Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

sūta uvāca |
ityuktā muninā sādhvī sā vipravanitā punaḥ |
taṃ praṇamyātha papraccha śivapūjāvidheḥ kramam || 1 ||
[Analyze grammar]

śāṃḍilya uvāca |
pakṣadvaye trayodaśyāṃ nirāhāro bhavedyadā |
ghaṭītrayādastamayātpūrvaṃ snānaṃ samācaret || 2 ||
[Analyze grammar]

śuklāṃbaradharo dhīro vāgyato niyamānvitaḥ |
kṛtasaṃdhyājapavidhiḥ śivapūjāṃ samārabhet || 3 ||
[Analyze grammar]

devasya purataḥ samyagupalipya navāṃbhasā |
vidhāya maṃḍalaṃ ramyaṃ dhautavastrādibhirbudhaḥ || 4 ||
[Analyze grammar]

vitānādyairalaṃkṛtya phalapuṣpanavāṃkuraiḥ |
vicitrapadmamuddhṛtya varṇapaṃcakasaṃyutam || 5 ||
[Analyze grammar]

tatropaviśya suśubhe bhaktiyuktaḥ sthirāsane |
samyaksaṃpāditāśeṣa pūjopakaraṇaḥ śuciḥ || 6 ||
[Analyze grammar]

āgamoktena maṃtreṇa pīṭhamāmaṃtrayetsudhīḥ |
tataḥ kṛtvātmaśuddhiṃ ca bhūtaśuddhyādikaṃ kramāt || 7 ||
[Analyze grammar]

prāṇāyāmatrayaṃ kṛtvā bījavarṇaiḥ sabiṃdukaiḥ |
mātṛkā nyasya vidhivaddhyātvā tāṃ devatāṃ parām || 8 ||
[Analyze grammar]

samāpya mātṛkā bhūyo dhyātvā caiva paraṃ śivam |
vāmabhāge guruṃ natvā dakṣiṇe gaṇapaṃ namet || 9 ||
[Analyze grammar]

aṃsoruyugme dharmādīnnyasya nābhau ca pārśvayoḥ |
adharmādīnanaṃtādīnhṛdi pīṭhe manuṃ nyaset || 10 ||
[Analyze grammar]

ādhāraśaktimārabhya jñānātmānamanukramāt |
uktakrameṇa vinyasya hṛtpadme sādhubhāvite || 11 ||
[Analyze grammar]

navaśaktimaye ramye dhyāyeddevamumāpatim |
candrakoṭipratīkāśaṃ trinetraṃ candraśekharam || 12 ||
[Analyze grammar]

āpiṃgalajaṭājūṭaṃ ratnamaulivirājitam |
nīlagrīvamudārāṃgaṃ nāgahāropaśobhitam || 13 ||
[Analyze grammar]

varadābhayahastaṃ ca dhāriṇaṃ ca paraśvadham |
dadhānaṃ nāgavalayakeyūrāṃgadamudrikam || 14 ||
[Analyze grammar]

vyāghracarmaparīdhānaṃ ratnasiṃhāsane sthitam |
dhyātvā tadvāma bhāge ca ciṃtayedgirikanyakām || 15 ||
[Analyze grammar]

bhāsvajjapāprasūnābhāmudayārkasamaprabhām |
vidyutpuṃjanibhāṃ tanvīṃ manonayananaṃdinīm || 16 ||
[Analyze grammar]

bāleṃdu śekharāṃ snigdhāṃ nīlakuṃcitakuntalām |
bhṛṃgasaṃghātarucirāṃ nīlālakavirājitām || 17 ||
[Analyze grammar]

maṇikuṃḍalavidyotanmukhamaṃḍalavibhramām |
navakumkumapaṃkāṃka kapoladaladarpaṇām || 18 ||
[Analyze grammar]

madhurasmitavibhrājadaruṇādharapallavām |
kaṃbukaṃṭhīṃ śivāmudyatkucapaṃkajakuḍmalām || 19 ||
[Analyze grammar]

pāśāṃkuśābhayābhīṣṭavila satsu caturbhujām |
anekaratnavilasatkaṃkaṇāṃkitamudrikām || 20 ||
[Analyze grammar]

valitrayeṇa vilasaddhemakāṃcīguṇānvitām |
raktamālyāṃbaradharāṃ divyacaṃdanaca rcitām || 21 ||
[Analyze grammar]

dikpālavanitāmaulisannatāṃghrisaroruhām |
ratnasiṃhāsanārūḍhāṃ sarparājaparicchadām || 21 ||
[Analyze grammar]

evaṃ dhyātvā mahādevaṃ devīṃ ca giri kanyakām |
nyāsakrameṇa saṃpūjya devaṃ gaṃdhādibhiḥ kramāt || 23 ||
[Analyze grammar]

paṃcabhirbrahmabhiḥ kuryātproktasthāneṣu vā hṛdi |
pṛthakpuṣpāṃjaliṃ dehe mūlena ca hadi tridhā || 24 ||
[Analyze grammar]

punaḥ svayaṃ śivo bhūtvā mūlamaṃtreṇa sādhakaḥ |
tataḥ saṃpūjayeddevaṃ bāhyapīṭhe punaḥ kramāt || 25 ||
[Analyze grammar]

saṃkalpaṃ pravadettatra pūjāraṃbhe samāhitaḥ |
kṛtāṃjalipuṭo bhūtvā ciṃtayeddhṛdi śaṃkaram || 26 ||
[Analyze grammar]

ṛṇapātakadaurbhāgyadāridryavinivṛttaye |
aśeṣāghavināśāya prasīda mama śaṃkara || 27 ||
[Analyze grammar]

duḥkhaśokāgnisaṃtaptaṃ saṃsārabhayapīḍitam |
bahurogākulaṃ dīnaṃ trāhi māṃ vṛṣavāhana || 28 ||
[Analyze grammar]

āgaccha devadeveśa mahādevābhayaṃkara |
gṛhāṇa saha pārvatyā tava pūjāṃ mayā kṛtām || 29 ||
[Analyze grammar]

iti saṃkalpya vidhivadbrāhmapūjāṃ samācaret |
guruṃ gaṇapatiṃ caiva yajetsavyāpasavyayoḥ || 30 ||
[Analyze grammar]

kṣetreśamīśakoṇe tu yajedvāstoṣpatiṃ kramāt |
vāgdevīṃ ca yajettatra tataḥ kātyāyanīṃ yajet || 31 ||
[Analyze grammar]

dharmaṃ jñānaṃ ca vairāgyamaiśvaryaṃ ca namoṃ'takaiḥ |
svarairīśādikoṇeṣu pīṭhapādānanukramāt |
ābhyāṃ biṃduvisargābhyāmadharmādīnprapūjayet || 32 ||
[Analyze grammar]

sattvarūpaiścaturdikṣu madhye'naṃtaṃ satārakam |
sattvādīṃstriguṇāṃstaṃ tu rūpānpīṭheṣu vinyaset || 33 ||
[Analyze grammar]

ata ūrdhvacchade māyāṃ saha lakṣmyā śivena ca || 34 ||
[Analyze grammar]

tadaṃte cāṃbujaṃ bhūyaḥ sakalaṃ maṃḍalatrayam |
patrakesarakiṃjalkavyāptaṃ tārākṣaraiḥ kramāt || 35 ||
[Analyze grammar]

padmatrayaṃ tathābhyarcya madhye maṃḍalamādarāt |
vāmāṃ jyeṣṭhāṃ ca raudrīṃ ca bhāgādyairdikṣu pūjayet || 36 ||
[Analyze grammar]

vāmādyā nava śaktīśca navasvarayutā yajet |
hṛdi bījatrayādyena pīṭhamaṃtreṇa cārcayet || 37 ||
[Analyze grammar]

āvṛttaiḥ prathamāṃgaiśca paṃcabhirmūrttiśaktibhiḥ |
triśaktimūrttibhiścānyairnidhidvayasamanvitaiḥ || 38 ||
[Analyze grammar]

anaṃtādyaiḥ parītāśca mātṛbhiśca vṛṣādibhiḥ |
siddhibhiścāṇimādyābhiriṃdrādyaiśca sahāyudhaiḥ || 39 ||
[Analyze grammar]

vṛṣabhakṣetracaṃḍeśadurgāśca skaṃdanaṃdinau |
gaṇeśaḥ sainyapaścaiva svasvalakṣaṇalakṣitāḥ || 40 ||
[Analyze grammar]

aṇimā mahimā caiva garimā laghimā tathā |
īśitvaṃ ca vaśitvaṃ ca prāptiḥ prākāmyameva ca || 41 ||
[Analyze grammar]

aṣṭaiśvaryāṇi coktāni tejorūpāṇi kevalam |
paṃcabhirbrahmabhiḥ pūrvaṃ hṛllekhādyādibhiḥ kramāta || 42 ||
[Analyze grammar]

aṃgairumādyairiṃdrādyaiḥ pūjoktā munibhistu taiḥ |
umācaṃḍeśvarādīṃśca pūjayeduttarāditaḥ || 43 ||
[Analyze grammar]

evamāvaraṇairyuktaṃ tejorūpaṃ sadāśivam |
umayā sahitaṃ devamupacāraiḥ prapūjayet || 44 ||
[Analyze grammar]

supratiṣṭhitaśaṃkhasya tīrthaiḥ paṃcāmṛtairapi |
abhiṣicya mahādevaṃ rudrasūktaiḥ samāhitaḥ || 45 ||
[Analyze grammar]

kalpayedvividhairmaṃtrairāsanādyupacārakān |
āsanaṃ kalpayeddhaimaṃ divyavastrasamanvitam || 46 ||
[Analyze grammar]

arghyamaṣṭaguṇopetaṃ pādyaśuddhodakena ca |
tenaivācamanaṃ dadyānmadhuparkaṃ madhūttaram || 47 ||
[Analyze grammar]

punarācamanaṃ dattvā snānaṃ maṃtrai prakalpayet |
upavītaṃ tathā vāso bhūṣaṇāni nivedayet |
gaṃdhamaṣṭāṃgasaṃyuktaṃ supūtaṃ vinivedayet || 48 ||
[Analyze grammar]

tataśca bilvamaṃdārakahlārasarasīruham |
dhattūrakaṃ karṇikāraṃ śaṇapuṣpaṃ ca mallikām || 49 ||
[Analyze grammar]

kuśāpāmārgatulasīmādhavīcaṃpakādikam |
bṛhatīkaravīrāṇi yathālabdhāni sādhakaḥ || 50 ||
[Analyze grammar]

nivedayetsugaṃdhīni mālyāni vividhāni ca |
dhūpaṃ kālāgarūtpannaṃ dīpaṃ ca vimalaṃ śubham || 51 ||
[Analyze grammar]

viśeṣakam |
atha pāyasanaivedyaṃ saghṛtaṃ sopadaṃśakam |
modakāpūpasaṃyuktaṃ śarkarāguḍasaṃyutam || 52 ||
[Analyze grammar]

madhunāktaṃ dadhiyutaṃ jalapānasamanvitam |
tenaiva haviṣā vahnau juhuyānmaṃtrabhāvite || 53 ||
[Analyze grammar]

āgamoktena vidhinā guruvākyaniyaṃtritaḥ |
naivedyaṃ śaṃbhave bhūyo dattvā tāṃbūlamuttamam || 54 ||
[Analyze grammar]

dhūpaṃ nīrājanaṃ ramyaṃ chatraṃ darpaṇamuttamam |
samarpayitvā vidhivanmaṃtrairvedikatāṃtrikaiḥ || 55 ||
[Analyze grammar]

yadyaśaktaḥ svayaṃ niḥsvo yathāvibhavamarcayet |
bhakttyā dattena gaurīśaḥ puṣpamātreṇa tuṣyati || 56 ||
[Analyze grammar]

athāṃgabhūtānsakalāngaṇeśādīnprapūjayet |
stavairnānāvidhaiḥ stutvā sāṣṭāṃgaṃ praṇamedbudhaḥ || 57 ||
[Analyze grammar]

tataḥ pradakṣiṇīkṛtya vṛṣacaṃḍeśvarādikān |
pūjāṃ samarpya vidhivatprārthayedgirijāpatim || 58 ||
[Analyze grammar]

jaya deva jagannātha jaya śaṃkara śāśvata |
jaya sarva surādhyakṣa jaya sarvasurārcita || 59 ||
[Analyze grammar]

jaya sarvaguṇātīta jaya sarvavaraprada |
jaya nitya nirādhāra jaya viśvaṃbharāvyaya || 60 ||
[Analyze grammar]

jaya viśvaikavedyeśa jaya nāgeṃdrabhūṣaṇa |
jaya gaurīpate śaṃbho jaya caṃdrārdhaśekhara || 61 ||
[Analyze grammar]

jaya koṭyarkasaṃkāśa jayānaṃtaguṇāśraya || 62 ||
[Analyze grammar]

jaya rudra virūpākṣa jayāciṃtya niraṃjana |
jaya nātha kṛpāsiṃdho jaya bhaktārtibhañjana |
jaya dustarasaṃsārasāgarottāraṇa prabho || 63 ||
[Analyze grammar]

prasīda me mahādeva saṃsārārttasya khidyataḥ |
sarvapāpabhayaṃ hṛtvā rakṣa māṃ parameśvara || 64 ||
[Analyze grammar]

mahādāridryamagnasya mahāpāpahatasya ca |
mahāśokavinaṣṭasya mahārogāturasya ca || 65 ||
[Analyze grammar]

ṛṇabhāraparītasya dahyamānasya karmabhiḥ |
grahaiḥ prapīḍyamānasya prasīda mama śaṃkara || 66 ||
[Analyze grammar]

daridraḥ prārthayedevaṃ pūjāṃte girijāpatim |
arthāḍhyo vāpi rājā vā prārthayeddevamīśvaram || 67 ||
[Analyze grammar]

dīrghamāyuḥ sadārogyaṃ kośavṛddhirbalonnatiḥ |
mamāstu nityamānandaḥ prasādāttava śaṃkara || 68 ||
[Analyze grammar]

śatravaḥ saṃkṣayaṃ yāṃtu prasīdantu mama grahāḥ |
naśyantu dasyavo rāṣṭre janāḥ saṃtu nirāpadaḥ || 69 ||
[Analyze grammar]

durbhikṣamārīsaṃtāpāḥ śamaṃ yāṃtu mahītale |
sarvasasyasamṛddhiśca bhūyātsukhamayā diśaḥ || 70 ||
[Analyze grammar]

evamārādhayeddevaṃ pradoṣe girijāpatim |
brāhmaṇānbhojayetpaścāddakṣiṇābhiśca toṣayet || 71 ||
[Analyze grammar]

sarvapāpakṣayakarī sarvadāridryanāśinī |
śivapūjā mayā khyātā sarvābhīṣṭavarapradā || 72 ||
[Analyze grammar]

mahāpātakasaṃghātamadhikaṃ copapātakam |
śivadravyāpaharaṇādanyatsarvaṃ nivārayet || 73 ||
[Analyze grammar]

brahmahatyādipāpānāṃ purāṇeṣu smṛtiṣvapi |
prāyaścittāni dṛṣṭāni na śivadravyahāriṇām || 74 ||
[Analyze grammar]

bahunātra kimuktena ślokārdhena bravīmyaham |
brahmahatyāśataṃ vāpi śivapūjā vināśayet || 75 ||
[Analyze grammar]

mayā kathitametatte pradoṣe śivapūjanam |
rahasyaṃ sarvajaṃtūnāmatra nāstyeva saṃśayaḥ || 76 ||
[Analyze grammar]

etābhyāmapi bālābhyāmevaṃ pūjā vidhīyatām |
ataḥ saṃvatsarādeva parāṃ siddhimavāpsyatha || 77 ||
[Analyze grammar]

iti śāṃḍilyavacanamākarṇya dvijabhāminī |
tābhyāṃ tu saha bālābhyāṃ praṇanāma muneḥ padam || 78 ||
[Analyze grammar]

viprastryuvāca |
ahamadya kṛtārthāsmi tava darśanamātrataḥ |
etau kumārau bhagavaṃstvāmeva śaraṇaṃ gatau || 79 ||
[Analyze grammar]

eṣa me tanayo brahmañchucivrata itīritaḥ |
eṣa rājasuto nāmnā dharmaguptaḥ kṛto mayā || 80 ||
[Analyze grammar]

etāvahaṃ ca bhagavanbhavaccaraṇakiṃkarāḥ |
samuddharāsminpatitānghore dāridryasāgare || 81 ||
[Analyze grammar]

iti prapannāṃ śaraṇaṃ dvijāṃganāmāśvāsya vākyairamṛtopamānaiḥ |
upādideśātha tayoḥ kumārayormuniḥ śivārādhanamaṃtra vidyām || 82 ||
[Analyze grammar]

athopadiṣṭau muninā kumārau brāhmaṇī ca sā |
taṃ praṇamya samāmaṃtrya jagmuste śivamaṃdirāt || 83 ||
[Analyze grammar]

tataḥ prabhṛti tau bālau munivaryopadeśataḥ |
pradoṣe pārvatīśasya pūjāṃ cakraturaṃjasā || 84 ||
[Analyze grammar]

evaṃ pūjayatordevaṃ dvijarājakumārayoḥ |
sukhenaiva vyatīyāya tayormāsacatuṣṭayam || 85 ||
[Analyze grammar]

kadācidrājaputreṇa vināsau dvijanaṃdanaḥ |
snātuṃ gato nadītīre cacāra bahulīlayā || 86 ||
[Analyze grammar]

tatra nirjharanirghātanirbhinne vapra kuṭṭime |
nidhānakalaśaṃ sthūlaṃ prasphuraṃtaṃ dadarśa ha || 87 ||
[Analyze grammar]

taṃ dṛṣṭvā sahasāgatya harṣakautukavihvalaḥ |
daivopapannaṃ manvāno gṛhītvā śirasā yayau || 88 ||
[Analyze grammar]

sasaṃbhramaṃ samānīya nidhāya kalaśaṃ balāt |
nidhāya bhavanasyāṃte mātaraṃ samabhāṣata || 89 ||
[Analyze grammar]

mātarmātarimaṃ paśya prasādaṃ girijāpateḥ |
nidhānaṃ kumbharūpeṇa darśitaṃ karuṇātmanā || 90 ||
[Analyze grammar]

atha sā vismitā sādhvī samāhūya nṛpātmajam |
svaputraṃ pratinaṃdyāha mānayantī śivārcanam || 91 ||
[Analyze grammar]

śṛṇutāṃ me vacaḥ putrau nidhānakalaśīmimām |
samaṃ vibhajya gṛhṇītaṃ mama śāsanagauravāt || 92 ||
[Analyze grammar]

iti māturvacaḥ śrutvā tutoṣa dvija naṃdanaḥ |
pratyāha rājaputrastāṃ visrabdhaḥ śaṃkarārcane || 93 ||
[Analyze grammar]

mātastava sutasyaiva sukṛtena samāgatam |
nāhaṃ grahītumicchāmi vibhaktaṃ dhanasaṃca yam || 94 ||
[Analyze grammar]

ātmanaḥ sukṛtāllabdhaṃ svayameva bhunaktvasau |
sa eva bhagavānīśaḥ kariṣyati kṛpāṃ mayi || 95 ||
[Analyze grammar]

evamarcayatoḥ śaṃbhuṃ bhūyopi parayā mudā |
saṃvatsaro vyatīyāya tasminneva gṛhe tayoḥ || 96 ||
[Analyze grammar]

athaikadā rājasūnuḥ saha tena dvijanmanā |
vasaṃtasamaye prāpte vijahāra vanāṃ tare || 97 ||
[Analyze grammar]

atha dūraṃ gatau kvāpi vane dvijanṛpātmajau |
gandharvakanyāḥ krīḍaṃtī śataśastāvapaśyatām || 98 ||
[Analyze grammar]

tāḥ sarvāścārusarvāṃgyo viharaṃtyo manoharam |
dṛṣṭvā dvijātmajo dūrāduvāca nṛpanaṃdanam || 99 ||
[Analyze grammar]

itaḥ puro na gaṃtavyaṃ viharaṃtyagrataḥ striyaḥ |
strīsaṃnnidhānaṃ vibudhāstyajaṃti vimalāśayāḥ || 100 ||
[Analyze grammar]

etāḥ kaitavakāriṇyo dhanayauvanadurmadāḥ |
mohayantyo janaṃ dṛṣṭvā vācānunayakovidāḥ || 1 ||
[Analyze grammar]

ataḥ parityajettstrīṇāṃ sannidhiṃ sahabhāṣaṇam |
nija़dharmarato vidvanbrahmacārī viśeṣataḥ || 3 ||
[Analyze grammar]

atohaṃ notsahe gantuṃ krīḍāsthānaṃ mṛgīdṛśām |
ityuktvā dvijaputrastu nivṛtto dūrataḥ sthitaḥ || 3 ||
[Analyze grammar]

athāsau rājaputrastu kautukāviṣṭamānasaḥ |
tāsāṃ vihārapadavīmeka evābhayo yayau || 1 ||
[Analyze grammar]

tatra gaṃdharvakanyānāṃ madhye tvekā varānanā |
dṛṣṭvā'yāṃtaṃ rājaputraṃ ciṃtayāmāsa cetasā || 9 ||
[Analyze grammar]

aho koyamudārāṃgo yuvā sarvāṃgasundaraḥ |
mattamātaṃga gamano lāvaṇyāmṛtavāridhiḥ || 6 ||
[Analyze grammar]

līlālolaviśālākṣī madhurasmitapeśalaḥ |
madanopamarūpaśrīḥ sukumārāṃgalakṣaṇaḥ || 7 ||
[Analyze grammar]

ityāścaryayutā bālā dūrāddṛṣṭvā nṛpātmajam |
sarvāḥ sakhīḥ samālokya vacanaṃ cedamabravīt || 8 ||
[Analyze grammar]

ito vidūre he sakhyo vanamastyekamuttamam |
vicitracaṃpakāśokapunnāgabakulairyutam || 9 ||
[Analyze grammar]

tatra gatvā vanaṃ sarvāḥ saṃcīya kusumotkaram |
bhavatyaḥ punarāyāṃtu tāvattiṣṭhāmyahaṃ tviha || 110 ||
[Analyze grammar]

ityādiṣṭaḥ sakhīvargo jagāma vipināṃtaram |
sāpi gaṃdharvajā tasthau nyastadṛṣṭirnṛpātmaje || 11 ||
[Analyze grammar]

tāṃ samālokya tanvaṃgīṃ navayauvanaśālinīm |
bālāṃ svarūpasaṃpattyā paraiिbhūtatilottamām || 12 ||
[Analyze grammar]

rājaputraḥ samāgamya kautukotphullalocanaḥ |
avāpa daivayogena madanasya śaravyathām || 13 ||
[Analyze grammar]

gandharvatanayā sāpi prāptāya nṛpasūnave |
utthāya tarasā tasmai pradadau pallavāsanam || 14 ||
[Analyze grammar]

kṛtopacāramāsīnaṃ tamāsādya sumadhyamā |
papraccha tadrūpaguṇairdhvastadhairyākuleṃdriyā || 19 ||
[Analyze grammar]

kastvaṃ kamalapatrākṣa kasmāddeśādihāgataḥ |
kasya putra iti premṇā pṛṣṭaḥ sarvaṃ nyavedayat || 16 ||
[Analyze grammar]

vidarbha rājatanayaṃ vidhvastapitṛmātṛkam |
śatrubhiśca hṛtasthānamātmānaṃ pararāṣṭragam || 17 ||
[Analyze grammar]

sarvamāvedya bhūyastāṃ papraccha nṛpanaṃdanaḥ |
kā tvaṃ vāmoru kiṃ cātra kāryaṃ te kasya cātmajā || 18 ||
[Analyze grammar]

kimavadhyāyasi hṛdā kiṃ vā vaktumihecchasi |
ityuktā sā punaḥ prāha śṛṇu rājeṃdrasattama || 19 ||
[Analyze grammar]

astyeko dravikonāma gaṃdharvāṇāṃ kulāgraṇīḥ |
tasyāhamasmi tanayā nāmnā cāṃśumatī smṛtā || 120 ||
[Analyze grammar]

tvāmāyāṃtaṃ vilokyāhaṃ tvatsaṃbhāṣaṇa lālasā |
tyaktvā sakhījanaṃ sarvamekaivāsmi mahāmate || 21 ||
[Analyze grammar]

sarvasaṃgītavidyāsu na matto'nyāsti kācana |
mama yogena tuṣyaṃti sarvā api surastriyaḥ || 22 ||
[Analyze grammar]

sāhaṃ sarvakalābhijñā jñātasarvajaneṃgitā |
tavāhamīpsitaṃ vedmi mayi te saṃgataṃ manaḥ || 23 ||
[Analyze grammar]

tathā mamāpi cautsukyaṃ daivena pratipāditam |
āvayoḥ snehabhedo'tra nābhibhūyāditaḥ param || 24 ||
[Analyze grammar]

iti saṃbhāṣya tenāśu premṇā gandharvanaṃdinī |
muktāhāraṃ dadau tasmai svakucāṃtarabhūṣaṇam || 25 ||
[Analyze grammar]

tamādāyādbhutaṃ hāraṃ sa tasyāḥ praṇayākulaḥ |
gāḍhaharṣabharotsiktāmidamāha nṛpātmajaḥ || 26 ||
[Analyze grammar]

satyamuktaṃ tvayā bhīru tathāpyekaṃ vadāmyaham |
tyaktarājyasya niḥsvasya kathaṃ me bhavasi priyā || 27 ||
[Analyze grammar]

sā tvaṃ pitṛmatī bālā vilaṃghya pitṛśāsanam |
svacchaṃdā caraṇaṃ kartuṃ mūḍheva kathamarhasi || 28 ||
[Analyze grammar]

iti tasya vacaḥ śrutvā taṃ pratyāha śucismitā |
astu nāma tathaivāhaṃ kariṣye paśya kautukam || 29 ||
[Analyze grammar]

gaccha svabhavanaṃ kāṃta paraśvaḥ prātareva tu |
āgaccha punaratraiva kāryamasti ca no mṛṣā || 130 ||
[Analyze grammar]

ityuktvā taṃ nṛpasutaṃ sā saṃgatasakhījanā |
apākrāmata cārvaṃgī sa cāpi nṛpanandanaḥ || 31 ||
[Analyze grammar]

sa samabhyetya harṣeṇa dvijaputrasya sannidhim |
sarvamākhyāya tenaiva sārdhaṃ svabhavanaṃ yayau || 32 ||
[Analyze grammar]

tāṃ ca viprasatīṃ bhūyo harṣayitvā nṛpātmajaḥ |
paraśvo dvijaputreṇa sārdhaṃ tena vanaṃ yayau || 33 ||
[Analyze grammar]

sa tayā pūrvanirdiṣṭaṃ sthānaṃ prāpya nṛpātmajaḥ |
gandharvarājamadrākṣītsvaduhitrā samanvitam || 34 ||
[Analyze grammar]

sa gaṃdharvapatiḥ prāptāvabhinaṃdya kumārakau |
upaveśyāsane ramye rājaputramabhāṣata || 35 ||
[Analyze grammar]

gaṃdharva uvāca |
rājeṃdraputra pūrvedyuḥ kailāsaṃ gatavānaham |
tatrāpaśyaṃ mahādevaṃ pārvatyā sahitaṃ prabhum || 36 ||
[Analyze grammar]

āhūya māṃ sa deveśaḥ sarveṣāṃ tridivaukasām |
sannidhāvāha bhagavānkaruṇāmṛtavāridhiḥ || 37 ||
[Analyze grammar]

dharmaguptāhvayaḥ kaścidrājaputro'sti bhūtale |
akiñcano bhraṣṭarājyo hṛtadeśaśca śatrubhiḥ || 38 ||
[Analyze grammar]

sa bālo guruvākyena madarccāyāṃ rataḥ sadā |
adya tatpitaraḥ sarve māṃ prāptāstatprabhāvataḥ || 39 ||
[Analyze grammar]

tasya tvamapi sāhāyyaṃ kuru gandharvasattama |
athāsau nijarājyastho hataśatrurbhaviṣyati || 140 ||
[Analyze grammar]

ityājñapto maheśena saṃprāpto nijamadiram |
anayā madduhitrā ca bahuśo'bhyarthitastathā || 41 ||
[Analyze grammar]

jñātvemaṃ sakalaṃ śaṃbhorniyogaṃ karuṇātmanaḥ |
ādāyemāṃ duhitaraṃ prāpto'smīdaṃ vanāṃtaram || 42 ||
[Analyze grammar]

ata enāṃ prayacchāmi kanyāmaṃśumatīṃ tava |
hatvā śatrūnsvarāṣṭe tvāṃ sthāpayāmi śivājñayā || 43 ||
[Analyze grammar]

tasminpure tvamanayā bhuktvā bhogānyathepsitān |
daśavarṣasahasrānte gantāsi giriśālayam |
tatrāpi mama kanyeyaṃ tvāmeva pratipatsyate |
anenaiva svadehena divyena śivasannidhau || 45 ||
[Analyze grammar]

iti gandharvarājastamābhāṣya nṛpanandanam |
tasminvane svaduhituḥ pāṇigrahamakārayat || 46 ||
[Analyze grammar]

pāribarhamadāttasmai ratnabhārānmahojjvalān |
cūḍāmaṇiṃ candranibhaṃ muktāhārāṃśca bhāsurān || 47 ||
[Analyze grammar]

divyālaṃkāravāsāṃsi kārttasvaraparicchadān |
gajānāmayutaṃ bhūyo niyutaṃ nīlavājinām || 48 ||
[Analyze grammar]

syandanānāṃ sahasrāṇi sauvarṇāni mahāṃti ca |
punarekaṃ rathaṃ divyaṃ dhanuścendrāyudhopamam || 49 ||
[Analyze grammar]

astrāṇāṃ ca sahasrāṇi tūṇī cākṣayyasāyakau |
abhedyaṃ varma sauvarṇaṃ śaktiṃ ca ripumardinīm || 150 ||
[Analyze grammar]

duhituḥ paricaryārthaṃ dāsīpañcasahasrakam |
dadau prītamanāstasmai dhanāni vividhāni ca || 51 ||
[Analyze grammar]

gaṃdharvasainyamatyugraṃ caturaṃgasamamanvitam |
punaśca tatsahāyārthe gandharvādhipatirdadau || 52 ||
[Analyze grammar]

itthaṃ rājendratanayaḥ saṃprāptaḥ śriyamuttamām |
abhīṣṭajāyāsahito mumude nijasaṃpadā || 53 ||
[Analyze grammar]

kārayitvā svaduhiturvivāhaṃ samayocitam |
yayau vimānamāruhya gaṃdharvādhipatirdivam || 54 ||
[Analyze grammar]

dharmaguptaḥ kṛtodvāhaḥ saha gaṃdharvasenayā |
punaḥ svanagaraṃ prāpya jaghāna ripuvāhinīm || 55 ||
[Analyze grammar]

durdharṣaṇaṃ raṇe hatvā śaktyā gaṃdharvasenayā |
niḥ śeṣitārātibalaḥ praviveśa nijaṃ puram || 56 ||
[Analyze grammar]

tatobhiṣiktaḥ sacivairbrāhmaṇaiśca mahottamaiḥ |
ratnasiṃhāsanārūḍhaścakre rājyamakaṇṭakam || 57 ||
[Analyze grammar]

yā vipravanitā pūrvaṃ tamapuṣṇātsvaputravat |
saiva mātābhavattasya sa bhrātā dvijanandanaḥ || 58 ||
[Analyze grammar]

gaṃdharvatanayā jāyā vidarbhanagareśvaraḥ |
ārādhya devaṃ giriśaṃ dharmagupto nṛpo'bhavat || 59 ||
[Analyze grammar]

evamanye samārādhya pradoṣe girijāpatim |
labhaṃtebhīpsitānkāmāndehāṃte tu parāṃ gatim || 160 ||
[Analyze grammar]

sūta uvāca |
etanmahāvrataṃ puṇyaṃ pradoṣe śaṃkarārcanam |
dharmārthakāmamokṣāṇāṃ yadetatsādhanaṃ param || 61 ||
[Analyze grammar]

ya etacchṛṇuyātpuṇyaṃ māhātmyaṃ paramādbhutam |
pradoṣe śivapūjāṃte kathayedvā samāhitaḥ || 62 ||
[Analyze grammar]

bhavenna tasya dāridryaṃ janmāntaraśateṣvapi |
jñānaiśvaryasamāyuktaḥ sonte śivapuraṃ vrajet || 63 ||
[Analyze grammar]

ye prāpya durlabhataraṃ manujāḥ śarīraṃ kurvaṃti haṃta parameśvarapādapūjām |
dhanyāsta eva nijapuṇyajitatrilokāsteṣāṃ padāṃbujarajo bhuvanaṃ punāti || 164 ||
[Analyze grammar]

iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ tṛtīye brahmottarakhaṇḍe pradoṣamahimāvarṇanaṃ nāma saptamo 'dhyāyaḥ || 7 ||
[Analyze grammar]

Other print editions:

Also see the following print editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 7

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Help me keep this site Ad-Free

For over a decade, this site has never bothered you with ads. I want to keep it that way. But I humbly request your help to keep doing what I do best: provide the world with unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: