Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

ṛṣaya ūcuḥ |
yaduktaṃ bhavatā sūta mahadākhyānamadbhutam |
śambhormāhātmyakathanamaśeṣāghaharaṃ param || 1 ||
[Analyze grammar]

bhūyopi śrotumicchāmastadeva susamāhitāḥ |
pradoṣe bhagavāñchaṃbhuḥ pūjitastu mahātmabhiḥ || 2 ||
[Analyze grammar]

saṃprayacchati kāṃ siddhimetanno brūhi suvrata |
śrutamapyasakṛtsūta bhūyastṛṣṇā pravardhate || 3 ||
[Analyze grammar]

sūta uvāca |
sādhu pṛṣṭaṃ mahāprājñā bhavadbhirlokaviśrutaiḥ |
ato'haṃ saṃpravakṣyāmi śivapūjāphalaṃ mahat || 4 ||
[Analyze grammar]

trayodaśyāṃ tithau sāyaṃ pradoṣaḥ parikīrttitaḥ |
tatra pūjyo mahādevo nānyo devaḥ phalārthibhiḥ || 5 ||
[Analyze grammar]

pradoṣapūjāmāhātmyaṃ ko nu varṇayituṃ kṣamaḥ |
yatra sarve'pi vibudhāstiṣṭhaṃti giriśāṃtike || 6 ||
[Analyze grammar]

pradoṣasamaye devaḥ kailāse rajatālaye |
karoti nṛtyaṃ vibudhairabhiṣṭutaguṇodayaḥ || 7 ||
[Analyze grammar]

ataḥ pūjā japo homastatkathāstadguṇastavaḥ |
karttavyo niyataṃ martyaiścaturvargaphalā rthibhiḥ || 8 ||
[Analyze grammar]

dāridyatimirāṃdhānāṃ martyānāṃ bhavabhīruṇām |
bhavasāgaramagnānāṃ plavo'yaṃ pāradarśanaḥ || 9 ||
[Analyze grammar]

duḥkhaśokabhayārttānāṃ kleśanirvāṇamicchatām |
pradoṣe pārvatīśasya pūjanaṃ maṃgalāyanam || 10 ||
[Analyze grammar]

durbuddhirapi nīcopi mandabhāgyaḥ śaṭho'pi vā |
pradoṣe pūjya deveśaṃ vipadbhyaḥ sa pramucyate || 11 ||
[Analyze grammar]

śatrubhirhanyamāno'pi daśyamānopi pannagaiḥ |
śailairākramyamāṇo'pi patito'pi mahāṃbudhau || 12 ||
[Analyze grammar]

āviddhakāladaṇḍo'pi nānārogahato'pi vā |
na vinaśyati martyo'sau pradoṣe giriśārcanāt || 13 ||
[Analyze grammar]

dāridryaṃ maraṇaṃ duḥkhamṛṇabhāraṃ nagopamam |
sadyo vidhūya saṃpadbhiḥ pūjyate śivapūjanāt || 14 ||
[Analyze grammar]

atra vakṣye mahāpuṇyamitihāsaṃ purātanam |
yaṃ śrutvā manujāḥ sarve prayāṃti kṛtakṛtyatām || 15 ||
[Analyze grammar]

āsīdvidarbhaviṣaye nāmnā satyaratho nṛpaḥ |
sarvadharmarato dhīraḥ suśīlaḥ satyasaṃgaraḥ || 16 ||
[Analyze grammar]

tasya pālayato bhūmiṃ dharmeṇa munipuṃgavāḥ |
vyatīyāya mahānkālaḥ sukhenaiva mahāmateḥ || 17 ||
[Analyze grammar]

atha tasya mahībharturbabhūvuḥ śālvabhūbhujaḥ |
śatravaścoddhatabalā durmarṣaṇapurogamāḥ || 18 ||
[Analyze grammar]

kadācidatha te śālvāḥ saṃnaddhabahusainikāḥ |
vidarbhanagarīṃ prāpya rurudhurvijigīṣavaḥ || 19 ||
[Analyze grammar]

dṛṣṭvā niruddhyamānāṃ tāṃ vidarbhādhipatiḥ purīm |
yoddhumabhyāyayau tūrṇaṃ balena mahatā vṛtaḥ || 20 ||
[Analyze grammar]

tasya tairabhavayuddhaṃ śālvairapi baloddhataiḥ |
pātāle pannagendrasya gandharvairiva durmadaiḥ || 21 ||
[Analyze grammar]

vidarbhanṛpatiḥ so'tha kṛtvā yuddhaṃ sudāruṇam |
pranaṣṭorubalaiḥ śālvairnihato raṇamūrdhani || 22 ||
[Analyze grammar]

tasminmahārathe vīre nihate maṃtribhiḥ saha |
dudruvuḥ samare bhagnā hataśeṣāśca sainikāḥ || 23 ||
[Analyze grammar]

atha yuddhebhivirate nadatsu ripumaṃtriṣu |
nagaryāṃ yuddhyamānāyāṃ jāte kolāhale rave || 24 ||
[Analyze grammar]

tasya satyarathasyaikā vidarbhādhipateḥ satī |
bhūriśokasamāviṣṭā kvacidyatnādviniryayau || 25 ||
[Analyze grammar]

sā niśāsamaye yatnādaṃtarvatnī nṛpāṃganā |
nirgatā śoka saṃtaptā pratīcīṃ prayayau diśam || 26 ||
[Analyze grammar]

atha prabhāte mārgeṇa gacchantī śanakaiḥ satī |
atītya dūramadhvānaṃ dadarśa vimalaṃ saraḥ || 27 ||
[Analyze grammar]

tatrāgatya varārohā taptā tāpena bhūyasā |
vilasaṃtaṃ sarastīre chāyāvṛkṣaṃ samāśrayat || 28 ||
[Analyze grammar]

tatra daivavaśādrājñī vijane tarukuṭṭime |
asūta tanayaṃ sādhvī mūhūrte sadguṇānvite || 29 ||
[Analyze grammar]

atha sā rājamahiṣī pipāsābhihatā bhṛśam |
saro'vatīrṇā cārvaṃgī grastā grāheṇa bhūyasā || 30 ||
[Analyze grammar]

jātamātraḥ kumāro'pi vinaṣṭapitṛmātṛkaḥ |
rurodoccaiḥ sarastīre kṣutpipāsārdito'balaḥ || 31 ||
[Analyze grammar]

tasminnevaṃ krandamāne jātamātre kumārake |
kācidabhyāyayau śīghraṃ diṣṭyā vipravarāṃganā || 32 ||
[Analyze grammar]

sāpyekahāyanaṃ bālamudvahantī nijātmajam |
adhanā bhartṛrahitā yācamānā gṛhegṛhe || 33 ||
[Analyze grammar]

ekātmajā baṃdhuhīnā yāñcāmārgavaśaṃgatā |
umānāma dvijasatīdadarśa nṛpanaṃdanam || 34 ||
[Analyze grammar]

sā dṛṣṭvā rājatanayaṃ sūryabiṃvamiva cyutam |
anāthamenaṃ kraṃdaṃtaṃ ciṃtayāmāsa bhūriśaḥ || 35 ||
[Analyze grammar]

aho sumahadāścaryamidaṃ dṛṣṭaṃ mayādhunā |
acchinnanābhisūtro'yaṃ śiśurmātā kva vā gatā || 36 ||
[Analyze grammar]

pitā nāsti na cānyosti nāsti baṃdhujano'pi vā |
anāthaḥ kṛpaṇo bālaḥ śete kevala bhūtale || 37 ||
[Analyze grammar]

eṣa cāṃḍālajo vāpi śūdrajo vaiśyajopi vā |
viprātmajo vā nṛpajo jñāyate kathamarbhakaḥ || 38 ||
[Analyze grammar]

śiśumenaṃ samuddhṛtya puṣṇāmyaurasavaddhruvam |
kiṃ tvavijñātakulajaṃ notsahe spraṣṭumuttamam || 39 ||
[Analyze grammar]

iti mīmāṃsamānāyāṃ tasyāṃ vipravarastriyām || 40 ||
[Analyze grammar]

kaścitsamāyayau bhikṣuḥ sākṣāddevaḥ śivaḥ svayam |
tāmāha bhikṣuvaryotha viprabhāmini mā khidaḥ || 11 ||
[Analyze grammar]

rakṣainaṃ bālakaṃ subhrurvisṛjya hṛdi saṃśayam |
anena paramaṃ śreyaḥ prāpsyase hyacirādeिha || 42 ||
[Analyze grammar]

etāvaduktvā tvarito bhikṣuḥ kāruṇiko yayau |
atha tasmingate bhikṣau viśrabdhā viprabhāminī || 43 ||
[Analyze grammar]

tamarbhakaṃ samādāya nijameva gṛhaṃ yayau |
bhikṣuvākyena viśrabdhā sā rāja tanayaṃ satī || 44 ||
[Analyze grammar]

ātmaputreṇa sadṛśaṃ kṛpayā paryapoṣayat |
ekacakrāhvaye ramye grāme kṛtaniketanā || 49 ||
[Analyze grammar]

svaputraṃ rājaputraṃ ca bhikṣānnena vyavardhayat |
brāhmaṇītanayaścaiva sa rājatanayastathā || 16 ||
[Analyze grammar]

brāhmaṇaiḥ kṛtasaṃskārau vavṛdhāte supūjitau ||
kṛtopanayanau kāle bālakau niyame sthitau || 47 ||
[Analyze grammar]

bhikṣārthaṃ ceratustatra mātrā saha dinedine |
tābhyāṃ kadācidbālābhyāṃ sā vipravanitā saha || 48 ||
[Analyze grammar]

bhaikṣyaṃ caraṃtī daivena praviṣṭā devatālayam |
tatra vṛddhaiḥ samākīrṇe munibhirdevatālaye || 19 ||
[Analyze grammar]

tau dṛṣṭvā bālakau dhīmāñchāṃḍilyo munirabravīt |
aho daivabalaṃ citramaho karma duratyayam || 50 ||
[Analyze grammar]

eṣa bālo'nyajananīṃ śrito bhaikṣyeṇa jīvati |
imāmeva dvijavadhūṃ prāpya mātaramuttamām || 51 ||
[Analyze grammar]

sahaiva dvijaputreṇa dvijabhāvaṃ samāśritaḥ |
iti śrutvā munervākyaṃ śāṃḍilyasya dvijāṃganā || 52 ||
[Analyze grammar]

sā praṇamya sabhāmadhye paryapṛcchatsavismayā |
brahmanneṣorbhako nīto mayā bhikṣorgirā gṛham || 53 ||
[Analyze grammar]

avijñātakulodyāpi sutavatparipoṣyate |
kasminkule prasūto'yaṃ kā mātā janakosya kaḥ || 54 ||
[Analyze grammar]

sarvaṃ vijñātumicchāmi bhavato jñānacakṣuṣaḥ || 55 ||
[Analyze grammar]

iti pṛṣṭo muniḥ sotha jñānadṛṣṭirdvijastriyāṃ |
ācakhyau tasya bālasya janma karma ca paurvikam || 56 ||
[Analyze grammar]

vidarbharājaputrastu tatpituḥ samare mṛtim |
tanmāturnakraharaṇaṃ sākalyena nyavedayat || 57 ||
[Analyze grammar]

atha sā vismitā nārī punaḥ prapaccha taṃ munim |
sa rājā sakalānbhogānhitvā yuddhe kathaṃ mṛtaḥ || 58 ||
[Analyze grammar]

dāridryamasya bālasya kathaṃ prāptaṃ mahāmune |
dāridryaṃ punaruddhūya kathaṃ rājyamavāpsyati || 59 ||
[Analyze grammar]

asyāpi mama putrasya bhikṣānnenaiva jīvataḥ |
dāridryaśamanopāyamupadeṣṭuṃ tvamarhasi || 60 ||
[Analyze grammar]

śāṃḍilya uvāca |
amuṣya bālasya pitā sa vidarbhamahīpatiḥ |
pūrvajanmani pāṃḍyeśo babhūva nṛpasattamaḥ || 61 ||
[Analyze grammar]

sa rājā sarvadharmajñaḥ pālayansakalāṃ mahīm |
pradoṣasamaye śaṃbhuṃ kadā citpratyapūjayat || 62 ||
[Analyze grammar]

tasya pūjayato bhaktyā devaṃ tribhuvaneśvaram |
āsītkalakalārāvaḥ sarvatra nagare mahān || 63 ||
[Analyze grammar]

śrutvā tamutkaṭaṃ śabdaṃ rājā tyaktaśivārcanaḥ |
niryayau rājabhavanānnagarakṣobhaśaṃkayā || 64 ||
[Analyze grammar]

etasminneva samaye tasyāmātyo mahābalaḥ |
śatruṃ gṛhītvā sāmaṃtaṃ rājāṃtikamupāgamat || 65 ||
[Analyze grammar]

amātyena samānītaṃ śatruṃ sāmaṃtamuddhatam |
dṛṣṭvā krodhena nṛpatiḥ śiracchedamakārayat || 66 ||
[Analyze grammar]

sa tathaiva mahīpālo visṛjya śivapūjanam |
asamāptātmaniyamaścakāra niśi bhojanam || 67 ||
[Analyze grammar]

tatputropi tathā cakre pradoṣasamaye śivam |
anarcayitvā mūḍhātmā bhuktvā suṣvāpa durmadaḥ || 68 ||
[Analyze grammar]

janmāṃtare sa nṛpatirvidarbhakṣitipo'bhavat |
śivārcanāṃtarāyeṇa parairbhogāṃtare hataḥ || 69 ||
[Analyze grammar]

tatputro yaḥ pūrvabhave sosmiñjanmani tatsutaḥ |
bhūtvā dāridryamāpannaḥ śivapūjāvyatikramāt || 70 ||
[Analyze grammar]

asya mātā pūrvabhave sapatnīṃ chadmanāhanat |
tena pāpena mahatā grāheṇāsminbhave hatā || 71 ||
[Analyze grammar]

eṣā pravṛttireteṣāṃ bhavatyai samudāhṛtā |
anarcitaśivā martyāḥ prāpnuvaṃti daridratām || 72 ||
[Analyze grammar]

satyaṃ bravīmi paralokahitaṃ bravīmi sāraṃ bravīmyupaniṣaddhṛdayaṃ bravīmi |
saṃsāramulbaṇamasāramavāpya jaṃtoḥ sāro yamīśvarapadāṃburuhasya sevā || 73 ||
[Analyze grammar]

ye nārcayaṃti giriśaṃ samaye pradoṣe ye nārcitaṃ śivamapi praṇamaṃti cānye |
etatkathāṃ śrutipuṭairna pibaṃti mūḍhāste janmajanmasu bhavaṃti narā daridrāḥ || 74 ||
[Analyze grammar]

ye vai pradoṣasamaye parameśvarasya kurvaṃtyananyamanasoṃ'ghrisarojapūjām |
nityaṃ pravṛddhadhana dhānyakalatraputrasaubhāgyasaṃpadadhikāsta ihaiva loke || 75 ||
[Analyze grammar]

kailāsaśailabhavane trijagajanitrīṃ gaurīṃ niveśya kanakāṃcitaratnapīṭhe |
nṛtyaṃ vidhātu mabhivāñchati śūlapāṇau devāḥ pradoṣasamaye'nubhajaṃti sarve || 76 ||
[Analyze grammar]

vāgdevī dhṛtavallakī śatamakho veṇuṃ dadhatpadmajastālonnidrakaro ramā bhagavatī geyaprayogānvitā |
viṣṇuḥ sāṃdramṛdaṃgavādanapaṭurdevāḥ samaṃtātsthitāḥ sevaṃte tamanu pradoṣasamaye devaṃ mṛḍānīpatim || 77 ||
[Analyze grammar]

gaṃdharvayakṣapatagoragasiddha sādhyā vidyādharāmaravarāpsarasāṃ gaṇāśca |
ye'nye trilokanilayāḥ saha bhūtavargāḥ prāpte pradoṣasamaye harapārthasaṃsthāḥ || 78 ||
[Analyze grammar]

ataḥ pradoṣe śiva eka eva pūjyo'tha nānye haripadmajādyāḥ |
tasminmaheśe vidhinejyamāne sarve prasīdaṃti surādhināthāḥ || 79 ||
[Analyze grammar]

eṣa te tanayaḥ pūrvajanmani brāhmaṇottamaḥ |
pratigrahairvayo ninye na yajñādyaiḥ sukarmabhiḥ || 80 ||
[Analyze grammar]

ato dāridryamāpannaḥ putraste dvijabhāmini |
taddoṣa parihārārthaṃ śaraṇaṃ yātu śaṃkaram || 81 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 6

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: