Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

rājovāca |
kiṃ dṛṣṭaṃ bhavatā brahmannāścaryaṃ pathi kutra vā |
tanmamākhyāhi yenāhaṃ kṛtakṛtyatvamāpnuyām || 1 ||
[Analyze grammar]

gautama uvāca |
gokarṇādahamāgacchankvāpi deśe viśāṃpate |
jāte madhyāhnasamaye labdha vānvimalaṃ saraḥ || 2 ||
[Analyze grammar]

tatropaspṛśya salilaṃ vinīya ca pathiśramam |
susnigdhaśītalacchāyaṃ nyagrodhaṃ samupāśrayam || 3 ||
[Analyze grammar]

athāvidūre cāṃḍālīṃ vṛddhāmaṃdhāṃ kṛśākṛtim |
śuṣyanmukhīṃ nirāhārāṃ bahuroganipīḍitām || 4 ||
[Analyze grammar]

kuṣṭhavraṇaparītāṃgīmudyatkṛmikulākulām |
pūyaśoṇitasaṃsaktajaratpaṭala satkaṭīm || 5 ||
[Analyze grammar]

mahāyakṣmagalasthena kaṃṭhasaṃrodhavihvalām |
vinaṣṭadaṃtāmavyaktāṃ viluṭhaṃtīṃ muhurmuhuḥ || 6 ||
[Analyze grammar]

caṃḍārkakiraṇaspṛṣṭakharoṣṇarajasāplutām |
viṇmūtrapūyadigdhāṃgīmasṛggaṃdhadurāsadām || 7 ||
[Analyze grammar]

kapharogabahuśvāsaślathannāḍībahuvyathām |
vidhvastakeśāvayavāmapaśyaṃ maraṇonmukhīm || 8 ||
[Analyze grammar]

tādṛgvyathāṃ ca tāṃ vīkṣya kṛpayāhaṃ pariplutaḥ |
pratīkṣanmaraṇaṃ tasyāḥ kṣaṇaṃ tatraiva saṃsthitaḥ || 9 ||
[Analyze grammar]

athāṃtarikṣapadavīṃ siṃcaṃtamiva raśmibhiḥ |
divyaṃ vimānamānītamadrākṣaṃ śivakiṃkaraiḥ || 10 ||
[Analyze grammar]

tasminravīṃduvahnīnāṃ tejasāmiva paṃjare |
vimāne sūryasaṃkāśānapaśyaṃ śivakiṃkarān || 11 ||
[Analyze grammar]

te vai triśūlakhaṭvāṃgaṭaṃkacarmāsipāṇayaḥ |
caṃdrārdhabhūṣaṇāḥ sāṃdracaṃdrakuṃdoruvarcasaḥ || 12 ||
[Analyze grammar]

kirīṭakuṃḍalabhrājanmahāhivalayojjvalāḥ |
śivānugā mayā dṛṣṭā ścatvāraḥ śubhalakṣaṇāḥ || 13 ||
[Analyze grammar]

tānāpatata ālokya vimānasthānsuvismitaḥ |
upasṛtyāṃtike vegādapṛcchaṃ gagane sthitān || 14 ||
[Analyze grammar]

namonamo vastridaśottamebhyastrilocanaśrīcaraṇānugebhyaḥ |
trilokarakṣāvidhimāvahadbhyastriśūlacarmāsigadādharebhyaḥ || 15 ||
[Analyze grammar]

viditā hi mayā yūyaṃ maheśvarapadā nugāḥ |
iyaṃ vo lokarakṣārthā gatirāho vinodajā || 6 ||
[Analyze grammar]

uta sarvajanāghaughavijayāya kṛtodyamāḥ |
brūta kāruṇyato mahyaṃ yasmādyūyamihāgatāḥ || 17 ||
[Analyze grammar]

śivadūtā ūcuḥ |
eṣāgre dṛśyate vṛddhā cāṃḍālī maraṇonmukhī |
etāmānetumāyātāḥ saṃdiṣṭā prabhuṇā vayam || 18 ||
[Analyze grammar]

ityukte śivadūtaistairapṛcchaṃ punarapyaham |
vismayāviṣṭacittastānkṛtāṃjaliravasthitaḥ || 19 ||
[Analyze grammar]

aho pāpīyasī ghorā cāṃḍālī kathamarhati |
divyaṃ vimānamāroḍhuṃ śunīvādhvaramaṃḍalam || 20 ||
[Analyze grammar]

ājanmato'śuciprāyā pāpāṃ pāpā nugāminīm |
kathamenāṃ durācārāṃ śivalokaṃ ninīṣatha || 21 ||
[Analyze grammar]

asyā nāsti śivajñānaṃ nāsti ghorataraṃ tapaḥ |
satyaṃ nāsti dayā nāsti kathamenāṃ ninīṣatha || 22 ||
[Analyze grammar]

paśumāṃsakṛtāhārā vāruṇīpūritodarām |
jīvahiṃsāratāṃ nityaṃ kathamenāṃ ninīṣatha || 23 ||
[Analyze grammar]

na ca paṃcākṣarī japtā na kṛtaṃ śivapūjanam |
na dhyāto bhagavāñchaṃbhuḥ kathamenāṃ ninīṣatha || 24 ||
[Analyze grammar]

nopoṣitā śivatithirna kṛtaṃ śivapūjanam |
bhūtasauhṛdaṃ na jānāti na ca bilvaśivārpaṇam |
neṣṭāpūrtādikaṃ vāpi kathamenāṃ ninīṣatha || 25 ||
[Analyze grammar]

na ca snātāni tīrthāni na dānāni kṛtāni ca |
na ca vratāni cīrṇāni kathamenāṃ ninīṣatha || 26 ||
[Analyze grammar]

īkṣaṇe pariharttavyā kimu saṃbhāṣaṇādiṣu |
satsaṃgarahitāṃ caṃḍāṃ kathamenāṃ ninīṣatha || 27 ||
[Analyze grammar]

janmāṃtarārjitaṃ kiṃcidasyāḥ sukṛtamasti vā |
tatkathaṃ kuṣṭharogaṇa kṛmibhiḥ paribhūyate || 28 ||
[Analyze grammar]

aho īśvaracaryeyaṃ durvibhāvyā śarīriṇām |
pāpātmāno'pi nīyaṃte kāruṇyātparamaṃ padam || 29 ||
[Analyze grammar]

ityuktāste mayā dūtā devadevasya śūlinaḥ |
pratyūcurmāmatha prītyā sarvasaṃśayabhedinaḥ || 30 ||
[Analyze grammar]

śivadūtā ūcuḥ |
brahmansumahadāścaryaṃ śṛṇu kautūhalaṃ yadi |
imāmuddiśya cāṃḍālīṃ yaduktaṃ bhavatādhunā || 31 ||
[Analyze grammar]

āsīdiyaṃ pūrvabhave kācidbrāhmaṇakanyakā |
sumitrānāma saṃpūrṇasomabimbasamānanā || 32 ||
[Analyze grammar]

utphullamallikādāmasukumārāṃgalakṣaṇā |
kaikeyadvijamukhyasya kasyacittanayā satī || 33 ||
[Analyze grammar]

tāṃ sarvalakṣaṇopetāṃ ratermūrtimivāparām |
varddhamānāṃ piturgehe vīkṣyāsanvismitā janāḥ || 34 ||
[Analyze grammar]

dinedine vardhamānā baṃdhubhirlālitā bhṛśam |
sā śanairyauvanaṃ bheje smarasyeva mahādhanuḥ || 35 ||
[Analyze grammar]

atha sā baṃdhuvargaiśca sametena kumārikā |
pitrā pradattā kasmaicidvidhinā dvijasūnave || 36 ||
[Analyze grammar]

sā bharttāramanuprāpya navayauvanaśālinī |
kaṃcitkālaṃ śubhācārā reme baṃdhubhirāvṛtā || 37 ||
[Analyze grammar]

atha kālavaśāttasyāḥ patistīvra rujārditaḥ |
rūpayauvanakāṃtopi paṃcatvamagamanmune || 38 ||
[Analyze grammar]

mṛte bharttari duḥkhena vidagdhahadayā satī |
uvāsa katicinmāsānsuśīlā vijiteṃ driyā || 39 ||
[Analyze grammar]

atha yauvanabhāreṇa jṛṃbhamāṇena nityaśaḥ |
babhūva hṛdayaṃ tasyāḥ kaṃdaparparikaṃpitam || 40 ||
[Analyze grammar]

sā guptā bandhuvargeṇa śāsitāpi mahottamaiḥ |
na śaśāka mano roddhaṃ madanākṛṣṭamaṃganā || 41 ||
[Analyze grammar]

sā tīvramanmathāviṣṭā rūpayauvanaśālinī |
vidhavāpi viśeṣeṇa jāramārgaratābhavat || 42 ||
[Analyze grammar]

na jñātā kenacidapi jāriṇīti vicakṣaṇā |
jugūhātmadurācāraṃ kaṃcitkālamasattamā || 43 ||
[Analyze grammar]

tāṃ dohadasamākrāṃtāṃ ghananīlamukhastanīm |
kālena baṃdhuvargopi bubodha viṭadūṣitām || 44 ||
[Analyze grammar]

iti bhīto mahākleśācciṃtā lebhe duratyayām |
striyaḥ kāmena naśyaṃti brāhmaṇā hīnasevayā || 45 ||
[Analyze grammar]

rājāno brahmadaṃḍena yatayo bhogasaṃgrahāt |
līḍhaṃ śunā tathaivānnaṃ surayā vārpitaṃ payaḥ || 46 ||
[Analyze grammar]

rūpaṃ kuṣṭharujāviṣṭaṃ kulaṃ naśyati kustriyā |
iti sarve samālocya sametāḥ patisodarāḥ || 47 ||
[Analyze grammar]

tatyajurgotrato dūraṃ gṛhītvā sakacagraham |
saghaṭotsargamutsṛṣṭā sā nārī sarvabandhubhiḥ || 48 ||
[Analyze grammar]

vicaraṃtī ca śūdreṇa ramamāṇā ratipriyā |
sā yayau strī bahiryāmā dṛṣṭā śūdreṇa kenacit || 49 ||
[Analyze grammar]

sa tāṃ dṛṣṭvā varārohāṃ pīnonnatapayodharām |
gṛhaṃ nināya sāmnā ca vidhavāṃ śūdranāyakaḥ |
sā nārī tasya mahiṣī bhūtvā tena divāniśam || 50 ||
[Analyze grammar]

ramamāṇā kvaciddeśe nyavasadgṛhavallabhā |
tatra sā piśitāhārā nityamāpītavāruṇī || 51 ||
[Analyze grammar]

lebhe sutaṃ ca śūdreṇa ramamāṇā ratipriyā |
kadācidbharttari kvāpi yāte pītasurā tu sā || 52 ||
[Analyze grammar]

iyeṣa piśitāhāraṃ madirāmadavihvalā |
atha meṣeṣu baddheṣu gobhiḥ saha bahirvraje || 53 ||
[Analyze grammar]

yayau kṛpāṇamādāya sā tamīṃdhe niśāmukhe |
avimṛśya madāveśānmeṣabuddhyāmiṣapriyā || 54 ||
[Analyze grammar]

ekaṃ jaghānaṃ govatsaṃ krośaṃtaṃ niśi durbhagā |
nihataṃ gṛhamānīya jñātvā govatsamaṃganā || 55 ||
[Analyze grammar]

bhītā śivaśivetyāha kenacitpuṇyakarmaṇā |
sā muhūrtamiti dhyātvā piśitāsavalālasā || 56 ||
[Analyze grammar]

chittvā tameva govatsaṃ cakārāhāramīpsitam |
govatsārdhaśarīreṇa kṛtāhārātha sā punaḥ || 57 ||
[Analyze grammar]

tadardhadehaṃ nikṣipya bahiścukrośa kaitavāt |
aho vyāghreṇa bhagno'yaṃ jagdho govatsako vraje || 58 ||
[Analyze grammar]

iti tasyāḥ samākraṃdaḥ sarvageheṣu śuśruve |
atha sarve śūdrajanāḥ samāgamyāṃtike sthitāḥ || 59 ||
[Analyze grammar]

hataṃ govatsamālokya vyāghreṇeti śucaṃ yayuḥ |
gateṣu teṣu sarveṣu vyuṣṭāyāṃ ca tato niśi || 60 ||
[Analyze grammar]

tadbhartā gṛhamāgatya dṛṣṭavāngṛhaviḍvaram |
evaṃ bahutithe kāle gate sā śūdvavallabhā || 61 ||
[Analyze grammar]

kālasya vaśamāpannā jagāma yamamaṃdiram |
yamopi dharmamālokya tasyāḥ karma ca paurvikam || 62 ||
[Analyze grammar]

nirvatrya nirayāvāsāñcakre caṃḍālajātikām |
sāpi bhraṣṭā yamapurāccāṃḍālīgarbhamāśritā || 63 ||
[Analyze grammar]

tato babhūva jātyaṃdhā praśāṃtāṃgāramecakā |
tatpitā kopi cāṃḍālo deśe kutracidāsthitaḥ || 64 ||
[Analyze grammar]

tāṃ tādṛśīmapi sutāṃ kṛpayā paryapoṣayat |
abhojyena kadannena śunā līḍhena pūtinā || 65 ||
[Analyze grammar]

apeyaiśca rasairmātrā poṣitā sā dinedine |
jātyaṃdhā sāpi kālena bālye kuṣṭharujārditā || 66 ||
[Analyze grammar]

ūḍhā na kenacidvāpi cāṃḍālenātidurbhagā |
atītabālye sā kāle vidhvastapitṛmātṛkā || 67 ||
[Analyze grammar]

durbhageti parityaktā baṃdhubhiśca sahodaraiḥ |
tataḥ kṣudhārditā dīnā śocantī vigatekṣaṇā || 68 ||
[Analyze grammar]

gṛhītayaṣṭiḥ kṛcchreṇa saṃcacāla saloṣṭikā |
pattaneṣvapi sarveṣu yācamānā dinedine || 69 ||
[Analyze grammar]

cāṃḍālocchiṣṭapiṃḍena jaṭharāgnimatarpayat |
evaṃ kṛcchreṇa mahatā nītvā subahulaṃ vayaḥ || 70 ||
[Analyze grammar]

jarayā grastasarvāṃgī duḥkhamāpa duratyayam |
nirannapānavasanā sā kadācinmahājanān || 71 ||
[Analyze grammar]

āyāsyaṃtyāṃ śivatithau gacchato bubudhe'dhvagān |
tasyāṃ tu devayātrāyāṃ deśadeśāṃtayāyinām || 72 ||
[Analyze grammar]

viprāṇāṃ sāgnihotrāṇāṃ sastrīkāṇāṃ mahātmanām |
rājñāṃ ca sāvarodhānāṃ sahastirathavājinām || 73 ||
[Analyze grammar]

saparīvāraghoṣāṇāṃ yānacchatrādiśobhinām |
tathānyeṣāṃ ca viṭśūdrasaṃkīrṇānāṃ sahasraśaḥ || 74 ||
[Analyze grammar]

hasatāṃ gāyatāṃ kvāpi nṛtyatāmatha dhāvatām |
jighratāṃ pibatāṃ kāmādgacchatāṃ pratigarjatām || 75 ||
[Analyze grammar]

saṃprayāṇe manuṣyāṇāṃ saṃbhramaḥ sumahānabhūt |
iti sarveṣu gacchatsu gokarṇaṃ śivamaṃdiram || 76 ||
[Analyze grammar]

paśyaṃti divijāḥ sarve vimānasthāḥ sakautukāḥ |
atheyamapi cāṃḍālī vasanāśanatṛṣṇayā || 77 ||
[Analyze grammar]

mahājanānyācayituṃ cacāla ca śanaiḥśanaiḥ |
karāvalaṃbenānyasyāḥ prāgjanmārjitakarmaṇā |
dinaiḥ katipayairyātī gokarṇaṃ kṣetramāyayau || 78 ||
[Analyze grammar]

tato vidūre mārgasya niṣaṇṇā vivṛtāṃjaliḥ |
yācamānā muhuḥ pāṃthānbabhāṣe kṛpaṇaṃ vacaḥ || 79 ||
[Analyze grammar]

prāgjanmārjitapāpaughaiḥ pīḍitāyāściraṃ mama |
āhāramātradānena dayāṃ kuruta bho janāḥ || 80 ||
[Analyze grammar]

trātāraḥ paramārtānāṃ dātāraḥ paramāśiṣām |
kartāro bahupuṇyānāṃ dayāṃ kuruta bho janāḥ || ra || 1 ||
[Analyze grammar]

vasanāśanahīnāyāṃ svapitāyāṃ mahītale |
mahāpāṃsunimagnāyāṃ dayāṃ kuruta bho janāḥ || 82 ||
[Analyze grammar]

mahāśītātapārttāyāṃ pīḍitāyāṃ mahārujā |
andhāyāṃ mayi vṛddhāyāṃ dayāṃ kuruta bho janāḥ || 83 ||
[Analyze grammar]

ciropavāsadīptāyāṃ jaṭharāgnivivardhanaiḥ |
saṃdahyamānasarvāṃgyāṃ dayāṃ kuruta bho janāḥ || 84 ||
[Analyze grammar]

anupārjitapuṇyāyāṃ janmāṃtaraśateṣvapi |
pāpāyāṃ maṃdabhāgyāyāṃ dayāṃ kuruta bho janāḥ || 85 ||
[Analyze grammar]

evamabhyarthayaṃtyāstu cāṃḍālyāḥ prasṛteṃ'jalau |
ekaḥ puṇyatamaḥ pāṃthaḥ prākṣipadbilvamaṃjarīm || 86 ||
[Analyze grammar]

tāmaṃcalau nipatitāṃ sā vimṛśya punaḥ punaḥ |
abhakṣyetyeva matvātha dūre prākṣipadāturā || 87 ||
[Analyze grammar]

tasyāḥ kareṇa nirmuktā rātrau sā bilvamaṃjarī |
papāta kasyaciddiṣṭyā śivaliṃgasya mastake || 88 ||
[Analyze grammar]

saivaṃ śivacaturdaśyāṃ rātrau pāṃthajanānmuhuḥ |
yācamānāpi yatkiṃcinna lebhe daivayogataḥ || 89 ||
[Analyze grammar]

tatroṣitānayā rātrirbhadrakālyāstu pṛṣṭhataḥ |
kiṃciduttarataḥ sthānaṃ tadardhenātidūrataḥ || 90 ||
[Analyze grammar]

tataḥ prabhāte bhraṣṭāśā śokena mahatāplutā |
śanairnivavṛte dīnā svadeśāyaiva kevalā || 91 ||
[Analyze grammar]

śrāṃtā ciropavāsena nipatantī padepade |
kraṃdaṃtī vahurogārtā vepamānā bhṛśāturā || 92 ||
[Analyze grammar]

dahyamānārkatāpena nagnadehā sayaṣṭikā |
atītyaitāvatīṃ bhūmiṃ nipapāta vicetanā || 93 ||
[Analyze grammar]

atha viśveśvaraḥ śaṃbhuḥ karuṇāmṛtavāridhiḥ |
enāmānayatettyasmānyuyuje savimānakān || 94 ||
[Analyze grammar]

eṣā pravṛttiścāṃḍālyāstaveha parikīrttitā |
tathā saṃdarśitā śaṃbhoḥ kṛpaṇeṣu kṛpālutā |
karmaṇaḥ paripākotthāṃ gatiṃ paśya mahāmate |
adhamāpi paraṃ sthānamārohati nirāmayam || 96 ||
[Analyze grammar]

yadetayā pūrvabhave nānnadānādikaṃ kṛtam |
kṣutpipāsādibhiḥ kleśaistasmādiha nipīḍyate || 97 ||
[Analyze grammar]

yadeṣā madavegāṃdhā cakre pāpaṃ maholbaṇam |
karmaṇā tena jātyaṃdhā babhūvātraiva janmani || 98 ||
[Analyze grammar]

api vijñāya govatsaṃ yadeṣā'bhakṣayatpurā |
karmaṇā tena cāṃḍālī babhūveha vigarhitā || 99 ||
[Analyze grammar]

yadeṣāryapathaṃ hitvā jāramārgaratā purā |
tena pāpena kenāpi durvṛttā durbhagāpi vā || 100 ||
[Analyze grammar]

yadāśliṣya madāviṣṭā jāreṇa vidhavā purā |
tena pāpena mahatā bahukuṣṭhavraṇānvitā || 101 ||
[Analyze grammar]

kāmārttā yadiyaṃ svairaṃ śūdreṇa ramitā purā |
mahāsṛkpūyakṛmibhiḥ pīḍyate tena pāpmanā || 2 ||
[Analyze grammar]

suvratāni na cīrṇāni neṣṭāpūtārdikaṃ kṛtam |
sarvabhogavihīneyaṃ dūyate tena pāpmanā || 3 ||
[Analyze grammar]

yadetayā pūrvabhave surā pītā vimūḍhayā |
mahāyakṣmārtihṛcchūlaiḥ pīḍyate tena pāpmanā || 4 ||
[Analyze grammar]

atraiva sarvamartyeṣu pāpacihnāni kṛtsnaśaḥ |
lakṣyate muniśārdūla savivekairmahātmabhiḥ || 5 ||
[Analyze grammar]

atra ye bahurogārttā ye putradhanavarjitāḥ || 6 ||
[Analyze grammar]

ye ca durlakṣaṇakliṣṭā yācakā vigatahriyaḥ |
vāsonnapānaśayanabhūṣaṇābhyaṃjanādibhiḥ || 7 ||
[Analyze grammar]

hīnā virūpā nirvidyā vikalāṃgāḥ kubhojanāḥ |
ye durbhāgyā niṃditāśca ye cānye parasevakāḥ || 8 ||
[Analyze grammar]

ete pūrvabhave sarve sumahatpāpakāriṇaḥ |
evaṃ vimṛśya yatnena dṛṣṭvā lokajanasthitim || 9 ||
[Analyze grammar]

budho na kurute pāpaṃ yadi kuryātsa ātmahā |
deho'yaṃ mānuṣo jaṃtorbahukarmaikabhājanam || 110 ||
[Analyze grammar]

sadā satkarma seveta duṣkarma satataṃ tyajet |
puṇyaṃ sukhārthī kurvīta duḥkhārthī pāpamācaret || 11 ||
[Analyze grammar]

dvayorekatare loke gṛhīte kuśalo janaḥ |
imaṃ mānuṣamāśritya dehaṃ paramadurlabham || 12 ||
[Analyze grammar]

ya ātmahitavānkaściddevamekaṃ samāśrayet |
atha pāpāni sarvāṇi kurvannapi sadā naraḥ || 13 ||
[Analyze grammar]

śivamekamatirdhyāyetsa saṃtarati pātakam |
mṛtā pūrvabhave tveṣā yadā prāptā yamālaye || 14 ||
[Analyze grammar]

tadā vitarkaḥ sumahānāsīdyamasabhāsadām |
yadyapi brāhmaṇī tveṣā satkulācāradūṣitā || 15 ||
[Analyze grammar]

ato'smābhirihānītā nirayaṃ yātu vā na vā |
anayā sādhito bālye puṇyaleśo'sti vā na vā || 16 ||
[Analyze grammar]

athāpi suvimṛśyaivaṃ dhāryo daṃḍo'tra nānyathā |
bahujanmasahasreṣu kṛtapuṇyavipākataḥ || 17 ||
[Analyze grammar]

nṛṇāṃ brahmakule janma labhyate hi kathaṃcana |
atosyāḥ pūrvapūrveṣu kṛtāghaṃ nāsti janmasu || 18 ||
[Analyze grammar]

anyathā satkule janma kathameṣā prapadyate |
atraiva janmanyanayā kṛtamaṃho duratyayam || 19 ||
[Analyze grammar]

athāpi narakāvāsaṃ prāyaśo neyamarhati |
kiṃtu govatsakaṃ hatvā vimṛśyāgatasādhvasā || 120 ||
[Analyze grammar]

eṣā śivaśivetyāha prāgjanmārjitakarmaṇā |
yadeṣā pāpavicchittyai sakṛdapyurumaṃgalam || 21 ||
[Analyze grammar]

śivanāma vadedbhaktyā tarhi gacchetparaṃ padam |
ekajanmakṛtasyāsya dāruṇasyāpi yatphalam || 22 ||
[Analyze grammar]

krameṇānubhavatveṣā bhūtvā cāṃḍālajātikā |
asmādanyatamaḥ ko vā narako'sti nṛṇā miha || 23 ||
[Analyze grammar]

anekakleśasaṃghātairyanmuhuḥ paripīḍanam |
duṣkule janma dāridryaṃ mahāvyādhirvimūḍhatā || 24 ||
[Analyze grammar]

ekaika eva narakaḥ sarve vā cātha kiṃ punaḥ |
prāgjanmapuṇyabhāreṇa yannāma vivaśā'bravīt || 25 ||
[Analyze grammar]

tenaiṣānyabhave bhūri puṇyamaṃte kariṣyati |
tena puṇyena mahatā nistīryāghaughayā tanāḥ || 26 ||
[Analyze grammar]

nītā tatpuruṣairaṃte prayāsyati paraṃ padam |
etādṛśānāṃ martyānāṃ śāstāro na vayaṃ kvacit |
vicārya svayameveśo yadyuktaṃ tatkarotu saḥ || 27 ||
[Analyze grammar]

evaṃ vaivasvatapure sarvairyamapurogamaiḥ |
vimṛśya citraguptādyairiyaṃ muktā'patadbhuvi || 28 ||
[Analyze grammar]

ādau yadeṣā śivanāma nārī pramādato vāpya satī jagāda |
teneha bhūyaḥ sukṛtena śaṃbhorbilvāṃkurārādhanapuṇyamāpa || 29 ||
[Analyze grammar]

śrīgokarṇe śivatithāvupoṣya śivamastake |
kṛtvā jāgaraṇaṃ hyeṣā cakre bilvārpaṇaṃ niśi || 130 ||
[Analyze grammar]

akāmataḥ kṛtasyāsya puṇyasyaiva ca yatphalam |
adyaiva bhokṣyate seyaṃ paśyatastava no mṛṣā || 31 ||
[Analyze grammar]

gautama uvāca |
ityuktvā śivadūtāste tasyāścāṃḍālayonitaḥ |
jīvaleśaṃ samākṛṣya yuyujurdivyatejasā || 32 ||
[Analyze grammar]

tāṃ divyadehasaṃkrāṃtāṃ tejorāśisamujjvalām |
vimāne sthāpayāmāsuḥ prītāste śivakiṃkarāḥ || 33 ||
[Analyze grammar]

atha sā paramodārarūpalāvaṇyaśālinī |
divyabhūṣaṇadīptāṃgī divyāṃbaravidhāriṇī || 34 ||
[Analyze grammar]

dehena divyagaṃdhena divyatejovikāśinā |
divyamālyāvataṃsena virarāja vimānagā || 35 ||
[Analyze grammar]

ratnacchatrapatākādyairgītavāditranisvanaiḥ |
madhye sā śivadūtānāṃ modamānā varānanā || 36 ||
[Analyze grammar]

anubhūtāni janmāni smṛtvāsmṛtvā punaḥpunaḥ |
bhītā trastā dṛḍhā ścaryaṃ dṛṣṭvā svapnamivotthitā || 37 ||
[Analyze grammar]

kāhaṃ ke'mī mahāsiddhāḥ koyaṃ loko manoramaḥ |
kva gataṃ me vapuḥ kaṣṭaṃ caṃḍacāṃḍālagotrajam || 38 ||
[Analyze grammar]

aho sumahadāścaryaṃ dṛṣṭaṃ māyāvilāsajam |
yanme bhavasahasreṣu bhrātaṃbhrāṃtaṃ punaḥpunaḥ || 39 ||
[Analyze grammar]

aho īśvarapūjāyā māhātmyaṃ vismayāvaham |
patramātreṇa saṃtuṣṭo yo dadāti nijaṃ padam || 140 ||
[Analyze grammar]

iti tāṃ jātanirvedāṃ smarantīṃ bhagavatpadam |
divyaṃ vimānamāropya te maheśvarakiṃkarāḥ || 41 ||
[Analyze grammar]

ālokayatsu sarveṣu lokeśeṣu savismayam |
āmaṃtrya tāmathāninyuḥ parameśvarasannidhim || 42 ||
[Analyze grammar]

rājansumahadāścaryamākhyātaṃ girijā pateḥ |
māhātmyaṃ bhaktileśasya sarvāghaughavināśanam || 43 ||
[Analyze grammar]

rājovāca |
bhagavanparameśasya kīdṛśo loka uttamaḥ |
tasya me lakṣaṇaṃ brūhi yadyasti mayi te dayā || 44 ||
[Analyze grammar]

gautama uvāca |
brahmādisuranāthānāṃ lokeṣvapi sudurlabhaḥ |
ya ānaṃdaḥ sadā yatra sa lokaḥ pārameśvaraḥ || 45 ||
[Analyze grammar]

sarvātigamanaṃ yatra jyotiryatra pratiṣṭhitam |
kvāpi nāsti tamoyogaḥ sa lokaḥ pārameśvaraḥ || 46 ||
[Analyze grammar]

guṇavṛtti vinistīrya saṃprāptā yatra yoginaḥ |
na pateyuḥ punaḥ sarve sa lokaḥ pārameśvaraḥ || 47 ||
[Analyze grammar]

yatra vāsaṃ na kurvaṃti krodhalobhamadādayaḥ |
yatrāvasthā na janmādyāḥ sa lokaḥ pārameśvaraḥ || 48 ||
[Analyze grammar]

sarveṣāṃ nigamānāṃ ca yadekaṃ kṣetramucyate |
yasmānnāsti paraṃ vittaṃ tatpadaṃ pārameśvaram || 49 ||
[Analyze grammar]

pratyāhārāsana dhyānaprāṇasaṃyamanādibhiḥ |
yatra yogapathaiḥ prāptuṃ yatate yoginaḥ sadā || 150 ||
[Analyze grammar]

yatra devaḥ sadānaṃdanirmalajñānarūpayā |
asti devyā saha krīḍañsa lokaḥ pārameśvaraḥ || 51 ||
[Analyze grammar]

janmānekasahasreṣu saṃbhṛtaiḥ puṇyarāśibhiḥ |
ārūḍhāḥ puruṣā nāryaḥ krīḍante yatra saṃgatāḥ || 52 ||
[Analyze grammar]

tejo rāśau samālīnā durvibhāvye manorame |
ahorātrādisaṃsthānaṃ na viṃdaṃti kadācana || 53 ||
[Analyze grammar]

sa lokaḥ parameśasya durlabho hi kuyoginaḥ |
etadbhakti supūrṇā ye taireva pratipadyate || 54 ||
[Analyze grammar]

ye tatkathāśravaṇakīrtanajātaharṣā ye sarvabhūtasuhṛdaḥ praśamaikaniṣṭhāḥ |
saṃsāracakramativāhya nirastamohāste śāṃkaraṃ padamavāpya sukhaṃ ramante || 55 ||
[Analyze grammar]

tathā tvamapi rājeṃdra gokarṇaṃ giriśālayam |
gatvā praśamitāghaughaḥ kṛtakṛtyatvamāpnuhi || 56 ||
[Analyze grammar]

tatra sarveṣu kāleṣu snātvābhyarcya mahābalam |
kṛtvā śivacaturdaśyāmupavāsaṃ samāhitaḥ || 57 ||
[Analyze grammar]

kṛtvā jāgaraṇaṃ rātrau bilvairabhyarcya śaṃkaram |
sarvapāpavinirmuktaḥ śivalokamavāpsyasi || 58 ||
[Analyze grammar]

eṣa te vimalo rājannupadeśo mayā kṛtaḥ |
svasti te'stu gamiṣyāmi mithilādhipateḥ purīm || 59 ||
[Analyze grammar]

ityāmantrya muniḥ prītyā gautamo mithilāṃ yayau |
so'pi hṛṣṭamanā rājā gokarṇaṃ pratyapadyata || 160 ||
[Analyze grammar]

tatra dṛṣṭvā mahādevaṃ snātvābhyarcya mahābalam |
nirdhūtāśeṣapāpaugho lebhe śambhoḥ paraṃ padam || 61 ||
[Analyze grammar]

ya imāṃ śṛṇuyānnityaṃ kathāṃ śaivīṃ manoharām |
śrāvayedvā jano bhaktyā sa yāti paramāṃ gatim || 62 ||
[Analyze grammar]

śraddadhānaḥ sakṛdvāpi ya imāṃ śṛṇuyātkathām |
triḥsaptakulajaiḥ sārdhaṃ śivalokamavāpnuyāt || 63 ||
[Analyze grammar]

iti kathitamaśeṣaṃ śreyasāmādibījaṃ bhavaśataduritaghnaṃ dhvastamohāṃdhakāram |
caritamamarageyaṃ manmathārerudāraṃ satatamapi niṣevyaṃ svastimadbhiśca lokaiḥ || 164 ||
[Analyze grammar]

iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ tṛtīye brahmottarakhaṇḍe śivacaturdaśīgokarṇamāhātmyavarṇanaṃnāma tṛtīyo'dhyāyaḥ || 3 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 3

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: