Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| sūta uvāca || |
śṛṇudhvaṃ munayaḥ śreṣṭhā vāmadevasya bhāṣitam || 1 ||
[Analyze grammar]

vāmadeva uvāca |
purā maṃdaraśaileṃdre nānādhātuvicitrite |
nānāsatvasamākīrṇe nānādrumalatākule || 2 ||
[Analyze grammar]

kālāgnirudro bhagavānkadācidviśvavaṃditaḥ |
samāsasāda bhūteśaḥ svecchayā parameśvaraḥ || 3 ||
[Analyze grammar]

samaṃtātsamupātiṣṭhanrudrāṇāṃ śatakoṭayaḥ |
teṣāṃ madhye samāsīno devadevastrilocanaḥ || 4 ||
[Analyze grammar]

tatrāgacchatsuraśraṣṭho devaiḥ saha puraṃdaraḥ |
tathāgnirvaruṇo vāyuryamo vaivasvatastathā || 5 ||
[Analyze grammar]

gaṃdharvāścitrasenādyāḥ khecarāḥ pannagādayaḥ |
vidyādharāḥ kiṃpuruṣāḥ siddhāḥ sādhyāśca guhyakāḥ || 6 ||
[Analyze grammar]

brahmarṣayo vasiṣṭhādyā nāradādyāḥ surarṣayaḥ |
pitaraśca mahātmāno dakṣādyāśca prajeśvarāḥ || 7 ||
[Analyze grammar]

urvaśyādyāścāpsarasaścaṃḍikādyāśca mātaraḥ |
ādityā vasavo dasrau viśvedevā mahaujasaḥ || 8 ||
[Analyze grammar]

athānye bhūtapatayo lokasaṃharaṇe kṣamāḥ |
mahākālaśca naṃdī ca tathā vai śaṃkhapālakau || 9 ||
[Analyze grammar]

vīrabhadro mahātejāḥ śaṃkukarṇo mahābalaḥ |
ghaṃṭākarṇaśca durdharṣo maṇibhadro vṛkodaraḥ || 10 ||
[Analyze grammar]

kuṃḍodaraśca vikaṭāstathā kubhodaro balī |
maṃdodaraḥ karṇadhāraḥ keturbhṛṃgīriṭistathā || 11 ||
[Analyze grammar]

bhūtanāthāstathānye ca mahākāyā mahaujasaḥ |
kṛṣṇavarṇāstathā śvetāḥ kecinmaṃḍūkasaprabhāḥ || 12 ||
[Analyze grammar]

haritā dhūsarā dhūmrāḥ karburā pītalohitāḥ |
citravarṇā vicitrāṃgāścitralīlā madotkaṭāḥ || 13 ||
[Analyze grammar]

nānāyudhodyatakarā nānāvāhanabhūṣaṇāḥ |
kecidvyāghramukhāḥ kecitsūkarāsyā mṛgā nanāḥ || 14 ||
[Analyze grammar]

kecicca nakravadanāḥ sārameyamukhāḥ pare |
sṛgālavadanāścānya uṣṭrābhavadanāḥ pare || 15 ||
[Analyze grammar]

keciccharabhabheruṃḍasiṃhāśvoṣṭrabakānanāḥ |
ekavaktrā dvivaktrāśca trimukhāścaiva nirmukhāḥ || 16 ||
[Analyze grammar]

ekahastāstrihastāśca paṃcahastāstvahastakāḥ |
apādā bahupādāśca bahukarṇaikakarṇakāḥ || 17 ||
[Analyze grammar]

ekanetrāścaturnetrā dīrghāḥ kecana vāmanāḥ |
samaṃtātparivāryeśaṃ bhūtanāthamupāsate || 18 ||
[Analyze grammar]

athāgacchanmahātejā munīnāṃ pravaraḥ sudhīḥ |
sanatkumāro dharmātmā taṃ draṣṭuṃ jagadīśvaram || 19 ||
[Analyze grammar]

taṃ devadevaṃ viśveśaṃ sūryakoṭisamaprabham |
mahāpralayasaṃkṣubdhasaptārṇavaghanasvanam || 20 ||
[Analyze grammar]

saṃvarttāgnisamāṭopaṃ jaṭāmaṃḍalaśobhitam |
akṣīṇabhālanayanaṃ jvālāmlānamukhatviṣam || 21 ||
[Analyze grammar]

pradīptacūḍāmaṇinā śaśikhaṃḍena śobhitam |
takṣakaṃ vāmakarṇena dakṣiṇena ca vāsukim || 22 ||
[Analyze grammar]

bibhrāṇaṃ kuṃḍalayugaṃ nīlaratnamahāhanum |
nīlagrīvaṃ mahābāhuṃ nāgahāravirājitam || 23 ||
[Analyze grammar]

phaṇirājaparibhrājatkaṃka ṇāṃgadamudrikam |
anaṃtaguṇasāhasramaṇiraṃjitamekhalam || 24 ||
[Analyze grammar]

vyāghracarmaparīdhānaṃ ghaṃṭādarpaṇabhūṣitam |
karkoṭakamahāpadmadhṛtarāṣṭradhanaṃjayaiḥ || 25 ||
[Analyze grammar]

kūjannūpurasaṃghuṣṭapādapadmavirājitam |
prāsatomarakhaṭvāṅgaśūlaṭaṃkadhanurdharam || 26 ||
[Analyze grammar]

apradhṛṣyamanirdeśyamaciṃtyākāramīśvaram |
ratnasiṃhāsanārūḍhaṃ praṇa nāma mahāmuniḥ || 27 ||
[Analyze grammar]

taṃ bhaktibhārocchvasitāṃtarātmā saṃstūya vāgbhiḥ śrutisaṃmitābhiḥ |
kṛtāṃjaliḥ praśrayanamrakaṃdharaḥ papraccha dharmānakhilāñchu bhapradān || 28 ||
[Analyze grammar]

yānyānapṛcchata munistāṃstāndharmānaśeṣataḥ |
provāca bhagavānrudro bhūyo munirapṛcchata || 29 ||
[Analyze grammar]

sanatkumāra uvāca |
śrutāste bhagavandharmāstvanmukhānmuktihetavaḥ |
yairmuktapāpā manujāstariṣyaṃti bhavārṇavam || 30 ||
[Analyze grammar]

athāparaṃ vibho dharmamalpāyāsaṃ mahāphalam |
brūhi kāruṇyato mahyaṃ sadyo muktipradaṃ nṛṇām || 31 ||
[Analyze grammar]

abhyāsabahulā dharmāḥ śāstradṛṣṭāḥ sahasraśaḥ |
samyaksaṃsevitāḥ kālātsiddhiṃ yacchaṃti vā na vā || 32 ||
[Analyze grammar]

ato lokahitaṃ guhyaṃ bhuktimuktyośca sādhanam |
dharmaṃ vijñātumicchāmi tvatprasādānmaheśvara || 33 ||
[Analyze grammar]

śrīrudra uvāca |
sarveṣāmapi dharmāṇāmuttamaṃ śruticoditam |
rahasyaṃ sarvajaṃtūnāṃ yattripuṃḍrasya dhāraṇam || 34 ||
[Analyze grammar]

sanatkumāra uvāca |
tripuṃḍrasya vidhiṃ brūhi bhagavañjagatāṃ pate |
tattvato jñātumicchāmi tvatprasādānmaheśvara || 35 ||
[Analyze grammar]

kati sthānāni kiṃ dravyaṃ kā śaktiḥ kā ca devatā |
kiṃ pramāṇaṃ ca kaḥ karttā ke maṃtrāstasya kiṃ phalam || 36 ||
[Analyze grammar]

etatsarvamaśeṣeṇa tripuṃḍrasya ca lakṣaṇam |
brūhi me jagatāṃ nātha lokānugrahakāmyayā || 37 ||
[Analyze grammar]

śrīrudra uvāca |
āgneyamucyate bhasma dagdhagomayasaṃbhavam |
tadeva dravyamityuktaṃ tripuṃḍrasya mahāmune || 38 ||
[Analyze grammar]

sadyojātādibhirbrahmamayairmaṃtraiśca paṃcabhiḥ |
parigṛhyāgnirityādimaṃtrairbhasmābhimaṃtrayet || 39 ||
[Analyze grammar]

mānastoketi saṃmṛṃjya śiro liṃpecca tryaṃbakam |
triyāyuṣādibhirmaṃtrairlalāṭe ca bhujadvaye |
skaṃdhe ca lepayedbhasma sajalaṃ maṃtrabhāvitam || 40 ||
[Analyze grammar]

tisro rekhā bhavaṃtyeṣu sthāneṣu munipuṃgava |
bhruvormadhyaṃ samārabhya yāvadaṃto bhruvorbhavet || 41 ||
[Analyze grammar]

madhyamānāmikāṃgulyormadhye tu pratilomataḥ |
aṃguṣṭhena kṛtā rekhā tripuṃḍrasyābhidhīyate || 42 ||
[Analyze grammar]

tisṛṇāmapi rekhāṇāṃ pratyekaṃ nava devatāḥ |
akāro gārhapatyaśca ṛgbhūrloko rajastathā || 43 ||
[Analyze grammar]

ātmā caiva kriyāśaktiḥ prātaḥ savanameva ca |
mahādevastu rekhāyāḥ prathamāyāstu devatā || 44 ||
[Analyze grammar]

ukāro dakṣiṇāgniśca nabhaḥ sattvaṃ yajustathā |
madhyaṃdinaṃ ca savanamicchāśaktyaṃtarātmakau || 45 ||
[Analyze grammar]

maheśvaraśca rekhāyā dvitīyāyāśca devatā |
makārāhavanīyau ca paramātmā tamo divaḥ || 46 ||
[Analyze grammar]

jñānaśaktiḥ sāmavedastṛtīyasavanaṃ tathā |
śivaśceti tṛtīyāyā rekhāyāścādhidevatā || 47 ||
[Analyze grammar]

etā nityaṃ namaskṛtya tripuṃḍraṃ dhārayetsudhīḥ |
maheśvaravratamidaṃ sarvavedeṣu kīrtitam || 48 ||
[Analyze grammar]

muktikāmairnaraiḥ sevyaṃ punasteṣāṃ na saṃbhavaḥ |
tripuṃḍraṃ kurute yastu bhasmanā vidhipūrvakam || 49 ||
[Analyze grammar]

brahmacārī gṛhastho vā vanastho yatireva vā |
mahāpātakasaṃghātairmucyate copapātakaiḥ || 50 ||
[Analyze grammar]

tathānyaiḥ kṣatraviṭśūdrastrīgohatyā dipātakaiḥ |
vīrahatyāśvahatyābhyāṃ mucyate nātra saṃśayaḥ || 51 ||
[Analyze grammar]

amaṃtreṇāpi yaḥ kuryādajñātvā mahimonnatim |
tripuṃḍraṃ bhālapaṭale mucyate sarvapātakaiḥ || 52 ||
[Analyze grammar]

paradravyāpaharaṇaṃ paradārābhimarśanam |
paraniṃdā parakṣetraharaṇaṃ parapīḍanam || 53 ||
[Analyze grammar]

sasyārāmādiharaṇaṃ gṛhadāhādikarma ca |
asatyavādaṃ paiśunyaṃ pāruṣyaṃ vedavikra yaḥ |
kūṭasākṣyaṃ vratatyāgaḥ kaitavaṃ nīcasevanam || 54 ||
[Analyze grammar]

gobhūhiraṇyamahiṣī tilakaṃbalavāsasām |
annadhānyajalādīnāṃ nīcebhyaśca parigrahaḥ || 55 ||
[Analyze grammar]

dāsī veśyābhujaṃgeṣu vṛṣalīṣu naṭīṣu ca |
rajasvalāsu kanyāsu vidhavāsu ca saṃgamaḥ || 56 ||
[Analyze grammar]

māṃsacarmarasādīnāṃ lavaṇasya ca vikrayaḥ |
evamādīnya saṃkhyāni pāpāni vividhāni ca || 57 ||
[Analyze grammar]

sadya eva vinaśyaṃti tripuṃḍrasya ca dhāraṇāt |
śivadravyāpaharaṇaṃ śivaniṃdā ca kutracit || 58 ||
[Analyze grammar]

niṃdā ca śivabhaktānāṃ prāyaścitairna śuddhyati |
rudrākṣā yasya gātreṣu lalāṭe ca tripuṃḍrakam || 59 ||
[Analyze grammar]

sa cāṃḍālo'pi saṃpūjyaḥ sarvavarṇottamo bhavet |
yāni tīrthāni loke'smingaṃgāyāḥ saritaśca yāḥ || 60 ||
[Analyze grammar]

snāto bhavati sarvatra lalāṭe yastripuṃḍradhṛk |
saptakoṭimahāmaṃtrāḥ paṃcākṣarapuraḥsarāḥ || 61 ||
[Analyze grammar]

tathānye koṭiśo maṃtrāḥ śaivāḥ kaivalyahetavaḥ |
te sarve yena japtāḥ syuryo bibharti tripuṃḍrakam || 62 ||
[Analyze grammar]

sahasraṃ pūrvajātānāṃ sahasraṃ ca janiṣyatām |
svavaṃśajānāṃ martyānāmuddharedyastripuṃḍradhṛk || 63 ||
[Analyze grammar]

iha bhuktvākhilānbhogāndīrghāyurvyādhivarjitaḥ |
jīvitāṃte ca maraṇaṃ sukhanaivaṃ prapadyate || 64 ||
[Analyze grammar]

aṣṭaiśvaryaguṇopetaṃ prāpya divyaṃ vapuḥ śubham |
divyaṃ vimānamāruhya divyastrīśatasevitaḥ || 65 ||
[Analyze grammar]

vidyādharāṇāṃ siddhānāṃ gaṃdharvāṇāṃ mahaujasām |
iṃdrādilokapālānāṃ lokeṣu ca yathākramam || 66 ||
[Analyze grammar]

bhuktvā bhogānsuvipulānprajeśānāṃ pureṣu ca |
brahmaṇaḥ padamāsādya tatra kalpaśataṃ ramet || 67 ||
[Analyze grammar]

viṣṇorloke ca ramate yāvadbrahmaśatatrayam || 68 ||
[Analyze grammar]

śivalokaṃ tataḥ prāpya ramate kālamakṣayam |
śivasāyujyamāpnoti na sa bhūyo'bhijāyate || 69 ||
[Analyze grammar]

sarvopaniṣadāṃ sāraṃ samālocya muhurmuhuḥ |
idameva hi nirṇītaṃ paraṃ śreyastripuṃḍrakam || 70 ||
[Analyze grammar]

etattripuṃḍramāhātmyaṃ samāsātkathitaṃ mayā |
rahasyaṃ sarvabhūtānāṃ gopanīyamidaṃ tvayā || 71 ||
[Analyze grammar]

ityuktvā bhagavānrudrastatraivāṃtaradhīyata |
sanatkumāro'pi munirjagāma brahmaṇaḥ padam || 72 ||
[Analyze grammar]

tavāpi bhasmasaṃparkātsaṃjātā vimalā matiḥ |
tvamapi śraddhayā puṇyaṃ dhārayasva tripuṃḍrakam || 73 ||
[Analyze grammar]

sūta uvāca |
ityuktvā vāmadevastu śivayogī mahātapāḥ |
abhimaṃtrya dadau bhasma ghorāya brahmarakṣase || 74 ||
[Analyze grammar]

tenāsau bhālapaṭale cakre tirya ktripuṃḍrakam |
brahmarākṣasatāṃ sadyo jahau tasyānubhāvataḥ || 75 ||
[Analyze grammar]

sa babhau sūryasaṃkāśastejomaṇḍalamaṃḍitaḥ |
divyāvayarūpaiśca divyamālyāṃbaro jjvalaḥ || 76 ||
[Analyze grammar]

bhaktyā pradakṣiṇīkṛtya taṃ guruṃ śivayoginam |
divyaṃ vimānamāruhya puṇyalokāñjagāma saḥ || 77 ||
[Analyze grammar]

vāmadevo mahāyogī dattvā tasmai parāṃ gatim |
cacāra loke mūḍhātmā sākṣādiva śivaḥ svayam || 78 ||
[Analyze grammar]

ya etadbhasmamāhātmyaṃ tripuṃḍraṃ śṛṇuyānnaraḥ |
śrāvayedvā paṭhedvāpi sa hi yāti parāṃ gatim || 79 ||
[Analyze grammar]

kathayati śivakīrtiṃ saṃsṛtermuktihetuṃ praṇamati śivayogidhyeyamīśāṃghripadmam |
racayati śivabhaktodbhāsi bhāle tripuṃḍraṃ na punariha jananyā garbhavāsaṃ bhajetsaḥ || 80 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ tṛtīye brahmottara khaṇḍe bhasmamāhātmyakathanaṃ nāma ṣoḍaśo'dhyāyaḥ || 16 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 16

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: