Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

sūta uvāca |
bhūyopi śivamāhātmyaṃ vakṣyāmi paramādbhutam |
śṛṇvatāṃ sarvapāpaghnaṃ bhavapāśavimocanam || 1 ||
[Analyze grammar]

dustare duritāṃbhodhau majjatāṃ viṣayātmanām |
śivapūjāṃ vinā kaścitplavo nāsti nirūpitaḥ || 2 ||
[Analyze grammar]

śivapūjāṃ sadā kuryādbuddhimāniha mānavaḥ |
aśaktaścetkṛtā pūjāṃ paśyedbhaktivinamradhīḥ || 3 ||
[Analyze grammar]

aśraddhayāpi yaḥ kuryācchivapūjāṃ vimuktidām |
paśyedvā sopi kālena prayāti paramaṃ padam || 4 ||
[Analyze grammar]

āsītkirātadeśeṣu nāmnā rājā vimardanaḥ |
śūraḥ paramadurddharṣo jitaśatruḥ pratāpavān || 5 ||
[Analyze grammar]

sarvadā mṛgayāsaktaḥ kṛpaṇo nirghṛṇo balī |
sarvamāṃsāśanaḥ krūraḥ sarvavarṇāṃganāvṛtaḥ || 6 ||
[Analyze grammar]

tathāpi kurute śaṃbhoḥ pūjāṃ nityamataṃdritaḥ |
caturdaśyāṃ viśeṣeṇa pakṣayoḥ śuklakṛṣṇayoḥ || 7 ||
[Analyze grammar]

mahāvibhavasaṃpannāṃ pūjāṃ kṛtvā sa modate |
harṣeṇa mahatāviṣṭo nṛtyati stauti gāyati || 8 ||
[Analyze grammar]

tasyaivaṃ vartamānasya nṛpateḥ sarvabhakṣiṇaḥ |
durācārasya mahiṣī ceṣṭitenānvatapyata || 9 ||
[Analyze grammar]

sā vai kumudvatīnāma rājñī śīlaguṇānvitā |
ekadā patimāsādya rahasye tadapṛcchata || 10 ||
[Analyze grammar]

etatte caritaṃ rājanmahadāścaryakāraṇam |
kva te mahādurācāraḥ kva bhaktiḥ parameśvare || 11 ||
[Analyze grammar]

sarvadā sarvabhakṣastvaṃ sarvastrījanalālasaḥ |
sarvahiṃsāparaḥ krūraḥ kathaṃ bhaktistaveśvare || 12 ||
[Analyze grammar]

iti pṛṣṭaḥ sa bhūpālo vimṛśya suciraṃ tataḥ |
trikālajñaḥ prahasyaināṃ provāca sukutūhalaḥ || 13 ||
[Analyze grammar]

rājovāca |
ahaṃ pūrvabhave kaścitsārameyo varānane |
paṃpānagaramāśritya paryaṭāmi samaṃtataḥ || 14 ||
[Analyze grammar]

evaṃ kāleṣu gacchatsu tatraiva nagarottame |
kadācidāgataḥ sohaṃ manojñaṃ śivamaṃdiram || 15 ||
[Analyze grammar]

pūjāyāṃ vartamānāyāṃ caturdaśyāṃ mahātithau |
apaśyamutsavaṃ dūrādbahirdvāraṃ samāśritaḥ || 16 ||
[Analyze grammar]

athāhaṃ paramakruddhairdaṃḍahastaiḥ pradhāvitaḥ |
tasmāddeśādapakrāṃtaḥ prāṇarakṣāparāyaṇaḥ || 17 ||
[Analyze grammar]

tataḥ pradakṣiṇīkṛtya manojñaṃ śivamaṃdiram |
dvāradeśaṃ punaḥ prāpya punaścaiva nivāritaḥ || 18 ||
[Analyze grammar]

punaḥ pradakṣiṇīkṛtya tadeva śivamandiram |
balipiṃḍādilobhena punardvāramupāgataḥ || 19 ||
[Analyze grammar]

evaṃ punaḥpunastatra kṛtvā kṛtvā pradakṣiṇām |
dvāradeśe samāsīnaṃ nijaghnurniśitaiḥ śaraiḥ || 20 ||
[Analyze grammar]

sa viddhagātraḥ sahasā śivadvāri gatāsukaḥ |
jāto'smyahaṃ kule rājñāṃ prabhāvācchivasannidheḥ || 21 ||
[Analyze grammar]

dṛṣṭvā caturdaśīpūjāṃ dīpamālā vilokitāḥ |
tena puṇyena mahatā trikālajño'smi bhāmini || 22 ||
[Analyze grammar]

prāgjanmavāsanābhiśca sarvabhakṣo'smi nirghṛṇaḥ |
viduṣāmapi durlaṃghyā prakṛtirvāsanāmayī || 23 ||
[Analyze grammar]

ato'hamarcayāmīśaṃ caturdaśyāṃ jagadgurum |
tvamapi śraddhayā bhadre bhaja devaṃ pinākinam || 24 ||
[Analyze grammar]

rājñyuvāca |
trikālajño'si rājendra prasādādgirijāpateḥ |
matpūrvajanmacaritaṃ vaktumarhasi tattvataḥ || 25 ||
[Analyze grammar]

rājovāca |
tvaṃ tu pūrvabhave kācitkapotī vyomacāriṇī |
kvāpi labdhavatī kiṃcinmāṃ sapiṃḍaṃ yadṛcchayā || 26 ||
[Analyze grammar]

tvadgṛhītamathālokya gṛdhraḥ kopyāmiṣaṃ balī |
nirāmiṣaḥ svayaṃ vegābhidudrāva bhīṣaṇaḥ || 27 ||
[Analyze grammar]

tatastaṃ vīkṣya vitrastā vidrutāsi varānane |
tenānuyātā ghoreṇa māṃsapiṃḍajighṛkṣayā || 28 ||
[Analyze grammar]

diṣṭyā śrīgirimāsādya śrāṃtā tatra śivālayam |
pradakṣiṇaṃ parikramya dhvajāgre samupasthitā || 29 ||
[Analyze grammar]

athānusṛtya sahasā tīkṣṇatuṃḍo vihaṃgamaḥ |
tvāṃ nihatya nipātyādho māṃsamādāya jagmivān || 30 ||
[Analyze grammar]

pradakṣiṇaprakramaṇāddevadevasya śūlinaḥ |
tasyāgre maraṇāccaiva jātāsīha nṛpāṃganā || 31 ||
[Analyze grammar]

rājñyuvāca |
śrutaṃ sarvamaśeṣeṇa prāgjanmacareिtaṃ mayā |
jātaṃ ca mahadāścaryaṃ bhaktiśca mama cetasi |
athānyacchrotumicchāmi trikālajña mahāmate |
idaṃ śarīramutsṛjya yāsyāvaḥ kāṃ gatiṃ punaḥ || 32 ||
[Analyze grammar]

rājovāca |
ato bhave janiṣye'haṃ dvitīye saiṃdhavo nṛpaḥ || 33 ||
[Analyze grammar]

sṛṃjayeśasutā tvaṃ hi māmeva pratipatsyase |
tṛtīye tu bhave rājā saurāṣṭre bhavitā'smyaham || 34 ||
[Analyze grammar]

kaliṃgarājatanayā tvaṃ me patnī bhaviṣyasi |
caturthe tu bhaviṣyāmi bhave gāṃdhārabhūmipaḥ || 35 ||
[Analyze grammar]

māgadhī rājatanayā tatra tvaṃ mama gehinī |
paṃcame'vaṃtinātho'haṃ bhaviṣyāmi bhavāṃtare || 36 ||
[Analyze grammar]

dāśārharājatanayā tvameva mama vallabhā |
asmāj janmani ṣaṣṭhe'hamānarte bhavitā nṛpaḥ || 37 ||
[Analyze grammar]

yayātivaṃśajā kanyā bhūtvā māmeva yāsyasi |
pāṃḍyarājakumāro'haṃ saptame bhavitā bhave || 38 ||
[Analyze grammar]

tatra matsadṛśo nānyo rūpaudāryaguṇādibhiḥ |
sarvaśāstrārthatattvajño balavāndṛḍhavikramaḥ || 39 ||
[Analyze grammar]

sarvalakṣaṇasaṃpannaḥ sarvalokamanoramaḥ |
padmavarṇa iti khyātaḥ padmamitrasamadyutiḥ || 40 ||
[Analyze grammar]

bhavitā tvaṃ ca vaidarbhī rūpeṇāpratimā bhuvi |
nāmnā vasumatī khyātā rūpāvayavaśobhinī || 41 ||
[Analyze grammar]

sarva rājakumārāṇāṃ manonayananaṃdinī |
sā tvaṃ svayaṃvare sarvānvihāya nṛpanaṃdanān || 42 ||
[Analyze grammar]

varaṃ prāpsyasi māmeva damayaṃtīva naiṣadham |
so'haṃ jitvā nṛpānsarvānprāpya tvāṃ varavarṇinīm || 43 ||
[Analyze grammar]

svarāṣṭrastho'khilānbhogānbhokṣye varṣagaṇānbahūn |
iṣṭvā ca vividhairyajñairvājimedhādibhiḥ śubhaiḥ || 44 ||
[Analyze grammar]

saṃtarpya pitṛdevarṣīndānaiśca dvijasattamān |
saṃpūjya devadeveśaṃ śaṃkaraṃ lokaśaṃkaram || 45 ||
[Analyze grammar]

putre rājyadhuraṃ nyasya gaṃtāsmi tapase vanam |
tatrāgastyānmunivarādbrahmajñānamavāpya ca || 46 ||
[Analyze grammar]

tvayā saha gamiṣyāmi śivasya paramaṃ padam |
caturdaśyāṃ caturdaśyāmevaṃ saṃpūjya śaṃkaram || 47 ||
[Analyze grammar]

saptajanmasu rājastvaṃ bhaviṣyati varānane |
ityetatsukṛtaṃ labdhaṃ pūja़ाdarśanamātrataḥ |
kva sārameyo duṣṭātmā kvedṛśī bata saṅgatiḥ || 48 ||
[Analyze grammar]

sūta uvāca |
ityukto nijanāthena sā rājñī śubhalakṣaṇā || 49 ||
[Analyze grammar]

paraṃ vismayamāpannā pūjayāmāsa taṃ mudā |
so'pi rājā tayā sārddhaṃ bhuktvā bhogānyathepsitān || 50 ||
[Analyze grammar]

jagāma saptajanmāṃte śaṃbhostatparamaṃ padam |
ya etacchivapūjāyā māhātmyaṃ paramādbhutam |
śṛṇuyātkīrtayedvāpi sa gacchetparamaṃ padam || 51 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ tṛtīye brahmottarakhaṇḍe caturdaśīmāhātmyavarṇanaṃ nāma caturtho 'dhyāyaḥ || 4 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 4

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: