tvaṃ kṣamāvatām |
dātṝṇāmasi parjanyaḥ pavitrāṇāṃ parohyasi || 35 ||
[Analyze grammar]

cāposi sarvaśastrāṇāṃ vāto vegavatāmasi |
manosīṃdriyavargeṣu nirbhayāṇāṃ karohyasi || 36 ||
[Analyze grammar]

vyomavyāptimatāṃ tvaṃ vai paramātmā'si cātmanām |
saṃdhyopāstirbhavāndeva sarvanityeṣu karmasu || 37 ||
[Analyze grammar]

kratūnāmaśvamedhosi dānānāmabhayaṃ bhavān |
lābhānāṃ putralābhosi vasaṃtastvamṛtuṣvaho || 38 ||
[Analyze grammar]

yugānāṃ prathamosi tvaṃ tithīnāṃ tvaṃ kuhūrhyasi |
puṣyosi nakṣatragaṇe saṃkramaḥ sarvaparvasu || 39 ||
[Analyze grammar]

yogeṣu vyatipātastvaṃ tṛṇeṣu hi kuśo bhavān |
udyamānāṃ hi sarveṣāṃ nirvāṇaṃ tvamasi prabho || 40 ||
[Analyze grammar]

sarvāsāmiha buddhīnāṃ dharmabuddhirbhavānaja |
aśvatthaḥ sarvavṛkṣeṣu somavallī latāsu ca || 41 ||
[Analyze grammar]

prāṇāyāmosi sarvepu sādhaneṣu śuciṣvaho |
sarvadaḥ sarvaliṃgeṣu śrīmānviśveśvaro bhavān || 42 ||
[Analyze grammar]

mitrāṇāṃ hi kalatraṃ tvaṃ dharmastvaṃ sarvabaṃdhuṣu |
tvatto nānyajjagatyasminnārāyaṇa carācare || 43 ||
[Analyze grammar]

tvameva mātā tvaṃ tātastvaṃ sutastvaṃ mahādhanam |
tvameva saukhyasaṃpattistvamāyurjīvaneśvaraḥ || 44 ||
[Analyze grammar]

sā kathā yatra te nāma tanmano yattvadarpitam |
tatkarma yattvadarthaṃ vai tattapo yadbhavatsmṛtiḥ || 45 ||
[Analyze grammar]

taddhanaṃ dhanināṃ śuddhaṃ yattvadarthe vyayīkṛtam |
sa eva sakalaḥ kālo yasmiñjiṣṇo tvamarcyase || 46 ||
[Analyze grammar]

tāvacca jīvitaṃ śreyo yāvattvaṃ hṛdi vartase |
rogāḥ praśamamāyāṃti tvatpādodaka sevanāt || 47 ||
[Analyze grammar]

mahāpāpāni goviṃda bahujanmārjitānyapi |
sadyo vilayamāyāṃti vāsudeveti kīrtanāt || 48 ||
[Analyze grammar]

aho puṃsāṃ mahāmohastvaho puṃsāṃ pramādatā |
vāsudevamanādṛtya yadanyatra kṛtaśramāḥ || 49 ||
[Analyze grammar]

idameva hi māṃgalyamidameva dhanārjanam |
jīvitasya phalaṃ caitadyaddāmodarakīrtanam || 50 ||
[Analyze grammar]

adhokṣajātparodharmo nārtho nārāyaṇātparaḥ |
na kāmaḥ keśavādanyo nāpavargo hariṃ vinā || 51 ||
[Analyze grammar]

iyameva parā hānirupasargo yamevahi |
abhāgyaṃ paramaṃ caitadvāsudevaṃ na yatsmaret || 52 ||
[Analyze grammar]

harerārādhanaṃ puṃsāṃ kiṃ kiṃ na kurute bata |
putramitrakalatrārtha rājyasvargāpavargadam || 53 ||
[Analyze grammar]

haratyaghaṃ dhvaṃsayati vyādhīnādhīnniyacchati |
dharmaṃ vivardhayetkṣipraṃ prayacchati manoratham || 54 ||
[Analyze grammar]

bhagavaccaraṇadvaṃdvaṃ nirddvaṃdva dhyānamuttamam |
pāpināpi prasaṃgena vihitaṃ svahitaṃ param || 55 ||
[Analyze grammar]

pāpināṃ yāni pāpāni mahopapadabhāṃjyapi |
sulīnadhyānasaṃpanno nāmoccāro harerharet || 56 ||
[Analyze grammar]

pramādādapi saṃspṛṣṭo yathā'nalakaṇo dahet |
tathauṣṭhapuṭasaṃspṛṣṭa harināma haredagham || 57 ||
[Analyze grammar]

nitāṃtaṃ kamalākāṃte śāṃtacittaṃ vidhāya yaḥ |
saṃśīlayetkṣaṇaṃ nūnaṃ kamalā tatra niścalā || 58 ||
[Analyze grammar]

ayameva parodharmastvidameva paraṃ tapaḥ |
idameva paraṃ tīrthaṃ viṣṇupādāṃbu yatpibeta || 59 ||
[Analyze grammar]

tavopahāraṃ bhaktyāya sevate yajapūruṣa |
sevitastena niyataṃ puroḍāśo mahādhiyā || 60 ||
[Analyze grammar]

sa caivāvabhṛthasnātaḥ sa ca gaṃgājalāplutaḥ |
viṣṇupādodakaṃ kṛtvā śaṃkhe yaḥ snāti mānavaḥ || 61 ||
[Analyze grammar]

śālagrāma śilā yena pūjitā tulasī dalaiḥ |
sa pārijātamālābhiḥ pūjyate surasadmani || 62 ||
[Analyze grammar]

brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdro vā yadi vetaraḥ |
viṣṇubhakti samāyukto jñeyaḥ sarvottamaśca saḥ || 63 ||
[Analyze grammar]

śaṃkhacakrāṃkitatanuḥ śirasāṃ maṃjarīdharaḥ |
gopīcaṃdanaliptāṃgo dṛṣṭaścettadaghaṃ kutaḥ || 64 ||
[Analyze grammar]

pratyahaṃ dvādaśaśilāḥ śālagrāmasya yo'rcayet |
dvāravatyāḥ śilāyuktaḥ sa vaikuṃṭhe mahīyate || 65 ||
[Analyze grammar]

tulasī yasya bhavane pratyahaṃ paripūjyate |
tadgṛhaṃ nopasarpaṃti kadācidyamakiṃkarāḥ || 66 ||
[Analyze grammar]

harināmākṣaramukhaṃ bhāle gopīmṛdāṃkitam |
tulasīmālitoraskaṃ spṛśeyurnayamānugāḥ || 67 ||
[Analyze grammar]

gopīmṛttulasī śaṃkhaḥ śālagrāmaḥ sacakrakaḥ |
gṛhepi yasya paṃcaite tasya pāpabhayaṃ kuta || 68 ||
[Analyze grammar]

ye muhūrtāḥ kṣaṇā ye ca yā kāṣṭhā ye nimeṣakāḥ |
ṛte viṣṇusmṛteryātāsteṣu muṣṭo yamena saḥ || 69 ||
[Analyze grammar]

kva dvayakṣaraṃ harernāma sphuliṃgasadṛśaṃ jvaleta |
mahatī pātakānāṃ ca rāśistūlopamā kva ca || 70 ||
[Analyze grammar]

goviṃda paramānaṃdaṃ mukuṃdaṃ madhusūdanama |
tyaktvānyaṃ naiva jānāmi na bhajāmi smarāmi na || 71 ||
[Analyze grammar]

na namāmi na ca staumi na paśyāmīha cakṣuṣā |
na spṛśāmi na vāyāmi gāyāmi na na hariṃ vinā || 72 ||
[Analyze grammar]

jale sthale ca pātālepyanile cānale'cale |
vidyādharāsurasure kiṃ nare vānare nare || 73 ||
[Analyze grammar]

tṛṇestraiṇe ca pāṣāṇe tarugulmalatāsu ca |
sarvatra śyāmalatanuṃ vīkṣe śrīvatsavakṣasam || 74 ||
[Analyze grammar]

sarveṣāṃ hṛdayāvāsaḥ sākṣātsākṣī tvameva hi |
bahiraṃtarvinā tvāṃ tu nahyanyaṃ vedmi sarvagam || 75 ||
[Analyze grammar]

ityuktvā virarāmāsau śivaśarmandhruvastadā |
devopi bhagavānviṣṇustamuvāca prasannadṛk || 76 ||
[Analyze grammar]

śrībhagavānuvāca |
api bāla viśālākṣa dhruva dhruvamate'nagha |
parijñāto mayā samyaktavahṛtstho manorathaḥ || 77 ||
[Analyze grammar]

annādbhavaṃti bhūtāni vṛṣṭerannasamudbhavaḥ |
tadvṛṣṭeḥ kāraṇaṃ sūryaḥ sūryādhāro dhruvaidhi bhoḥ || 78 ||
[Analyze grammar]

jyotiścakrasya sarvasya graharkṣādeḥ samaṃtataḥ |
gagane bhramato nityaṃ tvamādhāro bhaviṣyasi || 79 ||
[Analyze grammar]

meḍhībhūtastu vai sarvānvāyupāśairniyaṃtritān |
ākalpaṃ tatpadaṃ tiṣṭha bhrāmayañjyotiṣāṃgaṇān || 80 ||
[Analyze grammar]

ārādhya śrī mahādevaṃ purāpadamidaṃ mayā |
āsādiyattadetatte tapasā pratipāditam || 81 ||
[Analyze grammar]

keciccaturyugaṃ yāvatkecinmanvaṃtaraṃ dhruva |
tiṣṭhaṃti tvaṃ tu vai kalpaṃ padametatpraśāsyasi || 82 ||
[Analyze grammar]

manunāpi na yatprāpi kimanyairmānavairdhruva |
tatpadaṃ vihitaṃ tvatsācchakrādyairapi durlabham || 83 ||
[Analyze grammar]

anyānvarānprayacchāmi stavenānena toṣitaḥ |
sunītirapi te mātā tvatsamīpe cariṣyati || 84 ||
[Analyze grammar]

idaṃ stotravaraṃ yastu paṭhiṣyati samāhitaḥ |
trisaṃdhyaṃ manujastasya pāpaṃ yāsyati saṃkṣayam || 85 ||
[Analyze grammar]

na tasya sadanaṃ lakṣmīḥ parityakṣyatyasaṃśayam |
na jananyā viyogaśca na baṃdhukalahodayaḥ || 86 ||
[Analyze grammar]

dhruvastutiriyaṃ puṇyā mahāpātakanāśinī |
brahmahāpi viśuddhyeta kā kathetara pāpinām || 87 ||
[Analyze grammar]

mahāpuṇyasya jananī mahāsaṃpattidāyinī |
mahopasargaśamanī mahāvyādhivināśinī || 88 ||
[Analyze grammar]

yasyā'stiparamā bhaktirmayi nirmalacetasaḥ |
dhruvastutiriyaṃ tena japyā matprītikāriṇī || 89 ||
[Analyze grammar]

samasta tīrthasnānena yatphalaṃ labhate naraḥ |
tatphalaṃ samyagāpnoti japanstutyānayā mudā || 90 ||
[Analyze grammar]

saṃti stotrāṇyanekāni mama prītikarāṇi ca |
dhruvastuterna caitasyāḥ kalāmarhaṃti ṣoḍaśīm || 91 ||
[Analyze grammar]

śrutvāpīmāṃ stutiṃ martyaḥ śraddhayā parayā mudā |
pātakairmucyate sadyo mahatpuṇyamavāpnuyāt || 92 ||
[Analyze grammar]

aputraḥ putramāpnoti nirdhano dhanamāpnuyāt |
abhakto bhaktimāpnoti kīrtanācca dhruvastuteḥ || 93 ||
[Analyze grammar]

dattvā dānānyanekāni kṛtvā nānā vratāni ca |
yathālābhānavāpnoti tathā stutyā'nayā naraḥ || 94 ||
[Analyze grammar]

tyaktvā sarvāṇi kāryāṇi tyaktvā japyānyanekaśaḥ |
dhruvastutiriyaṃ japyā sarvakāmapradāyinī || 95 ||
[Analyze grammar]

śrībhagavānuvāca |
dhruvāvadhehi vakṣyāmi hitaṃ tava mahāmate |
yena te niścalaṃ samyakpadametadbhaviṣyati || 96 ||
[Analyze grammar]

ahaṃ jigamiṣustvāsaṃ purīṃ vārāṇasīṃ śubhām |
sākṣādviśveśvaro yatra tiṣṭhate mokṣakāraṇam || 97 ||
[Analyze grammar]

vipannānāṃ ca jaṃtūnāṃ yatra viśveśvaraḥ svayam |
karṇe jāpaṃ prakurute karmanirmūlana kṣamam || 98 ||
[Analyze grammar]

asya saṃsāraduḥkhasya sarvopadravadāyinaḥ |
upāya eka evāsti kāśikānaṃdabhūmikā || 99 ||
[Analyze grammar]

idaṃ ramyamidaṃ neti bījaṃ duḥkhamahātaroḥ |
tasminkāśyagninā dagdhe duḥkhasyāvasaraḥ kutaḥ || 100 ||
[Analyze grammar]

prāpya saṃprāpyate yena na bhūyo yena śocyate |
parāyānirvṛteḥ sthānaṃ yattadānaṃdakānanam || 1 ||
[Analyze grammar]

amṛtāyanamutsṛjya puruṣonyatra yo vaset |
ānaṃdakānanaṃ śaṃbhoḥ kutastasya sukhodayaḥ || 2 ||
[Analyze grammar]

varaṃ śarāvahastasya cāṃḍālāgāravīthiṣu |
bhikṣārthamaṭanaṃ kāśyāṃ rājyaṃ nānyatra nīriṣu || 3 ||
[Analyze grammar]

vaikuṃṭhanagarātkāśīṃ nityaṃ viśveśamarcitum |
ahamāyāmi niyamājjagadarcyaṃ tadarcitām || 4 ||
[Analyze grammar]

mayi yā paramā śaktistrilokyā rakṣaṇakṣamā |
tatra heturmaheśānaḥ sa sudarśanacakradaḥ || 5 ||
[Analyze grammar]

purā jālaṃdharaṃ daityaṃ mamāpi parikaṃpanam |
pādāṃguṣṭhāgrarekhotthaṃ cakraṃ sṛṣṭvā haro'harat || 6 ||
[Analyze grammar]

tacca cakraṃ mayā labdhaṃ netrapadmārcanādvibhoḥ |
etatsudarśanākhyaṃ vai daityacakrapramardanam || 7 ||
[Analyze grammar]

tanmayā tava rakṣārthaṃ bhūtavidrāvaṇaṃ param |
tāvatpraṇunnaṃ puratastataścāhamihāgataḥ || 8 ||
[Analyze grammar]

kāśīmidānīṃ yāsyāmi viśveśvara vilokane |
adya yātrā'sti mahatī kārtikyāṃ bahupuṇyadā || 9 ||
[Analyze grammar]

kārtikasya caturdaśyāṃ viśveśaṃ yo vilokayet |
snātvā cottaravāhinyāṃ na tasya punarāgatiḥ || 110 ||
[Analyze grammar]

ityuktvā tārkṣyamāropya dhruvamānaṃdameduram |
kṣaṇādvārāṇasīṃ prāpa hariḥ smaraharoṣitām || 11 ||
[Analyze grammar]

paṃcakrośyāśca sīmānaṃ prāpya devo janārdanaḥ |
vainateyādavāruhya kare dhṛtvā dhruvaṃ tataḥ || 12 ||
[Analyze grammar]

maṇikarṇyāṃ parisnāya viśveśamabhipūjya ca |
dhruvaṃ babhāṣe bhagavānhitaṃ tasya cikīrṣayan || 13 ||
[Analyze grammar]

liṃgaṃ sthāpaya yatnena kṣetre'traivāvimuktake |
trailokyasthāpanaṃ puṇyaṃ yathā bhavati te'kṣayam || 14 ||
[Analyze grammar]

niyutaṃ yatparisthāpya liṃgāni phalamāpyate |
anyatra tadihaikena liṃgena parilabhyate || 15 ||
[Analyze grammar]

kālena bhaṃgamāpannaṃ jīrṇoddhāraṃ karoti yaḥ |
iha tasya phalasyāṃtaḥ pralayepi na jāyate || 16 ||
[Analyze grammar]

vittaśāṭhyaṃ parityajya prāsādaṃ yo'tra kārayet |
tena datto bhavetsarvo merurniyutayojanaḥ || 17 ||
[Analyze grammar]

kūpavāpītaḍāgāni śaktyā yo'tra tu kārayet |
anyatra karaṇāttasya puṇyaṃ koṭiguṇādhikam || 18 ||
[Analyze grammar]

ijyārthamatra yaḥ kuryātsuramyāṃ puṣpavāṭikām |
puṣpepuṣpe phalaṃ tasya suvarṇakusumādhikam || 19 ||
[Analyze grammar]

atra brahmapurīṃ kṛtvā yo viprebhyaḥ prayacchati |
varṣāśanena saṃyuktāṃ tasya puṇyaphalaṃ śṛṇu || 120 ||
[Analyze grammar]

kṣīyaṃte salilānyabdherbhaumāśca trasareṇavaḥ |
kṣayo na tasya puṇyasya śivaloke samāsataḥ || 21 ||
[Analyze grammar]

maṭhānapi tapasvibhyaḥ kārayitvā'tra yorpayet |
jīvanopāyasaṃyuktānsopi pūrvaphalāśrayaḥ || 22 ||
[Analyze grammar]

kṛtvā mahāṃti puṇyāni yo'tra viśveśvare'rpayet |
na tasya punarāvṛratti ghore saṃsārasāgare || 23 ||
[Analyze grammar]

anaṃta iti vādoyaṃ mayiloke'tra gīyate |
paraṃ kāśī guṇānāṃ hi mayāpyaṃto na labhyate || 24 ||
[Analyze grammar]

tasmātprayatnataḥ kāśyāṃ dhuva śreyaḥ samāśrayet |
kāśī śreyaḥ phalaṃ puṃsāmakṣayā yopajāyate || 25 ||
[Analyze grammar]

gaṇāvūcatuḥ |
dhruvamityupadiśyātha jagāma garuḍadhvajaḥ |
dhruvopi liṃgaṃ saṃsthāpya vaidyanāthasamīpataḥ || 26 ||
[Analyze grammar]

prāsādaṃ sumahatkrṛtvā kṛtvā kuṃḍaṃ tadagrataḥ |
viśveśvaraṃ samabhyarcya kṛtakṛtyo gṛhaṃ yayau || 27 ||
[Analyze grammar]

dhruveśvaraṃ samabhyarcya dhruvakuṃḍe kṛtodakaḥ |
dhruvalokamavāpnoti naro bhogasamanvitaḥ || 28 ||
[Analyze grammar]

dhruvasya paramākhyānaṃ yaḥ paṭhetpāṭhayedapi |
sa viṣṇulokamāsādya jāyate viṣṇuvallabhaḥ || 29 ||
[Analyze grammar]

naro dhruvasya caritaṃ prasaṃgena smarannapi |
na pāpairabhibhūyeta mahatpuṇyamavāpnuyāt || 130 ||
[Analyze grammar]

ḍati śrīskāṃde mahāpurāṇa ekāśītisāhasyāṃ saṃhitāyāṃ caturthe kāśīkhaṃḍe pūrvārddhe dhruvastutirnāmaikaviṃśatitamo'dhyāyaḥ || 21 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 21

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: