Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

sūta uvāca |
evaṃ śivatamaḥ paṃthāḥ śivenaiva pradarśitaḥ |
nṛṇāṃ saṃsṛtibaddhānāṃ sadyomuktikaraḥ paraḥ || 1 ||
[Analyze grammar]

atha durmedhasāṃ puṃsāṃ vedeṣvanadhikāriṇām |
strīṇāṃ dvijātibaṃdhūnāṃ sarveṣāṃ ca śarīriṇām || 2 ||
[Analyze grammar]

eṣa sādhāraṇaḥ paṃthāḥ sākṣātkaivalyasādhanaḥ |
mahāmunijanaiḥ sevyo devairapi supūjitaḥ || 3 ||
[Analyze grammar]

yatkathāśravaṇaṃ śaṃbhoḥ saṃsārabhayanāśanam |
sadyomuktikaraṃ ślāghyaṃ pavitraṃ sarvadehinām || 4 ||
[Analyze grammar]

ajñānatimirāṃdhānāṃ dīpo'yaṃ jñānasiddhidaḥ |
bhavaroganibaddhānāṃ susevyaṃ paramauṣadham || 5 ||
[Analyze grammar]

mahāpātakaśailānāṃ vajraghātasudāruṇam |
bharjanaṃ karmabījānāṃ sādhanaṃ sarva saṃpadām || 6 ||
[Analyze grammar]

ye śṛṇvaṃti sadā śambhoḥ kathāṃ bhuvanapāvanīm |
te vai manuṣyā lokesminrudrā eva na saṃśayaḥ || 7 ||
[Analyze grammar]

śṛṇvatāṃ śūlino gāthāṃ tathā kīrtayatāṃ satām |
teṣāṃ pādarajāṃsyeva tīrthāni munayo jaguḥ || 8 ||
[Analyze grammar]

tasmānniśreyasaṃ gantuṃ yebhivāṃchaṃti dehinaḥ |
te śṛṇvaṃtu sadā bhaktyā śaivīṃ paurāṇikīṃ kathām || 9 ||
[Analyze grammar]

yadyaśaktaḥ sadā śrotuṃ kathāṃ paurāṇikīṃ naraḥ |
muhūrtaṃ vāpi śṛṇuyānniyatātmā dinedine || 10 ||
[Analyze grammar]

atha pratidinaṃ śrotumaśakto yadi mānavaḥ |
puṇyamāseṣu vā puṇye dine puṇyatithiṣvapi || 11 ||
[Analyze grammar]

yaḥ śṛṇoti kathāṃ ramyāṃ purāṇaiḥ samudīritām |
sa nistarati saṃsāraṃ dagdhvā karmamahāṭavīm || 12 ||
[Analyze grammar]

muhūrttaṃ vā tadarddhaṃ vā kṣaṇaṃ vā pāvanīṃ kathām |
ye śṛṇvaṃti sadā bhaktyā na teṣāmasti durgatiḥ || 13 ||
[Analyze grammar]

yatphalaṃ sarvayajñeṣu sarvadāneṣu yatphalam |
sakṛtpurāṇaśravaṇāttatphalaṃ viṃdate naraḥ || 14 ||
[Analyze grammar]

kalau yuge viśeṣeṇa purāṇaśravaṇādṛte |
nāsti dharmaḥ paraḥ puṃsāṃ nāsti muktipathaḥ paraḥ || 15 ||
[Analyze grammar]

purāṇaśravaṇācchaṃbhornāsti saṃkīrtanaṃ param |
ata eva manuṣyāṇāṃ kalpadrumamahāphalam || 16 ||
[Analyze grammar]

kalau hīnāyuṣo martyā durbalāḥ śramapīḍitāḥ |
durmedhaso duḥkhabhājo dharmācāravivarjitāḥ || 17 ||
[Analyze grammar]

iti saṃciṃtya kṛpayā bhagavānbādarāyaṇaḥ |
hitāya teṣāṃ vidadhe purāṇākhyaṃ sudhārasam || 18 ||
[Analyze grammar]

pibannevāmṛtaṃ yatnādetatsyādajarāmaraḥ |
śambhoḥ kathāmṛtaṃ kuryātkulamevājarāmaram || 19 ||
[Analyze grammar]

bālo yuvā daridro vā vṛddho vā durbalo'pi vā |
purāṇajñaḥ sadā vandyaḥ pūjyaśca sukṛtārthibhiḥ || 20 ||
[Analyze grammar]

nīcabuddhiṃ na kurvīta purāṇajñe kadācana |
yasya vaktrāṃbujādvāṇī kāmadhenuḥ śarīriṇām || 21 ||
[Analyze grammar]

guravaḥ saṃti lokeṣu janmato guṇatastathā |
teṣāmapi ca sarveṣāṃ purāṇajñaḥ paro guruḥ || 22 ||
[Analyze grammar]

bhavakoṭisahasreṣu bhūtvābhūtvāvasīdati |
yo dadātyapunarvṛttiṃ ko'nyastasmātparo guruḥ || 23 ||
[Analyze grammar]

purāṇajñaḥ śucirdāṃtaḥ śāṃto vijitamatsaraḥ |
sādhuḥ kāruṇyavānvāgmī vadetpuṇyakathāṃ sudhī || 24 ||
[Analyze grammar]

vyāsāsanaṃ samārūḍho yadā paurāṇiko dvijaḥ |
asamāptaprasaṃgaśca namaskuryānna kasya cit || 25 ||
[Analyze grammar]

ye dhūrtā ye ca durvṛttā ye cānye vijigīṣavaḥ |
teṣāṃ kuṭilavṛttīnāmagre naiva vadetkathām || 26 ||
[Analyze grammar]

na durjanasamākīrṇe na śūdraśvāpadāvṛte |
deśe na dyūtasadane vadetpuṇyakathāṃ sudhīḥ || 27 ||
[Analyze grammar]

sadgrāme sujanākīrṇe sukṣetre devatālaye |
puṇye nadanadītīre vadetpuṇyakathāṃ sudhīḥ || 28 ||
[Analyze grammar]

śivabhaktisamāyuktā nānyakāryeṣu lālasā |
vāgyatāḥ suśravo'vyagrāḥ śrotāraḥ puṇyabhāginaḥ || 29 ||
[Analyze grammar]

abhaktā ye kathāṃ puṇyāṃ śṛṇvaṃti manujādhamāḥ |
teṣāṃ puṇyaphalaṃ nāsti duḥkhaṃ syājjanmajanmani || 30 ||
[Analyze grammar]

purāṇaṃ ye tvasaṃpūjya tāṃbūlādyairupāyanaiḥ |
śṛṇvaṃti ca kathāṃ bhaktyā daridrāḥ syurna pāpinaḥ || 31 ||
[Analyze grammar]

kathāyāṃ kīrtyamānāyāṃ ye gacchaṃtyanyato narāḥ |
bhogāṃtare praṇaśyaṃti teṣāṃ dārāśca saṃpadaḥ || 32 ||
[Analyze grammar]

soṣṇīṣamastakā ye ca kathāṃ śṛṇvaṃti pāvanīm |
te balākāḥ prajāyante pāpino manujādhamāḥ || 33 ||
[Analyze grammar]

tāṃbūlaṃ bhakṣayanto ye kathāṃ śṛṇvaṃti pāvanīm |
svaviṣṭhāṃ khādayaṃtyetānnarake yamakiṃkarāḥ || 34 ||
[Analyze grammar]

ye ca tuṃgāsanārūḍhāḥ kathāṃ śṛṇvaṃti dāṃbhikāḥ |
akṣayānnarakānbhuktvā te bhavaṃtyeva vāyasāḥ || 35 ||
[Analyze grammar]

ye ca vīrāsanārūḍhā ye ca maṃcakasaṃsthitāḥ |
śṛṇvaṃti satkathāṃ te vai bhavaṃtyanṛjupādapāḥ || 36 ||
[Analyze grammar]

asaṃpraṇamya śṛṇvaṃto viṣavṛkṣā bhavaṃti te |
kathāṃ śayānāḥ śṛṇvanto bhavaṃtyajagarā narāḥ || 37 ||
[Analyze grammar]

yaḥ śṛṇoti kathāṃ vaktuḥ samānāsanamāśritaḥ |
gurutalpasamaṃ pāpaṃ saṃprāpya narakaṃ vrajet || 38 ||
[Analyze grammar]

ye niṃdaṃti purāṇajñaṃ kathāṃ vā pāpahāriṇīm |
te vai janmaśataṃ martyāḥ śunakā saṃbhavaṃti ca || 39 ||
[Analyze grammar]

kathāyāṃ vartamānāyāṃ ye vadaṃti narādhamāḥ |
te gardabhāḥ prajāyante kṛkalāsāstataḥ param || 40 ||
[Analyze grammar]

kadācidapi ye puṇyāṃ na śṛṇvaṃti kathāṃ narāḥ |
te bhuktvā narakānghorānbha vaṃti vanasūkarāḥ || 41 ||
[Analyze grammar]

ye kathāmanumodante kīrtyamānāṃ narottamāḥ |
aśṛṇvaṃto'pi te yāṃti śāśvataṃ paramaṃ padam || 42 ||
[Analyze grammar]

kathāyāṃ kīrtyamānāyāṃ vighnaṃ kurvaṃti ye śaṭhāḥ |
koṭyabdānnarakānbhuktvā bhavaṃti grāmasūkarāḥ || 43 ||
[Analyze grammar]

ye śrāvayaṃti manujānpuṇyāṃ paurāṇikīṃ kathām |
kalpakoṭiśataṃ sāgraṃ tiṣṭhaṃti brahmaṇaḥ padam || 44 ||
[Analyze grammar]

āsanārthaṃ prayacchaṃti purāṇajñasya ye narāḥ |
kambalājinavāsāṃsi mañcaṃ phalakameva ca || 45 ||
[Analyze grammar]

svargalokaṃ samāsādya bhuktvā bhogānyathepsitān |
sthitvā brahmādilokeṣu padaṃ yāṃti nirāmayam || 46 ||
[Analyze grammar]

purāṇajñasya yacchaṃti ye sūtravasanaṃ navam |
bhogino jñānasaṃpannāste bhavaṃti bhavebhave || 47 ||
[Analyze grammar]

ye mahāpātakairyuktā upapātakinaśca ye |
purāṇaśravaṇādeva te yāṃti paramaṃ padam || 48 ||
[Analyze grammar]

atra vakṣye mahāpuṇyamitihāsaṃ dvijottamāḥ |
śṛṇvatāṃ sarvapāpaghnaṃ vicitraṃ sumanoharam || 49 ||
[Analyze grammar]

dakṣiṇāpathamadhye vai grāmo bāṣkalasaṃjñitaḥ |
tatra saṃti janāḥ sarve mūḍhāḥ karmavivarjitāḥ || 50 ||
[Analyze grammar]

na tatra brāhmaṇācārāḥ śrutismṛtiparāṅmukhāḥ |
japasvādhyāyarahitāḥ parastrī viṣayāturāḥ || 51 ||
[Analyze grammar]

kṛṣīvalāḥ śastradharā nirdevā jihmavṛttayaḥ |
na jānaṃti paraṃ dharmaṃ jñānavairāgyalakṣaṇam || 52 ||
[Analyze grammar]

striyaśca pāpaniratāḥ svairi ṇyaḥ kāmalālasāḥ |
durbuddhayaḥ kuṭilagāḥ sadgatācāravarjitāḥ || 53 ||
[Analyze grammar]

tatraiko viduro nāma durātmā brāhmaṇādhamaḥ |
āsīdveśyāpatiryo'sau sadāro'pi kumārgagaḥ || 54 ||
[Analyze grammar]

svapatnīṃ baṃdulāṃ nāma hitvā pratiniśaṃ tathā |
veśyābhavanamāsādya ramate smarapīḍitaḥ || 55 ||
[Analyze grammar]

sāpi tasyāṃganā rātrau viyuktā navayauvanā |
asahaṃtī smarāveśaṃ reme jāreṇa saṃgatā || 56 ||
[Analyze grammar]

tāṃ kadāciddurācārāṃ jāreṇa saha saṃgatām |
dṛṣṭvā tasyāḥ patiḥ krodhādabhi dudrāva satvaraḥ || 57 ||
[Analyze grammar]

jāre palāyite patnīṃ gṛhītvā sa durāśayaḥ |
saṃtāḍya muṣṭibaṃdhena muhurmuhuratāḍayat || 58 ||
[Analyze grammar]

sā nārī pīḍitā bhartrā kupitā prāha nirbhayā |
bhavānpratiniśaṃ veśyāṃ ramate kā gatirmama || 59 ||
[Analyze grammar]

ahaṃ rūpavatī yoṣā navayauvanaśālinī |
kathaṃ sahiṣye kāmārtā tava saṃgativarjitā || 60 ||
[Analyze grammar]

ityuktaḥ sa tayā tanvyā provāca brāhmaṇādhamaḥ |
yuktameva tvayoktaṃ hi tasmādvakṣyāmi te hitam || 61 ||
[Analyze grammar]

jārebhyo dhanamākṛṣya tebhyo dehi parāṃ ratim |
taddhanaṃ dehi me sarvaṃ paṇyastrīṇāṃ dadāmi tat || 62 ||
[Analyze grammar]

evaṃ saṃpūryate kāmo mamāpi ca varānane |
tatheti bhartṛvacanaṃ pratijagrāha sā vadhūḥ || 63 ||
[Analyze grammar]

evaṃ tayostu daṃpatyordurācārapravṛttayoḥ |
kālena nidhanaṃprāptaḥ sa vipro vṛṣalīpatiḥ || 64 ||
[Analyze grammar]

mṛte bhartari sā nārī putraiḥ saha nijālaye |
uvāsa suciraṃ kālaṃ kiṃcidutkrāṃtayauvanā || 65 ||
[Analyze grammar]

ekadā daivayogena saṃprāpte puṇyaparvaṇi |
sā nārī baṃdhubhiḥ sārdhaṃ gokarṇaṃ kṣetra māyayau || 66 ||
[Analyze grammar]

tatra tīrthajale snātvā kasmiṃściddevatālaye |
śuśrāva devamukhyānāṃ puṇyāṃ paurāṇikīṃ kathām || 67 ||
[Analyze grammar]

yoṣitāṃ jārasaktānāṃ narake yamakiṃkarāḥ |
saṃtaptalohaparighaṃ kṣipaṃti smaramaṃdire || 68 ||
[Analyze grammar]

iti paurāṇikenoktāṃ sā śrutvā dharmasaṃhitām |
tamuvāca rahasyeṣā bhītā brāhmaṇapuṃgavam || 69 ||
[Analyze grammar]

brahmanpāpamajānaṃtyā mayācaritamulbaṇam |
yauvane kāmacāreṇa kauṭilyena pravartitam || 70 ||
[Analyze grammar]

idaṃ tvadvacanaṃ śrutvāpurāṇārthavijṛṃbhi tam |
bhītirme mahatī jātā śarīraṃ vepate muhuḥ || 71 ||
[Analyze grammar]

dhiṅmāṃ duriṃdriyāsaktāṃ pāpāṃ smaravimohitām |
alpasya yatsukhasyārthe ghorāṃ yāsyāmi durgatim || 72 ||
[Analyze grammar]

kathaṃ paśyāmi maraṇe yamadūtānbhayaṃkarān |
kathaṃ pāśairbalātkaṃṭhe badhyamānā dhṛtiṃ labhe || 73 ||
[Analyze grammar]

kathaṃ sahiṣye narake khaṃḍaśo dehakṛṃtanama |
punaḥ kathaṃ patiṣyāmi saṃtaptā kṣārakardame || 74 ||
[Analyze grammar]

kathaṃ ca yonilakṣeṣu krimikīṭakhagādiṣu |
paribhramāmi duḥkhaughātpīḍyamānā niraṃtaram || 75 ||
[Analyze grammar]

kathaṃ ca rocate mahyamadyaprabhṛti bhojanam |
rātrau kathaṃ ca seviṣye nidrāṃ duḥkhapariplutā || 76 ||
[Analyze grammar]

hāhā hatāsmi dagdhāsmi vidīrṇahṛdayāsmi ca |
hā vidhe māṃ mahāpāpe dattvā buddhimapātayaḥ || 77 ||
[Analyze grammar]

patatastuṃgaśailāgrācchūlākrāṃtasya dehinaḥ |
yadduḥkhaṃ jāyate ghoraṃ tasmātkoṭiguṇaṃ mama || 78 ||
[Analyze grammar]

aśvamedhāyutaṃ kṛtvā gaṃgāṃ snātvā śataṃ samāḥ |
na śuddhirjāyate prāyo matpāpasya garīyasaḥ || 79 ||
[Analyze grammar]

kiṃ karomi kva gacchāmi kaṃ vā śaraṇamāśraye |
ko vā māṃ trāyate loke pataṃtī narakārṇave || 80 ||
[Analyze grammar]

tvameva me gururbrahmaṃstvaṃ mātā tvaṃ pitāsi ca |
uddharoddhara māṃ dīnāṃ tvāmeva śaraṇaṃ gatām || 81 ||
[Analyze grammar]

iti tāṃ jātanirvedāṃ patitāṃ caraṇadvaye |
utthāpya kṛpayā dhīmānbabhāṣe dvijapuṃgavaḥ || 82 ||
[Analyze grammar]

brāhmaṇa uvāca |
diṣṭyā kāle prabuddhāsi śrutvemāṃ mahatīṃ kathām |
mā bhaiṣīstava vakṣyāmi gatiṃ caiva sukhāvahām || 83 ||
[Analyze grammar]

satkathāśravaṇādeva jātā te matirīdṛśī |
iṃdriyārtheṣu vairāgyaṃ paścāttāpo mahānabhūt || 84 ||
[Analyze grammar]

paścāttāpo hi sarveṣāmaghānāṃ niṣkṛtiḥ parā |
tenaiva kurute sadyaḥ prāyaścittaṃ sudhīrnaraḥ || 85 ||
[Analyze grammar]

prāyaścittāni sarvāṇi kṛtvā ca vidhivatpunaḥ |
apaścāttāpino nāryā na yāṃti gatimuttamām || 86 ||
[Analyze grammar]

satkathāśravaṇānnityaṃ saṃyāti paramāṃ gatim |
puṇyakṣetranivāsācca cittaśuddhiḥ prajāyate || 87 ||
[Analyze grammar]

yathā satkathayā nityaṃ saṃyāti paramāṃ gatim |
tathānyaiḥ sadvratairjaṃtornabhavenmatiruttamā || 88 ||
[Analyze grammar]

yathā muhuḥ śodhyamāno darpaṇo nirmalo bhavet |
tathā satkathayā ceto viśuddhiṃ paramāṃ vrajet || 89 ||
[Analyze grammar]

viśuddhe cetasi nṛṇāṃ dhyānaṃ sidhyatyumāpateḥ |
dhyānena sarvaṃ malinaṃ manovākkāyasaṃbhṛtam || 90 ||
[Analyze grammar]

sadyo vidhūya kṛtino yāṃti śambhoḥ paraṃ padam |
ataḥ saṃnyastapuṇyānāṃ satkathā sādhanaṃ param || 91 ||
[Analyze grammar]

kathayā sidhyati dhyānaṃ dhyānātkaivalyamuttamam |
asiddhaparamadhyānaḥ kathāmetāṃ śṛṇoti yaḥ |
so'nyajanmani saṃprāpya dhyānaṃ yāti parāṃ gatim || 92 ||
[Analyze grammar]

nāmoccāraṇamātreṇa japtvā maṃtramajāmilaḥ |
paścāttāpasamāyuktastvavāpa paramāṃ gatim || 93 ||
[Analyze grammar]

sarveṣāṃ śreyasāṃ bījaṃ satkathāśravaṇaṃ nṛṇām |
yastadvihīnaḥ sa paśuḥ kathaṃ mucyeta bandhanāt || 94 ||
[Analyze grammar]

atastvamapi sarvebhyo viṣayebhyo nivṛttadhīḥ |
bhaktiṃ parāṃ samādhāya satkathāṃ śṛṇu sarvadā |
śṛṇvaṃtyāḥ satkathāṃ nityaṃ cetaste śuddhimeṣyati || 95 ||
[Analyze grammar]

tena dhyāyasi viśveśaṃ tato muktimavāpsyasi |
dhyāyataḥ śivapādābjaṃ muktirekena janmanā || 96 ||
[Analyze grammar]

bhaviṣyati na sandehaḥ satyaṃ satyaṃ vadāmyaham |
ityuktā tena vipreṇa sā nārī bāṣpasaṃkulā || 97 ||
[Analyze grammar]

patitvā pādayostasya kṛtārthāsmītyabhāṣata |
tasminneva mahākṣetre tasmādeva dvijottamāt || 98 ||
[Analyze grammar]

śuśrāva satkathāṃ sādhvīṃ kaivalyaphala dāyinī |
sa uvāca dvijastasyai kathāṃ vairāgyabṛṃhitām || 99 ||
[Analyze grammar]

yāṃ śrutvā manujaḥ sadyastyajedviṣayavāsanām |
tasyāścittaṃ yathā śuddhaṃ vairāgyarasagaṃ yathā || 100 ||
[Analyze grammar]

tathovāca dvijaḥ śaivīṃ kathāṃ bhaktisamanvitām |
yathāyathā manastasyāḥ prasādamabhigacchati |
tathātathā śanaiḥ śaṃbhordhyānayogamupādiśat || 1 ||
[Analyze grammar]

śanaiḥ śanairdhvastarajastamomalaṃ vimuktasarvendriyabhogavigraham |
viśuddhatattvaṃ hṛdayaṃ dvijastriyā viveśa viśveśvara rūpaciṃtanam || 2 ||
[Analyze grammar]

itthaṃ sadgurumāśritya sā nārī prāptasanmatiḥ |
dadhyau muhurmuhuḥ śaṃbhościdānaṃdamayaṃ vapuḥ || 3 ||
[Analyze grammar]

nityaṃ tīrthajale snātvā jaṭāvalkaladhāriṇī |
bhasmoddhūlitasarvāṃgī rudrākṣakṛtabhūṣaṇā || 4 ||
[Analyze grammar]

śivanāmajapāsaktā vāgyatā mitabhojanā |
baddhapadmāsanā'vyagrā satkathā śravaṇotsukā || 5 ||
[Analyze grammar]

guruśuśrūṣaṇaratā tyaktāpatyasuhṛjanā |
gurūpadiṣṭayogena śivamevamatoṣayat || 6 ||
[Analyze grammar]

viśveśa viśvavilayasthitijanmaheto viśvaikavaṃdya śiva śāśvata viśvarūpa |
vidhvastakālaviparītaguṇāvabhāsa śrīmanmaheśa mayi dhehi kṛpākaṭākṣam || 7 ||
[Analyze grammar]

śaṃbho śaśāṃkakṛtaśekhara śāṃtamūrte gaṃgādharāmaravarārcitapādapadma |
nāgeṃdrabhūṣaṇa nageṃdraniketaneśa bhaktārtihanmayi nidhehi kṛpākaṭākṣam || 8 ||
[Analyze grammar]

śrīviśvanātha karuṇākara śūlapāṇe bhūteśa bharga bhuvanatrayagītakīrte |
śrīnīlakaṇṭha madanāntaka viśvamūrte gaurīpate mayi nidhehi kṛpākaṭākṣam || 9 ||
[Analyze grammar]

itthaṃ pratidinaṃ bhaktyā prārthayaṃtī maheśvaram |
śṛṇvaṃtī satkathāṃ samyakkarmabaṃdhaṃ samācchinat || 110 ||
[Analyze grammar]

atha kālena sā nārī samutsṛjya kalevaram |
maheśānucarairnītā saṃprāptā śiva maṃdiram || 11 ||
[Analyze grammar]

tatra devairmahādevaṃ sevyamānaṃ sahomayā |
gaṇeśanaṃdibhṛṃgyādyairvīrabhadreśvarādibhiḥ || 12 ||
[Analyze grammar]

upāsyamānaṃ gaurīśaṃ koṭisūryasamaprabham |
trilocanaṃ paṃcamukhaṃ nīlagrīvaṃ sadāśivam || 13 ||
[Analyze grammar]

vāmāṃke bibhrataṃ gaurīṃ vidyuccaṃdrasamaprabhām |
dṛṣṭvā sasaṃbhramaṃ nārī sā praṇamya punaḥpunaḥ || 14 ||
[Analyze grammar]

ānandāśrujalotsiktā romaharṣasamākulā |
saṃmānitā karuṇayā pārvatyā śaṃkareṇa ca || 15 ||
[Analyze grammar]

tasmiṃlloke parānandaghanajyotiṣi śāśvate |
labdhvā nivāsamacalaṃ lebhe sukhamanāhatam || 16 ||
[Analyze grammar]

sā kadācidumāṃ devīmupasṛtya praṇamya ca |
paryapṛcchata me bharttā kāṃ gatiṃ gatavāniti || 17 ||
[Analyze grammar]

tāmuvāca mahādevī sa te bharttā durāśayaḥ |
bhuktvā narakaduḥkhāni viṃdhye jātaḥ piśācakaḥ || 18 ||
[Analyze grammar]

punaḥ prapaccha sā nārī devīṃ tribhuvaneśvarīm |
kenopāyena me bharttā sadgatiṃ prāpnuyāditi || 19 ||
[Analyze grammar]

devyuvāca |
so'smatkathāṃ mahāpuṇyāṃ kadācicchṛṇuyādyadi |
nistīrya durgatiṃ sarvāmimaṃ lokaṃ prayāsyati || 120 ||
[Analyze grammar]

iti gauryā vacaḥ śrutvā sā nārī vihitāṃjaliḥ |
prārthayāmāsa tāṃ devīṃ bhartuḥ pāpaviśodhane || 21 ||
[Analyze grammar]

tayā muhuḥ prārthyamānā pārvatīkaruṇāyutā |
tuṃburuṃ nāma gaṃdharvamāhūyedamathābravīt || 22 ||
[Analyze grammar]

tuṃburo gaccha bhadraṃ te viṃdhyaśailaṃ sahānayā |
āste piśācakastatra yo'syāḥ patirasanmatiḥ || 23 ||
[Analyze grammar]

tasyāgre paramāṃ puṇyāṃ kathāmasmadguṇairyutām |
ākhyāya durgatermuktaṃ tamānaya śivāṃtikam || 24 ||
[Analyze grammar]

iti devyā samādiṣṭastuṃburustāṃ praṇamya ca |
tayā saha vimānena viṃdhyādriṃ sahasā yayau || 25 ||
[Analyze grammar]

tatrāpaśyanmahākāyaṃ raktanetraṃ mahāhanum |
prahasaṃtaṃ rudaṃtaṃ ca valgaṃtaṃ ca piśācakam || 26 ||
[Analyze grammar]

balādgṛhītvā taṃ pāśairbaddhvā vai saṃniveśya ca |
tuṃbururvallakīhasto jagau gaurīpateḥ kathām || 27 ||
[Analyze grammar]

sa piśāco mahāpuṇyāṃ kathāṃ śrutvā puradviṣaḥ |
vidhūya kaluṣaṃ sarvaṃ saptāhātprāpa saṃsmṛtim || 28 ||
[Analyze grammar]

sa paiśācaṃ vapustyaktvā svarūpaṃ divyamāpya ca |
jagau svayamapi śrīmaccaritaṃ pārvatīpateḥ || 29 ||
[Analyze grammar]

vimānamāruhya sa divyarūpadhṛksa tuṃburuḥ pārśvagataḥ svakāṃtayā |
gāyanmaheśasya guṇānmanoramāñjagāma kaivalyapadaṃ sanātanam || 130 ||
[Analyze grammar]

sūta uvāca |
ityetatkathitaṃ puṇyamākhyānaṃ duritāpaham |
maheśvaraprītikaraṃ nirmalajñānasādhanam || 31 ||
[Analyze grammar]

ya idaṃ śṛṇuyānmartyaḥ kīrtayedvā samāhitaḥ |
śaṃbhorguṇānukathanaṃ vicitraṃ pāpanāśanam || 32 ||
[Analyze grammar]

paramānandajanakaṃ bhavarogamahauṣadham || |
bhuktveha vividhānbhogānmukto yāti parāṃ gatim || 33 ||
[Analyze grammar]

sūta uvāca |
yūyaṃ khalu mahābhāgāḥ kṛtārthā munisattamāḥ |
ye sevaṃte sadā śaṃbhoḥ kathāmṛtarasaṃ navam || 34 ||
[Analyze grammar]

te janmabhājaḥ khalu jīvaloke yeṣāṃ mano dhyāyati viśvanātham |
vāṇī guṇānstauti kathāṃ śṛṇoti śrotradvayaṃ te bhavamuttaraṃti || 35 ||
[Analyze grammar]

vividhaguṇavibhedairnityamaspṛṣṭarūpaṃ jagati ca bahiraṃtarvā samānaṃ mahimnā |
svamahasi viharaṃtaṃ vāṅmanovṛttidūraṃ paramaśivamanaṃtānaṃdasāṃdraṃ prapadye || 136 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ tṛtīye brahmotarakhaṇḍe purāṇaśravaṇamahimavarṇanaṃnāma dvāviṃśo 'dhyāyaḥ || 22 ||
[Analyze grammar]

iti skānde tṛtīyaṃ brāhmakhaṇḍaṃ saṃpūrṇam || 3 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 22

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: