Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

ṛṣaya ūcuḥ |
vedavedāṃgatattvajñairgurubhirbrahmavādibhiḥ |
nṛṇāṃ kṛtopadeśānāṃ sadyaḥ siddhirhi jāyate || 1 ||
[Analyze grammar]

athānyajanasāmānyairgurubhirnītikovidaiḥ |
nṛṇāṃ kṛtopadeśānāṃ siddhirbhavati kīdṛśī || 2 ||
[Analyze grammar]

sūta uvāca |
śraddhaiva sarvadharmasya cātīva hitakāriṇī |
śraddhayaiva nṛṇāṃ siddhirjāyate lokayordvayoḥ || 3 ||
[Analyze grammar]

śraddhayā bhajataḥ puṃsaḥ śilāpi phaladāyinī |
mūrkho'pi pūjito bhaktyā gururbhavati siddhidaḥ || 4 ||
[Analyze grammar]

śraddhayā paṭhito mantrastvabaddhopi phalapradaḥ |
śraddhayā pūjito devo nīcasyāpi phalapradaḥ || 6 ||
[Analyze grammar]

aśraddhayā kṛtā pūjā dānaṃ yajñastapo vratam |
sarvaṃ niṣphalatāṃ yāti puṣpaṃ vandhyata roriva || 6 ||
[Analyze grammar]

sarvatra saṃśayāviṣṭaḥ śraddhāhīno'ticaṃcalaḥ |
paramārthātparibhraṣṭaḥ saṃsṛterna hi mucyate || 7 ||
[Analyze grammar]

mantre tīrthe dvije deve daivajñe bheṣaje gurau |
yādṛśī bhāvanā yatra siddhirbhavati tādṛśī || 8 ||
[Analyze grammar]

ato bhāvamayaṃ viśvaṃ puṇyaṃ pāpaṃ ca bhāvataḥ |
te ubhe bhāvahīnasya na bhavetāṃ kadācana || 9 ||
[Analyze grammar]

atredaṃ paramāścaryamākhyānamanuvarṇyate |
aśraddhā sarvamartyānāṃ yena sadyo nivartate || 10 ||
[Analyze grammar]

āsītpāṃcālarājasya siṃhaketuriti śrutaḥ |
putraḥ sarvaguṇopetaḥ kṣātradharmarataḥ sadā || 11 ||
[Analyze grammar]

sa ekadā katipayairbhṛtyairyukto mahābalaḥ |
jagāma mṛgayāhetorbahu sattvānvitaṃ vanam || 12 ||
[Analyze grammar]

tadbhṛtyaḥ śabaraḥ kaścidvicaranmṛgayāṃ vane |
dadarśa jīrṇaṃ sphuṭitaṃ patitaṃ devatālayam || 13 ||
[Analyze grammar]

tatrāpaśyadbhinnapīṭhaṃ patitaṃ sthaṃḍilopari |
śivaliṃṅgamṛjuṃ sūkṣmaṃ mūrtaṃ bhāgyamivātmanaḥ || 14 ||
[Analyze grammar]

sa samādāya vegena pūrvakarmapracoditaḥ |
tasmai saṃdarśayāmāsa rāja putrāya dhīmate || 15 ||
[Analyze grammar]

paśyedaṃ ruciraṃ liṃgaṃ mayā dṛṣṭamiha prabho |
tadetatpūjayiṣyāmi yathāvibhavamādarāt || 16 ||
[Analyze grammar]

asya pūjāvidhiṃ brūhi yathā devo maheśvaraḥ |
amaṃtrajñaiśca mantrajñaiḥ prīto bhavati pūjitaḥ || 17 ||
[Analyze grammar]

iti tena niṣādena pṛṣṭaḥ pārthivanaṃdanaḥ |
pratyuvāca prahasyainaṃ parihāsa vicakṣaṇaḥ || 18 ||
[Analyze grammar]

saṃkalpena sadā kuryādabhiṣekaṃ navāṃbhasā |
upaveśyāsane śuddhe śubhairgaṃdhākṣatairnavaiḥ |
vanyaiḥ patraiśca kusumairdhūpairdīpaiśca pūjayeta || 19 ||
[Analyze grammar]

citābhasmopahāraṃ ca prathamaṃ parikalpayet |
ātmopabhogyenānnena naivadyaṃ kalpayedbudhaḥ || 20 ||
[Analyze grammar]

punaśca dhūpadīpādīnupacārānprakalpet |
nṛtyavāditragītādīnyathāvatparikalpayet || 21 ||
[Analyze grammar]

namaskṛtvā tu vidhivatprasādaṃ dhārayedbudhaḥ |
eṣa sādhāraṇaḥ proktaḥ śivapūjāvidhistava || 22 ||
[Analyze grammar]

citābhasmopahāreṇa sadyastuṣyati śaṃkaraḥ || 23 ||
[Analyze grammar]

sūta uvāca |
parihāsarasenetthaṃ śāsitaḥ svāminā'munā |
sa caṃḍakākhyaḥ śabaro mūrdhnā jagrāha tadvacaḥ || 24 ||
[Analyze grammar]

tataḥ svabhavanaṃ prāpya liṃgamūrti maheśvaram |
pratyahaṃ pūjayāmāsa citābhasmopahārakṛt || 25 ||
[Analyze grammar]

yaccātmanaḥ priyaṃ vastu gandhapuṣpākṣatādikam |
nivedya śaṃbhave nityamupāyuṃkta tataḥ svayam || 26 ||
[Analyze grammar]

evaṃ maheśvaraṃ bhaktyā saha patnyābhyapūjayat |
śabaraḥ sukhamāsādya nināya katicitsamāḥ || 27 ||
[Analyze grammar]

ekadā śivapūjāyai pravṛttaḥ śabarottamaḥ |
na dadarśa citābhasma pātre pūritamaṇvapi || 28 ||
[Analyze grammar]

athāsau tvarito dūramanviṣyanparito bhraman |
na labdhavāṃścitābhasma śrāṃto gṛhamagātpunaḥ || 29 ||
[Analyze grammar]

tata āhūya patnīṃ svāṃ śabaro vākyamabravīt |
na labdhaṃ me citābhasma kiṃ karomi vada priye || 30 ||
[Analyze grammar]

śivapūjāṃtarāyo me jātodya bata pāpmanaḥ |
pūjāṃ vinā kṣaṇamapi nāhaṃ jīvitumutsahe || 31 ||
[Analyze grammar]

upāyaṃ nātra paśyāmi pūjopakaraṇe hate |
na gurośca vihanyeta śāsanaṃ sakalārthadam || 32 ||
[Analyze grammar]

iti vyākulitaṃ dṛṣṭvā bharttāraṃ śabarāṃganā |
pratyabhāṣata mā bhaistvamupāyaṃ pravadāmi te || 33 ||
[Analyze grammar]

idameva gṛhaṃ dagdhvā bahukālopabṛṃhitam |
ahamagniṃ pravekṣyāmi citābhasma bhavettataḥ || 34 ||
[Analyze grammar]

śabara uvāca |
dharmārthakāmamokṣāṇāṃ dehaḥ paramasādhanam |
kathaṃ tyajasi taṃ dehaṃ sukhārthaṃ navayauvanam || 35 ||
[Analyze grammar]

adhunā tvanapatyā tvamabhuktaviṣayāsavā |
bhogayogyamimaṃ dehaṃ kathaṃ dagdhumihecchasi || 36 ||
[Analyze grammar]

śabaryuvāca |
etāvadeva sāphalyaṃ jīvitasya ca janmanaḥ |
parārthe yastyajetprāṇāñchivārthe kimuta svayam || 37 ||
[Analyze grammar]

kiṃ nu taptaṃ tapo ghoraṃ kiṃ vā dattaṃ mayā purā |
kiṃ vārcanaṃ kṛtaṃ śaṃbhoḥ pūrvajanmaśatāṃtare || 38 ||
[Analyze grammar]

kiṃ vā puṇyaṃ mama pituḥ kā vā mātuḥ kṛtārthatā |
yacchivārthe samiddhe'gnau tyajāmyetatkalevaram || 39 ||
[Analyze grammar]

itthaṃ sthirāṃ matiṃ dṛṣṭvā tasyā bhaktiṃ ca śaṃkare |
tatheti dṛḍhasaṃkalpaḥ śabaraḥ pratyapūjayat || 40 ||
[Analyze grammar]

sā bharttāramanuprāpya snātvā śuciralaṃkṛtā |
gṛhamādīpya taṃ vahniṃ bhaktyā cakre pradakṣiṇam || 41 ||
[Analyze grammar]

namaskṛtvātmagurave dhyātvā hṛdi sadāśivam |
agnipraveśābhimukhī kṛtāṃjaliridaṃ jagau || 42 ||
[Analyze grammar]

śabaryuvāca |
puṣpāṇi saṃtu tava deva mameṃdriyāṇi dhūpo'gururvapuridaṃ hṛdayaṃ pradīpaḥ |
prāṇā havīṃṣi karaṇāni tavākṣatāśca pūjāphalaṃ vrajatu sāṃpratameṣa jīvaḥ || 43 ||
[Analyze grammar]

vāṃchāmi nāhamapi sarvadhanādhipatyaṃ na svargabhūmimacalāṃ na padaṃ vidhātuḥ |
bhūyo bhavāmi yadi janmanijanmani syāṃ tvatpādapaṃkajalasanmakaraṃdabhṛṃgī || 44 ||
[Analyze grammar]

janmāni saṃtu mama deva śatādhikāni māyā na me vi śatu cittamabodhahetuḥ |
kiṃcitkṣaṇārdhamapi te caraṇāravindānnāpaitu me hṛdayamīśa namonamaste || 45 ||
[Analyze grammar]

iti prasādya deveśaṃ śabarī dṛḍhaniścayā |
viveśa jvalitaṃ vahniṃ bhasmasādabhavatkṣaṇāt || 46 ||
[Analyze grammar]

śabaropi ca tadbhasma yatnena parigṛhya saḥ |
cakre dagdhagṛhopānte śivapūjāṃ samāhitaḥ || 46 ||
[Analyze grammar]

atha sasmāra pūjāṃte prasādagrahaṇocitām |
dayitāṃ nityamāyāṃtīṃ prāṃjaliṃ vinayānvitām || 48 ||
[Analyze grammar]

smṛtamātrāṃ tadāpaśyadāgatāṃ pṛṣṭhataḥ sthitām |
pūrveṇāvayavenaiva bhaktinamrāṃ śucismitām || 49 ||
[Analyze grammar]

tāṃ vīkṣya śabaraḥ patnīṃ pūrvavatprāṃjaliṃ sthitām |
bhasmāvaśeṣitagṛhaṃ yathāpūrvamavasthitam || 50 ||
[Analyze grammar]

agnirdahati tejobhiḥ sūryo dahati raśmibhiḥ |
rājā dahati daṃḍena brāhmaṇo manasā dahet || 51 ||
[Analyze grammar]

kimayaṃ svapna āhosvitkiṃ vā māyā bhramātmikā |
iti vismayasaṃbhrātastāṃ bhūyaḥ paryapṛcchata || 52 ||
[Analyze grammar]

api tvaṃ ca kathaṃ prāptā bhasmabhūtāsi pāvake |
dagdhaṃ ca bhavanaṃ bhūyaḥ kathaṃ pūrva vadāsthitam || 53 ||
[Analyze grammar]

śabaryuvāca |
yadā gṛhaṃ samuddīpya praviṣṭāhaṃ hutāśane |
tadātmānaṃ na jānāmi na paśyāmi hutāśanam || 54 ||
[Analyze grammar]

na tāpaleśopyāsīnme praviṣṭāyā ivodakam |
suṣupteva kṣaṇārdhena prabuddhāsmi punaḥ kṣaṇāt || 55 ||
[Analyze grammar]

tāvadbhavanamadrākṣamadagdhamiva susthitam |
adhunā devapūjāṃte prasādaṃ labdhumāgatā || 56 ||
[Analyze grammar]

evaṃ parasparaṃ premṇā daṃpatyorbhāṣamāṇayoḥ |
prādurāsīttayoragre vimānaṃ divyamadbhutam || 57 ||
[Analyze grammar]

tasminvimāne śatacandrabhāsvare catvāra īśānucarāḥ puraḥsarāḥ |
haste gṛhītvātha niṣādadaṃpatī āropayāmāsuramuktavigrahau || 58 ||
[Analyze grammar]

tayorniṣādadaṃpatyostatkṣaṇādeva tadvapuḥ |
śivadūtakarasparśāttatsārūpyamavāpa ha || 59 ||
[Analyze grammar]

tasmācchraddhaiva sarveṣu vidheyā puṇyakarmasu |
nīcopi śabaraḥ prāpa śraddhayā yogināṃ gatim || 60 ||
[Analyze grammar]

kiṃ janmanā sakalavarṇajanottamena kiṃ vidyayā sakalaśāstravicāravatyā |
yasyāsti cetasi sadā parameśabhaktiḥ ko'nyastatastribhuvane puruṣosti dhanyaḥ || 61 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ tṛtīye brahmottarakhaṇḍe bhasmamāhātmyavarṇanaṃ nāma saptadaśo'dhyāyaḥ || 17 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 17

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Help me keep this site Ad-Free

For over a decade, this site has never bothered you with ads. I want to keep it that way. But I humbly request your help to keep doing what I do best: provide the world with unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: