Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

śivaśarmovāca |
nairṛtādīn kramāllokānākhyātaṃ puruṣottamau |
puruṣottamapādābjaparāgoddhūsarālakau || 1 ||
[Analyze grammar]

gaṇāvūcatuḥ |
ākarṇaya mahābhāga saṃyaminyāḥ purīṃ parām |
dikpaternirṛtasyāsau puṇyāpuṇyajanoṣitā || 2 ||
[Analyze grammar]

rākṣasānivasaṃtyasyāmaparadrohiṇaḥ sadā |
jātimātreṇa rakṣāṃsi vṛttaiḥ puṇyajanā ime || 3 ||
[Analyze grammar]

smṛtyuktaśrutivartmāno jātavarṇāvareṣvapi |
nādriyaṃte'nnapānānāmasmṛtyuktaṃ kadācana || 4 ||
[Analyze grammar]

paradāra paradravya paradrohaparāṅmukhāḥ |
jātājātau nikṛṣṭāyāmapipuṇyānusāriṇaḥ || 5 ||
[Analyze grammar]

dvijātibhaktyutpannārthairātmānaṃ poṣayaṃti ye |
sadā saṃkucitāṃgāśca dvijasaṃbhāṣaṇādiṣu || 6 ||
[Analyze grammar]

āhūtā vastravadanā vadaṃti dvijasaṃnidhau |
jayajīvabhagonātha svāminniti hi vādinaḥ || 7 ||
[Analyze grammar]

tīrthasnānaparānityaṃ nityaṃ devaparāyaṇāḥ |
dvijeṣu nityaṃ praṇatāḥ svanāmākhyānapūrvakam || 8 ||
[Analyze grammar]

dama dāna dayā kṣāṃti śauceṃdriya vinigrahāḥ |
asteya satyāhiṃsāśca sarveṣāṃ dharmahetavaḥ || 9 ||
[Analyze grammar]

āvaśyeṣu sadodyuktā ye jātā yatrakutracit |
sarvabhogasamṛddhāste vasaṃtyatra purottame || 10 ||
[Analyze grammar]

mlecchā api sutīrtheṣu ye mṛtānātmaghātakāḥ |
vihāya kāśīṃ nirvāṇa viśrāṇāṃte'tra bhoginaḥ || 11 ||
[Analyze grammar]

aṃdhaṃ tamo viśeyuste ye caivātmahano janāḥ |
bhuktvā nirayasāhasraṃ te ca syurgrāmasūkarāḥ || 12 ||
[Analyze grammar]

ātmaghāto na kartavyastasmātkvāpi vipaścitā |
ihāpi ca paratrāpi na śubhānyātmaghātinām || 13 ||
[Analyze grammar]

yatheṣṭamaraṇaṃ kecidāhustattvāvabodhakāḥ |
prayāge sarvatīrthānāṃ rājñisarvābhilāṣade || 14 ||
[Analyze grammar]

aṃtyajā api ye keciddayādharmānusāriṇaḥ |
paropakṛtiniṣṭhāste vasaṃtyatra tu sattamāḥ || 15 ||
[Analyze grammar]

asya svarūpaṃ vakṣyāvo dikpateḥ kṣaṇataḥ śṛṇu |
madhye viṃdhyāṭavi purā pakkaṇasthajanāgraṇīḥ || 15 ||
[Analyze grammar]

pallīpatirabhūdugraḥ piṃgākṣa iti viśrutaḥ |
nirviṃdhyāyāstaṭe śūraḥ krūrakarmaparāṅmukhaḥ || 17 ||
[Analyze grammar]

ghātayeddūrasaṃsthopi yaḥ pāṃthaparipaṃthinaḥ |
vyāghrādīn duṣṭasattvāṃśca sa hinasti prayatnataḥ || 18 ||
[Analyze grammar]

jīvenmṛgayu dharmeṇa tatrāpi karuṇāparaḥ |
na viśvastānpakṣimṛgānna suptānna vyavāyinaḥ || 19 ||
[Analyze grammar]

na toyagṛdhnūnna śiśūnnāṃtarvartnitvalakṣaṇān |
sa ghātayati dharmajño jātidharmaparāṅmukhaḥ || 20 ||
[Analyze grammar]

śramāturebhyaḥ pāṃthebhyaḥ sa viśrāmaṃ prayacchati |
haretkṣudhā kṣudhārtānāmupānaddo'nupānahe || 21 ||
[Analyze grammar]

mṛgattvacotimṛdulā vivastrebhyātisarjati |
anuvrajati kāṃtāre prāṃtare pathikānpathi || 22 ||
[Analyze grammar]

na jighṛkṣati tebhyorthamabhayaṃ ceti yacchati |
āviṃdhyāṭavi me nāma grāhyaṃ duṣṭabhayāpaham || 23 ||
[Analyze grammar]

nityaṃ kārpaṭikānsarvān sa putreṇa prapaśyati |
tepi ca pratitīrthaṃ hi tamāśīrvādayaṃ ti vai || 24 ||
[Analyze grammar]

iti tiṣṭhati piṃgākṣe sāṭavī nagarāyitā |
adhvanīne 'dhvagānkopi na ruṇaddhi sasādhvasaḥ || 25 ||
[Analyze grammar]

kadācittatpitṛvyeṇa samīpa grāmavāsinā |
śrutaḥ kārpaṭikānāṃ hi sārthaḥ sārtho mahāsvanaḥ || 205 ||
[Analyze grammar]

lubdhakastaddhane lubdhaḥ kṣudrastannidhanodyataḥ |
sa rurodha tamadhvānamagre gatvā'tigūḍhavat || 27 ||
[Analyze grammar]

tadā yupyasyaśeṣeṇa piṃgākṣo mṛgayāṃ gataḥ |
tasminnaraṇye tanmārgaṃ nikaṣādhyuṣito niśi || 28 ||
[Analyze grammar]

paraprāṇadruhāṃ puṃsāṃ na siddhyeyurmanorathāḥ |
viśvaṃ kuśalitenaitadviśveśaparirakṣitam || 29 ||
[Analyze grammar]

na ciṃtayedaniṣṭāni tasmātkṛṣṭiḥ kadācana |
vidhidṛṣṭaṃ yato bhāvi kaluṣaṃbhāvi kevalam || 30 ||
[Analyze grammar]

tasmādātmasukhaṃprepsu riṣṭāniṣṭaṃ na ciṃtayet |
ciṃtayeccettadāciṃtyo mokṣopāyo na cetaraḥ || 31 ||
[Analyze grammar]

vyuṣṭāyāmathayāminyāmabhūtkolāhalo mahān |
ghātayadhvaṃ pātayadhvaṃ nagnayadhvaṃ drutaṃ bhaṭāḥ || 32 ||
[Analyze grammar]

mā mārayadhvaṃ trāyadhvaṃ bhaṭāḥ kārpaṭikā vayam |
anāyāsaṃ luṃṭhayadhvaṃ nayadhvaṃ ca yadasti naḥ || 33 ||
[Analyze grammar]

vayaṃ pāṃthā anāthāḥ smo viśvanāthaparāyaṇāḥ |
sanāthāste na dūraṃ sanāthatāṃ pathiko'paraḥ || 34 ||
[Analyze grammar]

vayaṃ piṃgākṣaviśvāsādasminmārge'kutobhayāḥ |
yātāyātaṃ sadā kurmaḥ sa ca dūra ito vanāt || 35 ||
[Analyze grammar]

iti śrutvā'tha piṃgākṣo bhaṭaḥ kārpaṭikeritama |
dūrānmā bhaiṣṭa mābhaiṣṭa bruvanniti samāgataḥ || 36 ||
[Analyze grammar]

tatkarmasūtrairākṛṣṭo bhillaḥkārpaṭikapriyaḥ |
tūrṇaṃ tadāyuṣyamiva tatropasthitavān kṣaṇāt || 37 ||
[Analyze grammar]

koyaṃkoyaṃ durācāraḥ piṃgākṣe mayi jīvati |
ulluluṃṭhayiṣuḥ pāṃthānprāṇaliṃgasamānmama || 38 ||
[Analyze grammar]

iti tadvākyamākarṇya tārākṣastatpitṛvyakaḥ |
dhanalobhena piṃgākṣe pāpaṃ pāpo vyaciṃtayat || 39 ||
[Analyze grammar]

kuladharmaṃ vyapāsyaiṣa vartate kulapāṃsanaḥ |
ciraṃ ciṃtitamadyāmuṃ ghātayiṣyāmyasaṃśayam || 40 ||
[Analyze grammar]

vicāryeti sa duṣṭātmā bhṛtyānājñāpayatkrudhā |
ādāvenaṃ ghātayaṃtu tataḥ kārpaṭikānimān || 41 ||
[Analyze grammar]

tato 'yudhyandurācārāstenaikena ca te'khilāḥ |
yathākathaṃcittānanayatsa ca svāvasathāṃtikam || 42 ||
[Analyze grammar]

ācchinnaṃ hi dhanurvāṇaṃ chinnaṃ sannahanaṃ śaraiḥ |
asūdayiṣyametāṃstadabhaviṣyaṃ yadīśvaraḥ || 43 ||
[Analyze grammar]

abhilapyanniti prāṇānatyākṣītsa parārthataḥ |
tepi kārpaṭikāḥ prāptāstatpallīṃ gatasādhvasāḥ || 44 ||
[Analyze grammar]

yā matistvaṃtakāle syādgatistadanurūpataḥ |
digīśatvamataḥ prāpto nirṛtyāṃ nairṛteśvaraḥ || 45 ||
[Analyze grammar]

itthamasya svarūpaṃ te āvābhyāṃ samudīritam |
etasyottarato loko varuṇasyāyamadbhutaḥ || 46 ||
[Analyze grammar]

kūpavāpītaḍāgānāṃ kartāro nirmalairdhanaiḥ |
iha loke mahīyaṃte vāruṇe varuṇaprabhāḥ || 47 ||
[Analyze grammar]

nirjale jaladātāraḥ parasaṃtāpahāriṇaḥ |
arthibhyo ye prayacchaṃti citracchatrakamaṃḍalūn || 48 ||
[Analyze grammar]

pānīyaśālikāḥ kuryurnānopaskarasaṃyutāḥ |
dadyurdharmaghaṭāṃścāpi sugaṃdhodakapūritān || 49 ||
[Analyze grammar]

aśvatthasekaṃ ye kuryuḥ pathi pādaparopakāḥ |
viśrāmaśālākartāraḥ śrāṃtasaṃtāpanodakāḥ || 50 ||
[Analyze grammar]

grīṣmoṣprahaṃti māyūrapicchādi racitānyapi |
citrāṇi tālavṛṃtāni vitaraṃti tapāgame || 51 ||
[Analyze grammar]

rasavaṃti sugaṃdhīni himavaṃti tapartuṣu |
viśrāṇayaṃti vā tṛpti pānakāni prayatnataḥ || 52 ||
[Analyze grammar]

ikṣukṣetrāṇi saṃkalpya brāhmaṇebhyo dadatyapi |
tathā nānāprakārāṃśca vikārānaikṣavānbahūn || 53 ||
[Analyze grammar]

gorasānāṃ pradātārastathā gomahiṣīpradāḥ |
dhārāmaṃḍapakartāraśchāyāmaṃḍapakāriṇaḥ || 54 ||
[Analyze grammar]

devālayeṣu ye dadyurbahudhārāgalaṃtikāḥ |
tīrthe vā karahartārastīrthamārgāvanejakā || 55 ||
[Analyze grammar]

abhayaṃ ye prayacchaṃti bhayārtodyata pāṇayaḥ |
nirbhayā vāruṇe loke te vasaṃti lasaṃti ca || 56 ||
[Analyze grammar]

vipāśayaṃti ye puṇyā durvṛtaiḥ kaṃṭhapāśitān |
te pāśapāṇe lokesminnivasaṃtyakutobhayāḥ || 57 ||
[Analyze grammar]

naukādyupāyairna dyādau pāṃthānye tārayaṃtyapi |
tārayaṃtyapi duḥkhābdhestatra nāgarikā dvija || 58 ||
[Analyze grammar]

ghaṭṭānpuṇyataṭinyāderbaṃdhayaṃti śilādibhiḥ |
toyārthisukhasiddhyarthaṃ ye narāstetra bhoginaḥ || 59 ||
[Analyze grammar]

vitarpayaṃti ye puṇyāstṛṣitāñśītalairjalaiḥ |
te'tra vai vāruṇe loke sukhasaṃtatibhāginaḥ || 60 ||
[Analyze grammar]

jalāśayānāṃ sarveṣāmayamekatamaḥ patiḥ |
pracetā yādasāṃnāthaḥ sākṣī sarveṣukarmasu || 61 ||
[Analyze grammar]

asyotpattiṃ śṛṇu patervaruṇasyamahātmanaḥ |
āsīnmunirameyātmā kardamasya prajāpateḥ || 62 ||
[Analyze grammar]

śuciṣmāniti vikhyātastanayo vinayocitaḥ |
sthairya mādhurya dhairyādyairguṇairupacitohitaḥ || 63 ||
[Analyze grammar]

acchode sarasi snātuṃ sa gato bālakaiḥ saha |
jalakrīḍanasaṃsaktaṃ śiśumāro haracca tam || 64 ||
[Analyze grammar]

tatastasminmunisute hṛte'tyāhitaśaṃsibhiḥ |
taiḥ samāgatya śiśubhiḥ kathitaṃ tatpituḥ puraḥ || 65 ||
[Analyze grammar]

harārcanopaviṣṭasya samādhau niścalātmanaḥ |
śrutabālavipatteśca cacāla na manoharāt || 66 ||
[Analyze grammar]

adhikaṃ śīlayāmāsa sa sarvajñaṃ trilocanam |
paśyañśaṃbhoḥ samīpe sa bhuvanāni caturdaśa || 67 ||
[Analyze grammar]

nānā bhūtāni bhūtāni brahmāṃḍāṃtargatāni ca |
caṃdrasūryarkṣatārāśca parvatānsarito drumān || 68 ||
[Analyze grammar]

samudrānaṃtarīyāṇi hyaraṇyānīssarāṃsi ca |
nānā devanikāyāṃśca bahvīrdiviṣadāṃ purīḥ || 69 ||
[Analyze grammar]

vāpīkūpataḍāgāni kulyāḥ puṣkariṇīrbahu |
ekasminkvāpi sarasi jalakrīḍāparāyaṇān || 70 ||
[Analyze grammar]

bahūnmunikumārāṃśca majjanonmajjanādibhiḥ |
karayaṃtravinirmuktatoyadhārābhiṣecanaiḥ || 71 ||
[Analyze grammar]

karatāḍitapānīyaśabdadiṅmukhanādibhiḥ |
jalakhelanakairitthaṃ saṃsaktānbahubālakān || 72 ||
[Analyze grammar]

teṣāṃ madhye dadarśātha samādhisthaḥ sa kardamaḥ |
svaṃ śiśuṃ śiśumāreṇa nīyamānaṃ suvihvalam || 73 ||
[Analyze grammar]

kayācijjaladevyātha tasmāccakrūrayādasaḥ |
prasahya nītvodadhaye dṛṣṭavāṃstaṃ samarpitam || 74 ||
[Analyze grammar]

nirbhartsya saritāṃnāthaṃ kenacidrudrarūpiṇā |
triśūlapāṇinetyuktaṃ krodhatāmrānanenaca || 75 ||
[Analyze grammar]

kuto jalānāmadhipa śivabhaktasya bālakaḥ |
prajāpateḥ kardamasya mahābhāgasya dhīmataḥ || 76 ||
[Analyze grammar]

ajñātvā śivasāmarthyaṃ bhavatāciramāsitaḥ |
bhayatrastena tadvākyaśravaṇāttamudanvatā || 77 ||
[Analyze grammar]

bālaṃ ratnairalaṃkṛtya baddhvā taṃ śiśumārakam |
samarpitaṃ samānīya śaṃbhupādābjasaṃnidhau || 78 ||
[Analyze grammar]

natvā vijñāpayattaṃ ca nāparādhyāmyahaṃ vibho |
anāthanāthaviśveśa bhaktāpattivināśana || 79 ||
[Analyze grammar]

bhaktakalpataro śaṃbho'nenāyaṃ duṣṭayādasā |
anāyina mayā nātha bhavadbhaktajanārbhakaḥ || 80 ||
[Analyze grammar]

gaṇena tena vijñāya śaṃbhoratha manogatam |
pāśena baddhvā tadyādaḥ śiśuhaste samarpitam || 81 ||
[Analyze grammar]

gṛhāṇemaṃ svatanayaṃ pārṣade śaṃkarājñayā |
yāhi svabhavanaṃ vatsa bruvatīti sa kardamaḥ || 82 ||
[Analyze grammar]

samādhisamaye sarvamiti śṛṇvannudāradhīḥ |
unmīlya nayane yāvatpraṇidhānaṃ visṛjya ca || 83 ||
[Analyze grammar]

saṃpaśyate śiśuṃ tāvatpurataḥ samavaikṣata |
gṛhītaśiśumāraṃ ca pārśve'laṃkṛtakarṇikam || 84 ||
[Analyze grammar]

toyārdrakākapakṣāgraṃ kaṣāyanayanāṃcalam |
kiṃcidvirūkṣaṃ tvakkṣobhaṃ saṃbhramāpannamānasam || 85 ||
[Analyze grammar]

kṛtapraṇāmamāliṃgya jighraṃstanmukhapaṃkajam |
punarjātamivāmaṃsta paśyaṃścāpi muhurmuhuḥ || 86 ||
[Analyze grammar]

śatānipaṃcavarṣāṇi praṇidhānasthitasya hi |
kardamasya vyatītāni śaṃbhumarcayatastadā || 87 ||
[Analyze grammar]

kardamopi ca tatkālamajñāsītkṣaṇasaṃgatam |
yato na prabhavetkālo mahākālasya saṃnidhau || 88 ||
[Analyze grammar]

tatastaṃ tanayaḥ pṛṣṭvā pitaraṃ praṇipatya ca |
jagāma tūrṇaṃ tapase śrīmadvārāṇasīṃ purīm || 89 ||
[Analyze grammar]

tatra taptvā tapo ghoraṃ liṃgaṃ saṃsthāpya śāṃbhavam |
paṃcavarṣasahasrāṇi sthitaḥ pāṣāṇaniścalaḥ || 90 ||
[Analyze grammar]

āvirāsīnmahādevastuṣṭastattapasā tataḥ |
uvāca kārdame brūhi kaṃ dadāmi varottamam || 91 ||
[Analyze grammar]

kārdamiruvāca |
yadi nātha prasannosi bhaktānāmanukaṃpaka |
sarvāsāmādhipatyaṃ me dehyapāṃ yādasāmapi || 92 ||
[Analyze grammar]

iti śrutvā maheśānaḥ sarvaciṃtitadaḥ prabhuḥ |
abhyaṣiṃcata taṃ tatra vāruṇe parame pade || 93 ||
[Analyze grammar]

ratnānāmabdhijātānāmabdhīnāṃ saritāmapi |
sarasāṃ palvalānāṃ ca vāpyaṃbu srotasā punaḥ || 94 ||
[Analyze grammar]

jalāśayānāṃ sarveṣāṃ pratīcyāścāpi vaidiśaḥ |
adhīśvaraḥ pāśapāṇirbhava sarvāmarapriyaḥ || 95 ||
[Analyze grammar]

dadāmi varamanyaṃ ca sarveṣāṃ hitakārakam |
tvayaitatsthāpitaṃ liṃgaṃ tava nāmnā bhaviṣyati || 96 ||
[Analyze grammar]

varuṇeśamiti khyātaṃ vārāṇasyāṃ susiddhidam |
maṇikarṇeśa liṃgasya nairṛtyāṃ diśi saṃsthitam || 97 ||
[Analyze grammar]

ārādhitaṃ sadā puṃsāṃ sarvajāḍyavināśakṛt |
varuṇeśasya ye bhaktā na teṣāmabbhayaṃ kvacit || 98 ||
[Analyze grammar]

na saṃtāpabhayaṃ teṣāṃ nāpāyamaraṇaṃ kvacit |
jalodarabhayaṃ naiva na bhayaṃ vai tṛṣaḥ kvacit || 99 ||
[Analyze grammar]

nīrasānyannapānāni varuṇeśvara saṃsmṛteḥ |
sarasāni bhaviṣyaṃti nātra kāryā vicāraṇā || 100 ||
[Analyze grammar]

ityuktvāṃtardadhe śaṃbhurvaruṇopi svabaṃdhubhiḥ |
imaṃ lokamalaṃkurvaṃstadārabhya sthito dvijaḥ || 1 ||
[Analyze grammar]

idaṃ varuṇalokasya svarūpaṃ te nirūpitam |
yacchrutvā na naraḥ kvāpi durapāyaiḥ prabādhyate || 102 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśīti sāhasryāṃ saṃhitāyāṃ caturthe kāśīkhaṃḍe pūrvāddhe nirṛtivaruṇalokavarṇanaṃnāma dvādaśo'dhyāyaḥ || 12 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 12

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: