Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

gaṇāvūcatuḥ |
auttānapādirnirgatya tataḥ kānanato dvija |
ramyaṃ madhuvanaṃ prāpa yamunāyāstaṭe mahata || 1 ||
[Analyze grammar]

ādyaṃ bhagavataḥ sthānaṃ tatpuṇyaṃ harimedhasaḥ |
pāpopi jaṃtustatprāpya niṣpāpo jāyate dhruvam || 2 ||
[Analyze grammar]

japansa vāsudevākhyaṃ paraṃbrahma nirāmayam |
apaśyattanmayaṃ viśvaṃ dhyānastimitalocanaḥ || 3 ||
[Analyze grammar]

harirharitsu sarvāsu harirharimarīciṣu |
śivāmṛgamṛgeṃdrādi rūpaḥ kānanago hariḥ || 4 ||
[Analyze grammar]

jale śālūrakūrmādi rūpeṇa bhagavānhariḥ |
hariraśvādirūpeṇa maṃdurāsvapi bhūbhujām || 5 ||
[Analyze grammar]

anaṃtarūpaḥ pātāle gagane'naṃtasaṃjñakaḥ |
ekopyanaṃtatāṃ yāto rūpabhedairanaṃtakaiḥ || 6 ||
[Analyze grammar]

deveṣu yo vasennityaṃ devānāṃ vasatirhi yaḥ |
sa vāsudevaḥ sarvatra dīvyedyadvāsanāvaśāt || 7 ||
[Analyze grammar]

viṣlṛvyāptāvayaṃdhāturyatrasārthakatāṃ gataḥ |
te viṣṇunāma svarūpe hi sarvavyāpanaśīlini || 8 ||
[Analyze grammar]

sarveṣāṃ ca hṛṣīkāṇāmīśanātparameśvaraḥ |
hṛṣīkeśa iti khyāto yaḥ sa sarvatrasaṃsthitaḥ || 9 ||
[Analyze grammar]

na cyavaṃtepi yadbhaktā mahati pralaye sati |
ato'cyuto'khile loke sa ekaḥ sarvago'vyayaḥ || 10 ||
[Analyze grammar]

idaṃ carācaraṃ viśvaṃ yo babhāra svalīlayā |
bhṛtyāsvarūpasaṃpattyā so'tra viśvaṃbharo'khilam || 11 ||
[Analyze grammar]

tasyekṣaṇe samīkṣete nānyadvipṇupadādṛte |
nirīkṣyaḥ puṃḍarīkākṣo nānyo niyamato hyataḥ || 12 ||
[Analyze grammar]

nānya śabdagrahau tasya jātau śabdagrahāvapi |
vinā mukuṃda goviṃda dāmodara caturbhuja || 13 ||
[Analyze grammar]

goviṃdacaraṇārthārcāṃ tatpriyaṃkarmavai vinā |
śaṃkhacakrāṃkitau tasya nānyakarmakaraukarau || 14 ||
[Analyze grammar]

nirdvaṃdvacaraṇadvaṃdvaṃ tanmano manute hareḥ |
hitvānyanmananaṃ sarvaṃ niścalatvamavāpa ha || 15 ||
[Analyze grammar]

caraṇau viṣṇuśaraṇau hitvā nārāyaṇāṃgaṇam |
tasya no caratonyatra carato vipulaṃ tapaḥ || 16 ||
[Analyze grammar]

vāṇīpramāṇī kriyate goviṃdaguṇavarṇane |
joṣaṃ samāsatā tena mahāsāraṃ tapasyatā || 17 ||
[Analyze grammar]

nitāṃtakamalākāṃta nāmadheyasudhārasam |
rasayaṃtī na rasanā tasyānyarasaspṛhā || 18 ||
[Analyze grammar]

śrīmukuṃda padadvaṃdva padmāmodapramoditam |
gaṃdhāṃtaraṃ na tadghrāṇaṃ parijighratyaśīghragam || 19 ||
[Analyze grammar]

tvagiṃdriyaṃ madhuripoḥ parispṛśya padadvayam |
sarvasparśasukhaṃ prāpa tasya bhūjānijanmanaḥ || 20 ||
[Analyze grammar]

śabdādiviṣayādhāraṃ sāraṃ dāmodaraṃ param |
dhruveṃdriyāṇi saṃprāpya kṛtārthānyabhavaṃstadā || 21 ||
[Analyze grammar]

luptāni sarvatejāṃsi tattapastapanodaye |
caṃdrasūryānalarkṣāṇāṃ pradīpita jagattraye || 22 ||
[Analyze grammar]

iṃdra caṃdrāgni varuṇa samīraṇa dhanādhipāḥ |
yama nairṛtamukhyāśca jātāḥ svapadaśaṃkitāḥ || 23 ||
[Analyze grammar]

vaimānikāstathā'nyepi vasumukhyā divaukasaḥ |
tato dhuvātsamuttresuḥ svādhikāraidhitādhayaḥ || 24 ||
[Analyze grammar]

yatra yatra dhruvaḥ pādaṃ minoti pṛthivītale |
dharā tasya bharākrāṃtā vinamettatra tatra vai || 25 ||
[Analyze grammar]

aho tadaṃgasaṃgīni tyaktvā jāḍyaṃ jalānyapi |
rasavaṃti padasthāni sphuraṃtyanyatra tadbhayāt || 26 ||
[Analyze grammar]

yāvaṃti viṣvaktejāṃsi siddharūpaguṇāni ca |
netrātithīni tāvaṃti tattapastejasā'bhavan || 27 ||
[Analyze grammar]

aho nijaguṇasparśaḥ satataṃ mātariśvanā |
dūradeśāṃtarasthopi tattvaco viṣayīkṛtaḥ || 28 ||
[Analyze grammar]

vyomnāpi śabdaguṇinā dhruvārādhanabuddhinā |
śabdajātastvaśeṣopi tatkarṇa śaraṇīkṛtaḥ || 29 ||
[Analyze grammar]

ārādhito'nudivasaṃ sabhūtairapi paṃcabhiḥ |
tapa eva paraṃ mene goviṃdārpita mānasaḥ || 30 ||
[Analyze grammar]

kaustubhodbhāsitahṛdaḥ pītakauśeyavāsasaḥ |
dhyānāttejomayaṃ viśvaṃ tenaikṣi nṛpasūnunā || 31 ||
[Analyze grammar]

marutvatātimahatī ciṃtā'ptā tattapobhayāt |
matpadaṃ cedakāṃkṣiṣyadahariṣyaddhruvaṃ dhuvaḥ || 32 ||
[Analyze grammar]

samarthastvapsarovargo niyaṃtuṃ yamināṃ yamān |
sa tu yūni prabhavati nātra bāle karomi kim || 33 ||
[Analyze grammar]

tapasvināṃ tapo haṃtuṃ dvau matsāhāyyakāriṇau |
kāmakraudhau na tāvasminprabhavetāṃ śiśau dhruve || 34 ||
[Analyze grammar]

eka eva kilopāyo bāle me prabhaviṣyati |
bhūtāliṃ bhīṣaṇākārāṃ prahiṇomīha tadbhiye || 35 ||
[Analyze grammar]

bālatvādbhīṣito bhūtaistapastyakṣyatyasau dhruvam |
iti niścitya bhūtāliṃ preṣayāmāsa vāsavaḥ || 36 ||
[Analyze grammar]

bhallūkākārasarvāṃga uṣṭralaṃbaśirodharaḥ |
kaściddurdarśadaśanastvabhyadhāvattamarbhakam || 37 ||
[Analyze grammar]

taṃ vyāghravadanaḥ kaścidvyādāya vikaṭānanam |
dvipocca dehasaṃsthāno muhurgarjansamabhyagāt || 38 ||
[Analyze grammar]

rayāttu māṃsakaṃ bhuṃjankaścidvikaṭadaṃṣṭrakaḥ |
roṣāttamabhidudrāva dṛṣṭvā saṃtarjayanniva || 39 ||
[Analyze grammar]

atitīkṣṇairviṣāṇāgraistaṭānuccānvidārayan |
khurāgrairdalayanbhūmiṃ mahokṣo'bhijagarjatam || 40 ||
[Analyze grammar]

kaściddhi pannagī bhūya phaṭāṭopabhayānakaḥ |
atiloladvirasanaḥ pusphūrjanikaṣācitam || 41 ||
[Analyze grammar]

kaścicca mahiṣākāraḥ kṣipañśṛṃgāgrato giron |
lāṃgūlatāḍitadharaḥ śvasanvegāttamāptavān || 42 ||
[Analyze grammar]

kaściddāvānalālīḍha kharjūradrumasannibham |
bibhradūrudvayaṃbhūto vyāttāsyastamabhīṣayat || 43 ||
[Analyze grammar]

maulijairabhrasaṃgharṣaṃ kurvandīrghakṛśodaraḥ |
nimagnapiṃganayanaḥ kaścidbhīṣayati sma tam || 44 ||
[Analyze grammar]

kṛpāṇapāṇirbhagnāsyo vāmahastakapāladhṛt |
pracaṃḍaṃ kṣveḍayankaścidabhyadhāvattamarbhakam || 45 ||
[Analyze grammar]

viśāla sālamādāya kurvankila kilāravam |
kaścittamabhito yāti kālo daṃḍadharo yathā || 46 ||
[Analyze grammar]

tamaḥ saṃketasadanaṃ vyāghraṃ vai vadanaṃ mahat |
kṛtāṃtakaṃ darākāraṃ bibhratkaścittamabhyagāt || 47 ||
[Analyze grammar]

ulūkākāratāṃ dhṛtvā phūtkārairatidāruṇaiḥ |
hṛdayākaṃpanaiḥ kaścidbhīṣayāmāsa taṃ dhruvam || 48 ||
[Analyze grammar]

yakṣiṇī kācidānīya rudaṃtaṃ kasyacicchiśum |
apibadrudhiraṃ koṣṭhāccakhādāsthi mṛṇālavat || 49 ||
[Analyze grammar]

pipāsitādya rudhiraṃ tepi pāsyāmyahaṃ dhuva |
yathāsya bālasya tathā carvitvāsthīni vādinī || 50 ||
[Analyze grammar]

anīya tṛṇadārūṇi paristīrya samaṃtataḥ |
dāvāgniṃ jvālayāmāsa kācidvātyāvivardhitam || 51 ||
[Analyze grammar]

vetālī rūpamāsthāya bhaṃktvā kācittarūngirīn |
rurodha gaganādhvānaṃ kaṃpayaṃtī ca taṃ bhṛśam || 52 ||
[Analyze grammar]

anyā sunītirūpeṇa tamabhiprekṣya dūrataḥ |
rurodātīvaduḥkhārtā vakṣoghātaṃ muhurmuhuḥ || 53 ||
[Analyze grammar]

uvāca ca vacaścāṭu bahumāyā vinirmitam |
kāruṇyapūrṇa vātsalyamatīvātanvatī satī || 54 ||
[Analyze grammar]

tvadekaśaraṇāṃ vatsa bata mṛtyurjighāṃsati |
rakṣarakṣa gatāsuṃ māṃ śaraṇāgatavatsala || 55 ||
[Analyze grammar]

pratigrāmaṃ pratipuraṃ pratyadhvaṃ pratikānanam |
pratyāśramaṃ pratigiriṃ śrāṃtā tvadvīkṣaṇāturā || 56 ||
[Analyze grammar]

yadā prabhṛti re bāla niragāttapase bhavān |
tadeva dinamārabhya nirgatā'haṃ tvadīkṣaṇe || 57 ||
[Analyze grammar]

taistaiḥ sapatnīdurvākyairdunopi tvaṃ yathārbhaka |
tathā'hamapi dūnāsmi nitarāṃ tadvaco'gninā || 58 ||
[Analyze grammar]

na nidrāmi na jāgarmi nāśnāmi na pibāmyaham |
dhyāyāmi kevalaṃ tvā'haṃ yoginīva viyoginī || 59 ||
[Analyze grammar]

nidrādaridranayanā svapnepi na tavānanam |
ānaṃdi sarvathā yanme maṃdabhāgyā vilokaye || 60 ||
[Analyze grammar]

tvadānanapratinidhirvidhurvidhurayā mayā |
uditvaropināloki tāpaṃ vai tyaktukāmayā || 61 ||
[Analyze grammar]

tvadālāpasamālāpaṃ kalayankilakākalīm |
kokilopi mayākarṇi nālakākīrṇakarṇayā || 62 ||
[Analyze grammar]

tvadaṃgasaṃgamadhuro dhruvadhūpitayāmayā |
nānilopi mayāliṃgi kvacidviśrāṃtayā bhṛśam || 63 ||
[Analyze grammar]

ke deśāḥ kāśca saritaḥ ke śailāstvatkṛte dhruva |
mayā caraṇacāriṇyā rājapatnyā na laṃghitāḥ || 64 ||
[Analyze grammar]

adhruvaṃ sarvamevaitatpaśyaṃtyaṃdhīkṛtāsmyaham |
dhātrīṃ trāyasva māṃ putra prāpya tvaṃmeṃ'dhayaṣṭitām || 65 ||
[Analyze grammar]

mṛdulāni tavāṃgāni kvemāni kva tapastvidam |
paruṣaṃ puruṣaiḥ sādhyaṃ paruṣāṃgairnararṣabha || 66 ||
[Analyze grammar]

anena tapasā vatsa tvayā'pyaṃ kimanenasā |
dharādhīśatanūjatvādadhikaṃ tadvadādhunā || 67 ||
[Analyze grammar]

anena vayasā bāla khelanīyaṃ tvayā'niśam |
bālakrīḍanakairanyaiḥ savayaḥ śiśubhiḥ samam || 68 ||
[Analyze grammar]

tataḥ kaumāramāsādya vayo'bhidhyānaśīlinā |
bhavatā sarvavidyānāṃ bhāvyaṃ vai pāradṛśvanā || 69 ||
[Analyze grammar]

vayotha caturaṃ prāpya yoṣāsrakcaṃdanādikān |
nirvekṣyasi bahūnbhogāniṃdriyārthānkṛtārthayan || 70 ||
[Analyze grammar]

utpādyātha bahūnputrānguṇino dharmavatsalān |
parisaṃkrāmitaśrīkasteṣvatho tvaṃ tapaścara || 71 ||
[Analyze grammar]

idānīmeva tapasi bālye vayasi kaḥ śramaḥ |
pādāṃguṣṭhakarīṣāgniḥ kadā maulimavāpsyati || 72 ||
[Analyze grammar]

vipakṣaparibhūtena hṛtamānena kenacit |
paribhraṣṭaśriyā vāpi taptavyaṃ teṣu ko bhavān || 73 ||
[Analyze grammar]

hṛtamānena taptavyaṃ niśamyeti vaco dhruvaḥ |
dīrghamuṣṇaṃ hi niḥśvasya punardadhyau hariṃ hṛdi || 74 ||
[Analyze grammar]

janayitrīmanābhāṣya bhūtabhītiṃ vihāya ca |
dhruvo'cyutadhyānaparaḥ punareva babhūva ha || 75 ||
[Analyze grammar]

sāpi bhūtāvalī bhītiṃbahubhīṣaṇabhūṣaṇā |
darśayaṃtī tamabhito'drākṣīccakraṃ sudarśanam || 76 ||
[Analyze grammar]

paritaḥ pariveṣābhaṃ sūryasyoccaiḥ sphuratprabham |
rakṣaṇāya ca rakṣobhyastasyādhokṣaja nirmitam || 77 ||
[Analyze grammar]

bhūtāvalī tamālokya sphuraccakrasudarśanam |
jvālāmālākulaṃ tīvraṃ rakṣaṃtaṃ parito dhruvam || 78 ||
[Analyze grammar]

atīva niṣkaṃpahṛdaṃ govidārpitacetasam |
tapoṃkuramivodbhidya medinīṃ samuditvaram || 79 ||
[Analyze grammar]

sāpi pratyutabhītātaṃ dhruvaṃ dhruvaviniścayam |
namaskṛtya yathāyātaṃ yātāvyarthamanorathā || 80 ||
[Analyze grammar]

garjatkādaṃbinījālaṃ vyomni vai vyākulaṃ yathā |
vṛthā bhavati saṃprāpya manāganilalolatām || 81 ||
[Analyze grammar]

atha jaṃbhāriṇā sārdhaṃ bhītāḥ sarve divaukasaḥ |
saṃmaṃtrya tvaritā jagmurbrahmāṇaṃ śaraṇaṃ dvija || 82 ||
[Analyze grammar]

natvā vijñāpayāmāsuḥ pariṣṭutyā pitāmaham |
vacro'vasaramālokya pṛṣṭāgamanakāraṇāḥ || 83 ||
[Analyze grammar]

devā ūcuḥ |
dhātaruttānapādasya tanayena suvarcasā |
tapatā tāpitāḥ sarve trilokī talavāsinaḥ || 84 ||
[Analyze grammar]

samyaksaṃvidmahe tāta dhuvasya na manīṣitam |
padaṃ parijihīrṣuḥ sa kasyāsmāsu mahātapāḥ || 85 ||
[Analyze grammar]

iti vijñāpito devairvihasya caturānanaḥ |
pratyuvācātha tānsarvāndhruvato bhītamānasān || 86 ||
[Analyze grammar]

brahmovāca |
na bhetavyaṃ surāstasmāddhruvāddhruvapadaiṣiṇaḥ |
vrajaṃtu vijvarāḥ sarve na sa vaḥ padamicchati || 87 ||
[Analyze grammar]

na tasmādbhagavadbhaktādbhetavyaṃ kenacitkvacit |
niścitaṃ viṣṇubhaktā ye na te syuḥ paratāpinaḥ || 88 ||
[Analyze grammar]

ārādhya viṣṇuṃ deveśaṃ labdhvā tasmātsvakāṃkṣitam |
bhavatāmapi sarveṣāṃ padāni sthirayiṣyati || 89 ||
[Analyze grammar]

niśamyeti ca gīrvāṇāḥ praṇītaṃ brahmaṇo vacaḥ |
praṇipatya svadhiṣṇyāni prahṛṣṭāḥ parivavrajuḥ || 90 ||
[Analyze grammar]

atha nārāyaṇo devastaṃ dṛṣṭvā dṛḍhamānasam |
ananyaśaraṇaṃ bālaṃ gatvā tārkṣyaratho'bravīt || 91 ||
[Analyze grammar]

śrīviṣṇuruvāca |
prasannosmi mahābhāga varaṃ varaya suvrata |
tapaso'smānnivartasva ciraṃ khinnosi bālaka || 92 ||
[Analyze grammar]

vaco'mṛtaṃ samākarṇya paryunmīlya vilocane |
iṃdranīlamaṇijyotiḥ paṭalīṃ paryalokayat || 93 ||
[Analyze grammar]

pratyagravikasannīlotpalānāṃ nikuraṃbakaiḥ |
protphullitāṃ samaṃtācca rodasī sarasīmiva || 94 ||
[Analyze grammar]

lakṣmīdevīkaṭākṣoghaiḥ kaṭākṣitamivākhilam |
dhuvastadāniraikṣiṣṭa dyāvābhūmyoryadaṃtaram || 95 ||
[Analyze grammar]

prodyatkādaṃbinīmadhya vidyuddāmasamānaruk |
puraḥ pītāṃbaraḥ kṛṣṇastena netrātithīkṛtaḥ || 96 ||
[Analyze grammar]

nabho nikaṣa pāṣāṇo merukāṃcana rekhitaḥ |
yathātathā dhruveṇaikṣi tadā garuḍavāhanaḥ || 97 ||
[Analyze grammar]

sunīlagaganaṃ yadvadbhūṣitaṃ tu kalāvatā |
pītena vāsasā yuktaṃ sa dadarśa hariṃ tadā || 98 ||
[Analyze grammar]

daṃḍavatpraṇipatyātha paritaḥ pariluṭhya ca |
ruroda dṛṣṭveva ciraṃ pitaraṃ duḥkhitaḥ śiśuḥ || 99 ||
[Analyze grammar]

nāradena sanaṃdena sanakena susaṃstutaḥ |
anyaiḥ sanatkumārādyairyogibhiryogināṃ varaḥ || 100 ||
[Analyze grammar]

kāruṇyavāṣpanīrārdra puṃḍarīkavilocanaḥ |
dhruvamutthāpayāṃcakre cakrī dhṛtvā kareṇa tam || 1 ||
[Analyze grammar]

haristu paripasparśa tadaṃgaṃ dhūlidhūsaram |
karābhyāṃ sukaṭhorābhyāṃ nityaṃ śāstraparigrahāt || 2 ||
[Analyze grammar]

sparśanāddevadevasya susaṃskṛtamayī śubhā |
vāṇī pravṛttā tasyāsyāttuṣṭāvātha dhruvo harim || 103 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ caturthe kāśīkhaṃḍe pūrvārddhe dhruvākhyāne bhagavaddarśananāma viṃśatitamo'dhyāyaḥ || 20 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 20

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: