Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

gaṇāvūcatuḥ |
imāṃ gaṃdhavatīṃ puṇyāṃ purīṃ vāyorvilokaya |
vāruṇyā uttare bhāge mahābhāgyanidhe dvija || 1 ||
[Analyze grammar]

asyāṃ prabhaṃjano nāma jagatprāṇodigīśvaraḥ |
ārādhya śrīmahādevaṃ dikpālatvamavāptavān || 2 ||
[Analyze grammar]

purā kaśyapadāyādaḥ pūtātmeti ca viśrutaḥ |
dhūrjaṭe rājadhānyāṃ sa cacāra vipulaṃ tapaḥ || 3 ||
[Analyze grammar]

vārāṇasyāṃ mahābhāgo varṣāṇāmayutaṃ śatam |
sthāpayitvā mahāliṃgaṃ pāvanaṃ pavaneśvaram || 4 ||
[Analyze grammar]

yasya darśanamātreṇa pūtātmā jāyate naraḥ |
pāpakaṃcukamutsṛjya sa vasetpāvane pure || 5 ||
[Analyze grammar]

tatastasyogratapasā tapasāphaladaḥ śivaḥ |
āvirāsīttato liṃgājjyotīrūpo maheśvaraḥ || 5 ||
[Analyze grammar]

uvāca ca prasannātmā karuṇāmṛtasāgaraḥ |
uttiṣṭhottiṣṭha pūtātmanvaraṃ varaya suvrata || 7 ||
[Analyze grammar]

anena tapasogreṇa liṃgasyārādhanena ca |
tavādeyaṃ na pūtātmaṃstrailokye sacarācare || 8 ||
[Analyze grammar]

pūtātmovāca |
devadevamahādeva devānāmabhayaprada |
brahmanārāyaṇeṃdrādi sarvadevapadaprada || 9 ||
[Analyze grammar]

vedāstvāṃ na ca viṃdaṃti kimātmaka iti prabho |
prāptāḥ śatapathatvaṃ ca netinetītivādinaḥ || 10 ||
[Analyze grammar]

brahmaviṣṇvopi girāṃ gocaro na ca vākpateḥ |
pramatheśaṃ kathaṃ stotuṃ mādṛśaḥ prabhavetprabho || 11 ||
[Analyze grammar]

prasahya pramimīteśa bhaktirmāṃstutikarmaṇi |
karomi kiṃ jagannātha na vaśyānīṃdriyāṇi me || 12 ||
[Analyze grammar]

viśvaṃ tvaṃ nāsti vai bhedastvamekaḥ sarvago yataḥ |
stutyaṃ stotā stutistvaṃ ca saguṇo nirguṇo bhavān || 13 ||
[Analyze grammar]

sargātpurā bhavāneko rūpanāma vivarjitaḥ |
yoginopi na te tattvaṃ viṃdaṃti paramārthataḥ || 14 ||
[Analyze grammar]

yadaikalo na śaknoṣi raṃtuṃ svairacara prabho |
tadicchā tavayotpannā sevyā śaktirabhūttava || 15 ||
[Analyze grammar]

tvameko dvitvamāpannaḥ śivaśaktiprabhedataḥ |
tvaṃ jñānarūpo bhagavānsvecchā śaktisvarūpiṇī || 16 ||
[Analyze grammar]

ubhābhyāṃ śivaśaktibhyā yuvābhyāṃ nijalīlayā |
utpāditā kriyāśaktistataḥ sarvamidaṃ jagat || 17 ||
[Analyze grammar]

jñānaśaktirbhavānīśa icchāśaktirumā smṛtā |
kriyāśaktiridaṃ viśvamasya tvaṃ kāraṇaṃ tataḥ || 18 ||
[Analyze grammar]

dakṣiṇāṃgaṃ tava vidhirvāmāṃgaṃ tava cācyutaḥ |
caṃdrasūryāgninetrastvaṃ tvanniḥśvāsaḥ śrutitrayam || 19 ||
[Analyze grammar]

tvatsvedādaṃbunidhayastava śrotraṃ samīraṇaḥ |
bāhavaste daśadiśo mukhaṃ te brāhmaṇāḥ smṛtāḥ || 20 ||
[Analyze grammar]

rājanyavaryāste bāhu vaiśyā ūrusamudbhavāḥ |
padbhyāṃ śūdrastaveśāna keśāste jaladāḥ prabho || 21 ||
[Analyze grammar]

tvaṃ puṃ prakṛtirūpeṇa brahmāṃḍamasṛjaḥ purā |
madhye brahmāṃḍamakhilaṃ viśvametaccarācaram || 22 ||
[Analyze grammar]

atastvatto na manye'haṃ kiṃcidbhinnaṃ jaganmaya |
tvayi sarvāṇi bhūtāni sarvabhūtamayo bhavān || 23 ||
[Analyze grammar]

namastubhyaṃ namastubhyaṃ namastu'bhyaṃ namonamaḥ |
ayameva varo nātha tvayi me'stu sthirā matiḥ || 24 ||
[Analyze grammar]

ityuktavati deveśa stasminpūtātmani prabhuḥ |
svamūrtitvaṃ samāropya dikpālapadamādadhe || 25 ||
[Analyze grammar]

sarvago mama rūpeṇa sarvatattvāvabodhakaḥ |
sarveṣāmāyuṣorūpaṃ bhavāneva bhaviṣyati || 26 ||
[Analyze grammar]

tava liṃgamidaṃ divyaṃ ye drakṣyaṃtīha mānavāḥ |
sarvabhogasamṛddhāste tvallokasukhabhāginaḥ || 27 ||
[Analyze grammar]

pavamāneśvaraṃ liṃgaṃ madhye janmasakṛnnaraḥ |
yathoktavidhinā pūjya sugaṃdhasnapanādibhiḥ || 28 ||
[Analyze grammar]

sugaṃdhacaṃdanaiḥ puṣpairmama loke mahīyate |
jyeṣṭheśātpaścimebhāge vāyukuṃḍottareṇa tu || 29 ||
[Analyze grammar]

pāvamānaṃ samārādhya pūto bhavati tatkṣaṇāt |
iti dattvā varāndevastasmiṃlliṃge layaṃ yayau || 30 ||
[Analyze grammar]

gaṇāvūcatuḥ |
iti gaṃdhavatī puryāḥ svarūpaṃ te nirūpitam |
tasyāḥ prācyāṃ kuberasya śrīmatyeṣālakāpurī || 31 ||
[Analyze grammar]

śaṃbhoḥ sakhitvamāpede nāthosyā bhaktiyogataḥ |
nidhīnāṃ padmamukhyānāṃ dātā bhoktā harārcanāt || 32 ||
[Analyze grammar]

śivaśarmovāca |
kosau kasya punaḥ kīdṛgbhaktirasya sadāśive |
yayā sakhitvamāpanno devadevasyadhūrjaṭeḥ || 33 ||
[Analyze grammar]

iti śrotuṃ mama manaḥ śrutigocaratāṃ gatam |
yuvayorvāksudhāsvāda medurodaramaṃtharam || 34 ||
[Analyze grammar]

gaṇāvūcatuḥ |
śivaśarmanmahāprājña pariśuddheṃdriyeśvara |
sutīrthakṣālitāśeṣajanmajātamahāmala || 35 ||
[Analyze grammar]

suhṛdi premasaṃpanne tvayyanudyaṃ na kiṃcana |
sādhubhiḥ saha saṃvādaḥ sarvaśreyo'bhivṛddhaye || 36 ||
[Analyze grammar]

āsītkāṃpilyanagare somayājikulodbhavaḥ |
dīkṣito yajñadattākhyo yajñavidyāviśāradaḥ || 37 ||
[Analyze grammar]

vedavedāṃgavedārthānvedoktācāracaṃcuraḥ |
rājamānyo bahudhano vadānyaḥ kīrtibhājanam || 38 ||
[Analyze grammar]

agniśuśrūṣaṇarato vedādhyayanatatparaḥ |
tasya putro guṇanidhiścaṃdrabiṃbasamākṛtiḥ || 39 ||
[Analyze grammar]

kṛtopanayanaḥ sotha vidyāṃ jagrāha bhūriśaḥ |
atha pitrānabhijñāto dyūtakarmarato'bhavat || 40 ||
[Analyze grammar]

ādāyādāya bahuśo dhanaṃ mātuḥ sakāśataḥ |
dadāti dyūtakārebhyo maitrī taiśca cakāra saḥ || 41 ||
[Analyze grammar]

saṃtyakta brāhmaṇācāraḥ saṃdhyāsnānaparāṅmukhaḥ |
niṃdako vedaśāstrāṇāṃ devabrāhmaṇaniṃdakaḥ || 42 ||
[Analyze grammar]

smṛtyācāravihīnastu gītavādyavinodabhāk |
naṭapākhaṃḍibhaṃḍaiśca baddhapremaparaṃparaḥ || 43 ||
[Analyze grammar]

preritopi jananyā sa na yāti pituraṃtikam |
gṛhakāryāṃtaravyagro dīkṣito dīkṣitāyinīm || 44 ||
[Analyze grammar]

yadā yadaiva tāṃ pṛcchedayeguṇanidhiḥ sutaḥ |
na dṛśyate mayā gehe kva yāti vidadhāti kim || 45 ||
[Analyze grammar]

tadā tadeti sā brūyādidānīṃ sa bahirgataḥ |
snātvā samarcya vai devānetāvaṃtamanehasam || 46 ||
[Analyze grammar]

adhītyādhyayanārthaṃ sa dvitrairmitraiḥ samaṃ yayau |
ekaputreti tanmātā pratārayati dīkṣitam || 47 ||
[Analyze grammar]

na tatkarma ca tadvṛttaṃ kiṃcidvetti sa dīkṣitaḥ |
sa ca keśāṃtakarmāsya kṛtvā varṣe'tha ṣoḍaśe || 48 ||
[Analyze grammar]

gṛhyoktena vidhānena pāṇigrāhamakārayat |
pratyahaṃ tasya jananī sutaṃ guṇanidhiṃ mṛdu || 49 ||
[Analyze grammar]

śāsti snehārdrahṛdayā krodhanaste pitetyalam |
yadi jñāsyati te vṛttaṃ tvāṃ ca māṃ tāḍayiṣyati || 50 ||
[Analyze grammar]

ācchādayāmi te nityaṃ pituragre kuceṣṭitam |
lokamānyosti te tātaḥ sadācārairna vai dhanaiḥ || 51 ||
[Analyze grammar]

brāhmaṇānāṃ dhanaṃ putra sadvidyā sādhusaṃgamaḥ |
sacchrotriyāstvanūcānā dīkṣitāḥ somayājinaḥ || 52 ||
[Analyze grammar]

iti rūḍhimiha prāptāstava pūrvapitāmahāḥ |
tyaktvā durvṛttasaṃsargaṃ sādhusaṃgarato bhava || 53 ||
[Analyze grammar]

sadvidyā sumano dhehi brāhmaṇācāramācara |
tavānurūpārūpeṇa vayasākulaśīlataḥ || 54 ||
[Analyze grammar]

ūnaviṃśatiko'si tvameṣā ṣoḍaśavārṣikī |
tava patnī guṇanidhe sādhvī madhurabhāṣiṇī || 55 ||
[Analyze grammar]

etāṃ saṃvṛṇu sadvṛttāṃ pitṛbhaktiyutā bhava |
śvaśuropi hi te mānyaḥ sarvatra guṇaśīlataḥ || 56 ||
[Analyze grammar]

tato'patrapase kiṃ na tyaja durvṛttatāṃ śiśo |
mātulāste'tulāḥ putra vidyāśīlakulādibhiḥ || 57 ||
[Analyze grammar]

tebhyopi na bibheṣi tvaṃ śuddhosyubhaya vaṃśataḥ |
paśyaitānprativeśmasthānbrāhmaṇānāṃ kumārakān || 58 ||
[Analyze grammar]

gṛhepi śiṣyānpaśyaitānpituste vinayocitān |
rājāpi śroṣyati yadā tava duśceṣṭitaṃ suta || 59 ||
[Analyze grammar]

śraddhāṃ vihāya te tāte vṛttilopaṃ kariṣyati |
bālaceṣṭitamevaitadvadaṃtyadyāpi te janāḥ || 60 ||
[Analyze grammar]

anaṃtaraṃ hasiṣyaṃti yuktaṃ dīkṣitatāstviti |
sarvepyākṣārayiṣyaṃti tava vipraṃ ca māṃ ca vai || 61 ||
[Analyze grammar]

mātuścaritraṃ tanayo dhatte durbhāṣaṇairiti |
pitā pitena pāpīyāñcchrutismṛtipathīnakim || 62 ||
[Analyze grammar]

tadaṃghrilīnamanaso mama sākṣī maheśvaraḥ |
na cartusnātayāpīha mukhaṃ duṣṭasya vīkṣitam || 63 ||
[Analyze grammar]

aho balīyānsavidhiryena jātā bhavāniti |
pratikṣaṇaṃ jananyeti śikṣyamāṇotidurmadaḥ || 64 ||
[Analyze grammar]

na tatyāja ca taddharmaṃ durbodho vyasanī yataḥ |
mṛgayā madya paiśunya veśyācauryadurodaraiḥ || 65 ||
[Analyze grammar]

sapāradārairvyasanairebhiḥ kotra na khaṃḍitaḥ |
yadyanmadhye gṛhe paśyettattannītvā sudurmatiḥ || 66 ||
[Analyze grammar]

arpayeddyūtakārāṇāṃ sakupyaṃ vasanādikam |
navaratnamayīṃ mātuḥ karataḥ piturūrmikāma || 67 ||
[Analyze grammar]

svapaṃtyāstvekadā'dāya durodarikare'rpayat |
ekadā gacchatā rājabhavanānnijamudrikā || 68 ||
[Analyze grammar]

dīkṣitena parijñātā daivāddyūtakṛtaḥ kare |
uvāca dīkṣitastaṃ ca kuto labdhā tvayormikā |
pṛṣṭastenātha nirbaṃdhādasakṛtpratyuvāca kim || 69 ||
[Analyze grammar]

mamākṣipasi viproccaiḥ kiṃ mayā caurya karmaṇā |
labdhā mudrā tvadīyena putreṇaiṣā mamārpitā || 70 ||
[Analyze grammar]

mama māturhi pūrve dyurjitvānīto hi śāṭakaḥ |
na kevalaṃ mamāpyetadaṃgulīyaṃ samarpitam || 71 ||
[Analyze grammar]

anyeṣāṃ dyūtakartṛṇāṃ bhūri tenārpitaṃ vasu |
ratnakupyadukūlāni bhṛṃgāruprabhṛtīni ca || 72 ||
[Analyze grammar]

bhājanāni vicitrāṇi kāṃsya tāmramayāni ca |
nagnīkṛtyaprati dinaṃ baddhyaṃte dyūtakāribhiḥ || 73 ||
[Analyze grammar]

na tena sadṛśaḥ kaścidākṣiko bhūmimaṃḍale |
adya yāvattvayā vipra durodaraśiromaṇiḥ || 74 ||
[Analyze grammar]

kathaṃ nājñāyi tanayo 'vinayānayakovidaḥ |
iti śrutvā trapābhāra vinamratarakaṃdharaḥ || 75 ||
[Analyze grammar]

prāvṛtya vāsasā mauliṃ prāviśannijamaṃdiram |
mahāpativratāmāsya patnīṃ provāca tāmatha || 76 ||
[Analyze grammar]

dīkṣitāyini kutrāsi kva te guṇanidhiḥ sutaḥ |
atha tiṣṭhatu kiṃ tena kva sā mama śubhormikā || 77 ||
[Analyze grammar]

aṃgodvartana kāle yā tvayā meṃ'gulito hṛtā |
navaratnamayīṃ śīghraṃ tāmānīya prayaccha me || 78 ||
[Analyze grammar]

iti śrutvātha tadvākyaṃ bhītā sā dīkṣitāyinī |
provāca sā tu mādhyāhnīṃ kriyāṃ niṣpādayatvatha || 79 ||
[Analyze grammar]

vyagrāsmi devapūjārthamupahārādi karmaṇi |
samayoyamatikrāmedatithīnāṃ priyātithe || 80 ||
[Analyze grammar]

idānīmeva pakvānnakaraṇavyagrayā mayā |
sthāpitā bhājane kvāpi vismṛteti na vedmyaham || 81 ||
[Analyze grammar]

dīkṣita uvāca |
haṃho satputrajanani nityaṃ satyaprabhāṣiṇi |
yadāyadā tvāṃ saṃpṛcche tanayaḥ kva gatastviti || 82 ||
[Analyze grammar]

tadātadeti tvaṃ brūyā nāthedānīṃ sa nirgataḥ |
adhītyādhyayanārthaṃ ca dvitrairmitraiḥ sayugbahiḥ || 83 ||
[Analyze grammar]

kutastvacchāṭakaḥ patni māṃjiṣṭho yo mayā'rpitaḥ |
laṃbate vastradhānyāṃyastathyaṃ brūhi bhayaṃ tyaja || 84 ||
[Analyze grammar]

sāṃprataṃ nekṣyate sopi bhṛṃgārurmaṇimaṃḍitaḥ |
paṭṭasūtramayīsāpi tripaṭī kva nṛpārpitā || 85 ||
[Analyze grammar]

kva dākṣiṇātyaṃ tatkāṃsyaṃ gauḍī tāmraghaṭī kva sā |
nāgadaṃtamayī sā kva sukhakautukamaṃcikā || 86 ||
[Analyze grammar]

kva sā parvatadeśīyā caṃdrakāṃtaśilodbhavā |
dīpikā vyagrahastāgrā sālaṃkṛcchālabhaṃjikā || 87 ||
[Analyze grammar]

kiṃ bahūktena kulaje tubhyaṃ kupyāmyahaṃ vṛthā |
tadābhyavahariṣyehamupayaṃsyāmyahaṃ yadā || 88 ||
[Analyze grammar]

anapatyosmi tenāhaṃ duṣṭena kuladūṣiṇā |
uttiṣṭhānaya darbhāṃbu tasmai dadyāṃ tilāṃjalim || 89 ||
[Analyze grammar]

aputratvaṃ varaṃ nṛṇāṃ kuputrātkulapāṃsanāt |
tyajedekaṃ kulasyārthe nītireṣā sanātanī || 90 ||
[Analyze grammar]

snātvā nityavidhiṃ kṛtvā tasminnevāhnikasyacit |
śrotriyasya sutāṃ prāpya pāṇiṃ jagrāha dīkṣitaḥ || 91 ||
[Analyze grammar]

śrutvā tathā sa vṛttāṃtaṃ prāktanaṃ svaṃ viniṃdya ca |
kāṃciddiśaṃ samālocya niryayau dīkṣitāṃgajaḥ || 92 ||
[Analyze grammar]

ciṃtāmavāpa mahatīṃ kva yāmi karavāṇi kim |
nāhamabhyastavidyosmi na caivāsti dhanosmyaham || 93 ||
[Analyze grammar]

deśāṃtare hyasti dhanaḥ sadvidyaḥ sukhamedhate |
bhayamasti dhane caurātsavidyaḥ sarvato'bhayaḥ || 94 ||
[Analyze grammar]

yāyajūke kule janma kvakva me vyasanaṃ tathā |
aho balīyānsa vidhirbhāvikarmānusaṃdhayet || 95 ||
[Analyze grammar]

bhikṣituṃ nādhigacchāmi na me paricitaḥ kvacit |
na ca pārśve dhanaṃ kiṃcitkimatra śaraṇaṃ bhavet || 96 ||
[Analyze grammar]

sadābhyudite bhānau prasūrme mṛṣṭabhojanam |
dadyādadyātra kaṃ yāce yāceha jananī na me || 97 ||
[Analyze grammar]

iti ciṃtayatastasya bhānurastācalaṃ gataḥ |
etasminneva samaye kaścinmāheśvaro naraḥ || 98 ||
[Analyze grammar]

mahopahārānādāya nagarādbahirabhyagāt |
samabhyarcitumīśānaṃ śivarātrāvupoṣitaḥ || 99 ||
[Analyze grammar]

pakvānnagaṃdhamāghrāya kṣudhitaḥ sa tamanvagāt |
idamannaṃ mayā grāhyaṃ śivāyopaskṛtaṃ niśi || 100 ||
[Analyze grammar]

ityāśāmavalaṃbyātha dvāri śaṃbhorupāviśat |
dadarśa ca mahāpūjāṃ tena bhaktena nirmitām || 1 ||
[Analyze grammar]

vidhāya nṛtyagītādi bhaktāḥ suptāḥ kṣaṇaṃ yadā |
naivedyaṃ sa tadā'dātuṃ garbhāgāraṃ viveśa ha || 2 ||
[Analyze grammar]

dīpaṃ maṃdaprabhaṃ dṛṣṭvā pakvānnāvekṣaṇāya saḥ |
nijacailāṃcalādvartiṃ dattvā samudadīpayat || 3 ||
[Analyze grammar]

tataḥ pakkānnamādāya tvaritaṃ gacchato bahiḥ |
tasya pādatalāghātātprasuptaḥ kopyabudhyata || 4 ||
[Analyze grammar]

koyaṃkoyaṃ tvarāpannaścoroyaṃ gṛhyatāmiti |
yāvadbhūyātsamāgatya tāvatsa purarakṣakaiḥ || 5 ||
[Analyze grammar]

palāyamāno nihataḥ kṣaṇātpaṃcatvamāgataḥ |
abhakṣayacca naivedyaṃ bhāvipuṇyabalānna saḥ || 6 ||
[Analyze grammar]

atha baddhaḥ samāgatya pāśamudgarapāṇibhiḥ |
ninīṣubhiḥ sayaminīṃ yāmaiḥ sa vikaṭairbhaṭaiḥ || 7 ||
[Analyze grammar]

tāvatpāriṣadāḥ prāptāḥ kiṃkiṇījālamālitam |
divyaṃvimānamādāya taṃ netuṃ śūlapāṇayaḥ || 8 ||
[Analyze grammar]

śaṃbhorgaṇānsamālokya bhītaistairyamakiṃkaraiḥ |
avādipraṇatairitthaṃ durvṛttoyaṃ gaṇā dvijaḥ || 9 ||
[Analyze grammar]

kulācārapratīpoyaṃ pitrorvākyaparāṅmukhaḥ |
satyaśaucaparibhraṣṭaḥsaṃdhyāsnānavivarjitaḥ || 110 ||
[Analyze grammar]

āstāṃ dūre'sya karmāṇi śivanirmālyahārakaḥ |
pratyakṣato'tra vīkṣadhvamaspṛśyoyaṃ bhavādṛśām || 11 ||
[Analyze grammar]

śivanirmālyabhoktāraḥ śivanirmālyalaṃghakāḥ |
śivanirmālyadātāraḥ sparśasteṣāṃ hyapuṇyakṛt || 12 ||
[Analyze grammar]

viṣamāloḍya vāpe yaṃ śreyovā'naśanaṃ param |
sevitavyaṃ śivasvaṃ na prāṇaḥ kaṃṭhagatairapi || 13 ||
[Analyze grammar]

yūyaṃ pramāṇaṃ dharmeṣu yathā na ca tathā vayam |
asti ceddharmaleśosya gaṇāstacchṛṇumo vayam || 14 ||
[Analyze grammar]

itthaṃ tadvākyamākarṇya procuḥ pāriṣadāstataḥ |
kiṃkarāḥ śivadharmā ye sūkṣmāste vai bhavādṛśaiḥ || 15 ||
[Analyze grammar]

sthūlalakṣyaiḥ kathaṃ lakṣyā lakṣyā ye sūkṣmadṛṣṭibhiḥ |
anenānena sā karma yatkṛtaṃ śṛṇuteha tat || 16 ||
[Analyze grammar]

pataṃtī liṃgaśirasi dīpacchāyā nivāritā |
svacailāṃcalato'nena dattvādīpe daśāṃ niśi || 17 ||
[Analyze grammar]

aparopi paro dharmo jātastatrāsya kiṃkarāḥ |
śṛṇvatā śivanāmāni prasaṃgādapigṛhṇataḥ || 18 ||
[Analyze grammar]

bhaktena vidhinā pūjā kriyamāṇā nirīkṣitā |
upoṣite na bhūtāyāmanena sthiracetasā || 19 ||
[Analyze grammar]

kaliṃgarājobhavitā'dhunāvidhutakalmaṣaḥ |
eṣa dvijavaro dūtā yūyaṃ yāta yathāgatāḥ || 120 ||
[Analyze grammar]

pārṣadairyamadūtebhyo mocitastviti sa dvijaḥ |
ariṃdamasya tanayaḥ kaliṃgādhiterdamaḥ || 21 ||
[Analyze grammar]

kramādrājyamavāpyātha pitaryuparate yuvā |
nānyaṃ dharmaṃ vijānāti durdamo bhūpatirdamaḥ || 22 ||
[Analyze grammar]

śivālayeṣu sarveṣu dīpadānādṛte dvija |
grāmādhīśānsamāhūya sarvāntsvaviṣayasthitān || 23 ||
[Analyze grammar]

itthamājñāpayāmāsa sa me daṃḍyo bhaviṣyati |
yasya yasyābhito grāmaṃ yāvaṃtaśca śivālayāḥ || 24 ||
[Analyze grammar]

tatra tatra sadā dīpo dyotanīyo'vicāritam |
mamājñābhaṃgadoṣeṇa śiraśchetsyāmyasaṃśayam || 25 ||
[Analyze grammar]

iti tadbhayato dīptā dīpāḥ prati śivālayam |
anenaiva sa dharmeṇa yāvajjīvaṃ damo nṛpaḥ || 26 ||
[Analyze grammar]

dharmarddhi mahatīṃ prāpya kāladharmavaśaṃ gataḥ |
sadīpavāsanāyāgodbahūndīpānpradīpya vai || 27 ||
[Analyze grammar]

alakāyāḥ patirabhūdratnadīpaśikhāśrayaḥ |
evaṃ phalati kālena śive'lpamapi yatkṛtam || 28 ||
[Analyze grammar]

iti jñātvā śive kāryaṃ bhajanaṃ svasukhārthibhiḥ |
kva sa dīkṣitadāyādaḥ sarvadharma parāṅmukhaḥ || 29 ||
[Analyze grammar]

svārthadīpadaśodyota liṃgamauli tamoharaḥ |
kaliṃgaviṣaye rājyaṃ prāpto dharmaratiḥ sadā || 130 ||
[Analyze grammar]

śivālaye samuddīpya dīpānprāgvāsanodayāt |
kvaiṣā dikpālapadavī śivaśarmanvilokaya |
manuṣyadharmaṇānena sāṃprataṃ yeha bhujyate || 31 ||
[Analyze grammar]

gaṇāvūcatuḥ |
sarvadaiva śivenāsau sakhitvaṃ ca yatheyivān |
tadapyekamanā vipra saṃśṛṇuṣva bravāvahai || 32 ||
[Analyze grammar]

pādme kalpe purā vipra brahmaṇo mānasātsutāt |
pulastyādviśravā jajñe tasya vaiśravaṇaḥ sutaḥ || 33 ||
[Analyze grammar]

teneyamalakā bhuktā purī viśvakṛtā kṛtā |
ārādhyaṃ tryaṃbakaṃ devamatyugratapasā purā || 34 ||
[Analyze grammar]

vyatīte tatra kalpe vai pravṛtte meghavāhane |
yājñadattirasauśrīdastapastepe suduḥsaham || 35 ||
[Analyze grammar]

bhaktiprabhāvaṃ vijñāya śaṃbhostaddīpamātrataḥ |
purīṃ purāreḥ saṃprāpya kāśikāṃ citprakāśikām || 36 ||
[Analyze grammar]

śivaikadaśamudbodhya citraratnapradīpakam |
ananyabhaktisnehāḍhyaṃ tanmahodhyānaniścalam || 37 ||
[Analyze grammar]

śivaikyasumahāpātraṃ tapogniparibṛṃhitam |
kāmakrodhamahāvighnapataṃgāghātavarjitam || 38 ||
[Analyze grammar]

prāṇasaṃrodhanirvātaṃ nirmalaṃ nirmalekṣaṇāt |
saṃsthāpya śāṃbhavaṃ liṃgaṃ sadbhāvakusumārcitam || 39 ||
[Analyze grammar]

tāvattatāpa sa tapastvagasthipariśeṣitam |
yāvadbabhūva tadvarṣma varṣāṇāmayutaṃ śatam || 140 ||
[Analyze grammar]

tataḥ saha viśālākṣyā devo viśveśvaraḥ svayam |
alakāpatimālokya prasannenāṃtarātmanā || 41 ||
[Analyze grammar]

liṃge manaḥ samādhāya sthitaṃ sthāṇusvarūpiṇam |
uvāca varadosmīti taptvālamalakāpate || 42 ||
[Analyze grammar]

unmīlya nayane yāvatsa paśyati tapodhanaḥ |
tāvadudyatsahasrāṃśu sahasrādhika tejasam || 43 ||
[Analyze grammar]

puro dadarśa śrīkaṃṭhaṃ caṃdracūḍamumādhavam |
tattejaḥ paribhūtākṣitejāḥ saṃmīlya locane || 44 ||
[Analyze grammar]

uvāca devadeveśaṃ manorathapathātigam |
nijāṃghridarśanenātha dṛksāmarthyaṃ prayaccha me || 45 ||
[Analyze grammar]

ayameva varo nātha yattvaṃ sākṣānnirīkṣyase |
kimanyena vareṇeśa namaste śaśiśekhara || 46 ||
[Analyze grammar]

iti tadvacanaṃ śrutvā devadeva umāpatiḥ |
dadau darśanasāmarthyaṃ spṛṣṭvā pāṇitalena tam || 47 ||
[Analyze grammar]

prasārya nayane pūrvamumāmeva vyalokayat |
śaṃbhoḥ samīpe kāyoṣideṣā sarvāṃgasuṃdarī || 48 ||
[Analyze grammar]

anayā kiṃtapastaptaṃ mamāpi tapasodhikam |
aho rūpamaho prema saubhāgyaśrīraho bhṛśam || 49 ||
[Analyze grammar]

krūradṛgvīkṣate yāvatpunaḥpunaridaṃ vadan |
tāvatpusphoṭa tannetraṃ vāmaṃ vāmā vilokanāta || 150 ||
[Analyze grammar]

atha devyabravīddevaṃ kimasau duṣṭatāpasaḥ |
asakṛdvīkṣya māṃ vakti nyakkurvanme tapaḥprabhām || 51 ||
[Analyze grammar]

asakṛddakṣiṇenākṣṇā punarmāmevapaśyati |
asūyamāno me rūpaṃ premasaubhāgyasaṃpadaḥ || 52 ||
[Analyze grammar]

iti devīgiraṃ śrutvā prahasya prāha tāṃ prabhuḥ |
ume tvadīyaḥ putroyaṃ na ca krūreṇa cakṣuṣā || 53 ||
[Analyze grammar]

saṃpaśyate tapo lakṣmīṃ tava kiṃ tvadhivarṇayet |
iti devīṃ samābhāṣya tamīśaḥ punarabravīt || 54 ||
[Analyze grammar]

varāndadāmi te vatsa tapasānena toṣitaḥ |
nidhīnāmadhināthastvaṃ guhyakānāṃ bhaveśvaraḥ || 55 ||
[Analyze grammar]

yakṣāṇāṃ kinnarāṇāṃ ca rājā rājñāṃ ca suvrata |
patiḥ puṇyajanānāṃ ca sarveṣāṃ dhanado bhava || 56 ||
[Analyze grammar]

mayā sakhyaṃ ca te nityaṃ vatsyāmi ca tavāṃtike |
alakāṃ nikaṣāmitra tava prītivivṛddhaye || 57 ||
[Analyze grammar]

āgaccha pādayorasyāḥ pata te jananī tviyam |
iti dattvā varāndevaḥ punarāha śivāṃ śivaḥ |
prasādaṃ kuru deveśi tapasvinyaṃgaje'tra vai || 58 ||
[Analyze grammar]

devyuvāca |
vatsa te niścalā bhaktirbhave bhavatu sarvadā |
bhavaikāṃṣeṃgo gonetreṇa vāmena sphuṭitena ha || 59 ||
[Analyze grammar]

devena dattā ye tubhyaṃ varāḥ saṃtu tathaiva te |
kubero bhava nāmnā tvaṃ mama rūperṣyayā suta || 160 ||
[Analyze grammar]

tvayedaṃ sthāpitaṃ liṃgaṃ tava nāmnā bhaviṣyati |
siddhidaṃ sādhakānāṃ ca sarvapāpaharaṃ param || 61 ||
[Analyze grammar]

na dhanena viyujyeta na sakhyā na ca bāṃdhavaiḥ |
kubereśvaraliṃgasya kuryādyo darśanaṃ naraḥ || 62 ||
[Analyze grammar]

viśveśāddakṣiṇebhāge kubereśaṃ samarcayet |
naro lipyeta no pāpairna dāridryeṇa no'sukhaiḥ || 63 ||
[Analyze grammar]

iti dattvā varāndevo devyā saha maheśvaraḥ |
dhanadāyā viveśātha dhāma vaiśveśvaraṃ param || 64 ||
[Analyze grammar]

gaṇāvūcatuḥ |
itthaṃ sakhitvaṃ śrīśaṃbhoḥ prāpaiṣa dhanadaḥ param |
alakāṃ nikaṣācaiṣa kailāsaḥ śaṃkarālayaḥ || 65 ||
[Analyze grammar]

puryāṃ yakṣeśvarāṇāṃ te svarūpamiti varṇitam |
yacchrutvā sarvapāpebhyo naro mucyedasaṃśayam || 166 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇe ekāśītisāhasryāṃ saṃhitāyāṃ caturthe kāśīkhaṃḍe pūrvārddhe gaṃdhavatyalakāvarṇanaṃ nāma trayodaśodhyāyaḥ || 13 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 13

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: