Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| sūta uvāca |
ṛṣabhasyānubhāvoyaṃ varṇitaḥ śivayoginaḥ |
athānyasyāpi vakṣyāmi prabhāvaṃ śivayoginaḥ || 1 ||
[Analyze grammar]

bhasmanaścāpi māhātmyaṃ varṇayāmi samāsataḥ |
kṛtakṛtyā bhaviṣyaṃti yacchutvā pāpino janāḥ || 2 ||
[Analyze grammar]

astyeko vāmadevākhyaḥ śivayogī mahā tapāḥ |
nirdvaṃdvo nirguṇaḥ śāṃto niḥsaṃgaḥ samadarśanaḥ || 3 ||
[Analyze grammar]

ātmārāmo jitakrodho gṛhadāravivarjitaḥ |
atarkitagatirmaunī saṃtuṣṭo niṣpa rigrahaḥ || 4 ||
[Analyze grammar]

bhasmoddhūlitasarvāṃgo jaṭāmaṃḍalamaṃḍitaḥ |
valkalājinasaṃvīto bhikṣāmātraparigrahaḥ || 5 ||
[Analyze grammar]

sa ekadā caraṃlloke sarvānugrahatatparaḥ |
krauṃcāraṇyaṃ mahāghoraṃ praviveśa yadṛcchayā || 6 ||
[Analyze grammar]

tasminnirmanuje'raṇye tiṣṭhatyeko'tibhīṣaṇaḥ |
kṣuttṛṣākulito nityaṃ yaḥ kaścidbrahmarākṣasaḥ || 7 ||
[Analyze grammar]

taṃ praviṣṭaṃ śivātmānaṃ sa dṛṣṭvā brahmarākṣasaḥ |
abhidudrāva vegena jagdhaṃु kṣutparipīḍitaḥ || 8 ||
[Analyze grammar]

vyāttānanaṃ mahākāyaṃ bhīmadaṃṣṭraṃ bhayānakam |
tamāyāṃtamabhiprekṣya yogīśo na cacāla saḥ || 9 ||
[Analyze grammar]

athābhidrutya tarasā sa ghoro vanagocaraḥ |
dorbhyāṃ niṣpīḍya jagrāha niṣkaṃpaṃ śivayoginam || 10 ||
[Analyze grammar]

tadaṃgasparśanādeva sadyo vidhvastakilbiṣaḥ |
sa brahmarākṣaso ghoro viṣaṇṇaḥ smṛtimāyayau || 11 ||
[Analyze grammar]

yathā ciṃtāmaṇiṃ spṛṣṭvā lohaṃ kāṃcanatāṃ vrajet |
yathā jaṃbūnadīṃ prāpya mṛttikā svarṇatāṃ vrajet || 12 ||
[Analyze grammar]

yathā mānasamabhyetya vāyasā yāṃti haṃsatām |
yathāmṛtaṃ sakṛtpītvā naro devatvamāpnuyāt || 13 ||
[Analyze grammar]

tathaiva hi mahātmāno darśanasparśanādibhiḥ |
sadyaḥ punaṃtyaghopetānsatsaṃgo durlabho hyataḥ || 14 ||
[Analyze grammar]

yaḥ pūrvaṃ kṣutpipāsārto ghorātmā vipine caraḥ |
sa sadyastṛptimāyātaḥ pūrṇānaṃdo babhūva ha || 15 ||
[Analyze grammar]

tadgātralagnasitabhasmakaṇānuviddhaḥ sadyo vidhūtaghanapāpatamaḥsvabhāvaḥ |
saṃprāptapūrvabhava saṃsmṛtirugrakāryastatpādapadmayugale praṇato babhāṣe || 16 ||
[Analyze grammar]

rākṣasa uvāca |
prasīda me mahāyoginprasīda karuṇānidhe |
prasīda bhavataptānāmānaṃdāmṛvāridhe || 17 ||
[Analyze grammar]

kvāhaṃ pāpamatirghoraḥ sarvaprāṇibhayaṃkaraḥ |
kva te mahānubhāvasya darśanaṃ karuṇātmanaḥ || 18 ||
[Analyze grammar]

uddharoddhara māṃ ghore patitaṃ duḥkhasāgare |
tava sannidhimātreṇa mahānaṃdo'bhivardhate || 19 ||
[Analyze grammar]

vāmadeva uvāca |
kastvaṃ vanecaro ghoro rākṣaso'tra kimāsthitaḥ |
kathametāṃ mahāghorāṃ kaṣṭāṃ gatimavāptavān || 20 ||
[Analyze grammar]

rākṣasa uvāca |
rākṣaso'hamitaḥ pūrvaṃ paṃcaviṃśatime bhave |
goptā yavanarāṣṭrasya durjayo nāma vīryavān || 21 ||
[Analyze grammar]

so'haṃ durātmā pāpīyānsvairacārī madotkaṭaḥ |
daṃḍadhārī durācāraḥ pracaṃḍo nirghṛṇaḥ khalaḥ || 22 ||
[Analyze grammar]

yuvā bahukalatro'pi kāmāsakto'jiteṃdriyaḥ |
imāṃ pāpīyasīṃ ceṣṭāṃ punarekāṃ gato'smyaham || 23 ||
[Analyze grammar]

pratyahaṃ nūtanāmanyā nārīṃ bhoktumanāḥ sadā |
āhṛtāḥ sarvadeśebhyo nāryo bhṛtyairmadājñayā || 24 ||
[Analyze grammar]

bhuktvābhuktvā parityaktāmekāmekāṃ dinedine |
antargṛheṣu saṃsthāpya punaranyāḥ striyo dhṛtāḥ || 25 ||
[Analyze grammar]

evaṃ svarāṣṭrātpararāṣṭrataśca deśākaragrāmapuravrajebhyaḥ |
āhṛtya nāryo ramitā dinedine bhukvā punaḥ kāpi na bhujyate mayā || 26 ||
[Analyze grammar]

athānyaiśca na bhujyaṃte mayā bhuktāstathā striyaḥ |
antargṛheṣu nihitāḥ śocaṃte ca divāniśam || 27 ||
[Analyze grammar]

brahmaviṭkṣatraśūdrāṇāṃ yadā nāryo mayā hṛtāḥ |
mama rājye sthitā viprāḥ saha dāraiḥ pradudruvuḥ || 28 ||
[Analyze grammar]

sabhartṛkāśca kanyāśca vidhavāśca rajasvalāḥ |
āhṛtya nāryo ramitā mayā kāmahatātmanā || 29 ||
[Analyze grammar]

triśataṃ dvijanārīṇāṃ rājastrīṇāṃ catuḥśatam |
ṣaṭśataṃ vaiśyanārīṇāṃ sahasraṃ śūdrayoṣitām || 30 ||
[Analyze grammar]

śataṃ cāṃḍālanadgīrṇā puliṃdīnāṃ sahasrakam |
śailūṣīṇāṃ paṃcaśataṃ rajakīnāṃ catuḥśatam || 31 ||
[Analyze grammar]

asaṃkhyā vāramukhyāśca mayā bhuktā durātmanā |
tathāpi mayi kāmasya na tṛptiḥ samajāyata || 32 ||
[Analyze grammar]

evaṃ durviṣayāsaktaṃ mattaṃ pānarataṃ sadā |
yauvanepi mahārogā viviśuryakṣmakādayaḥ || 33 ||
[Analyze grammar]

rogārdito'napatyaśca śatrubhiścāpi pīḍitaḥ |
tyaktomātyaiśca bhṛtyaiśca mṛto'haṃ svena karmaṇā || 34 ||
[Analyze grammar]

āyurvinaśyatyayaśo vivardhate bhāgyaṃ kṣayaṃ yātyatidurgatiṃ vrajet |
svargāccyavaṃte pitaraḥ purātanā dharmavyapetasya narasya niścitam || 35 ||
[Analyze grammar]

athāhaṃ kiṃkarairyāmyairnīto vaivasvatālayam |
tato'haṃ narake ghore tatkuṇḍe vinipātitaḥ || 36 ||
[Analyze grammar]

tatrāhaṃ narake ghore varṣāṇāmayutatrayam |
retaḥ pibanpīḍyamāno nyavasaṃ yamakiṃkaraiḥ || 37 ||
[Analyze grammar]

tataḥ pāpāvaśeṣeṇa piśāco nirjane vane |
sahasraśiśnaḥ saṃjāto nityaṃ kṣuttṛṣayākulaḥ || 38 ||
[Analyze grammar]

paiśācīṃ gatimāśritya nītaṃ divyaṃ śaracchatam |
dvitīyehaṃ bhave jāto vyāghraḥ prāṇibhayaṃkaraḥ || 39 ||
[Analyze grammar]

tṛtīye'jagaro ghoraścaturthe'haṃ bhave vṛkaḥ |
paṃcame viḍvarāhaśca ṣaṣṭhe'haṃ kṛkalāsakaḥ || 40 ||
[Analyze grammar]

saptame'haṃ sārameyaḥ sṛgālaścāṣṭame bhave |
navame gavayo bhīmo mṛgo'haṃ daśame bhave || 41 ||
[Analyze grammar]

ekādaśe markaṭaśca gṛdhro'haṃ dvādaśe bhave |
trayodaśe'haṃ nakulo vāyasaśca catu rdaśe || 42 ||
[Analyze grammar]

acchabhallaḥ paṃcadaśe ṣoḍaśe vanakukkuṭaḥ |
gardabho'haṃ saptadaśe mārjāroṣṭādaśe bhave || 43 ||
[Analyze grammar]

ekonaviṃśe maṇḍūkaḥ kūrmo viṃśatime bhave |
ekaviṃśe bhave matsyo dvāviṃśe mūṣako'bhavam || 44 ||
[Analyze grammar]

ulūkohaṃ trayoviṃśe caturviśe vanadvipaḥ |
paṃcaviṃśe bhave cāsmiñjātohaṃ brahmarākṣasaḥ || 45 ||
[Analyze grammar]

kṣutparīto nirāhāro vasāmyatra mahāvane |
idānīmāgataṃ dṛṣṭvā bhavaṃtaṃ jagdhumutsukaḥ |
tvaddehasparśamātreṇa jātā pūrvabhavasmṛtiḥ || 46 ||
[Analyze grammar]

gatajanma sahasrāṇi smarāmyadya tvadaṃtike |
nirvedaśca paro jātaḥ prasannaṃ hṛdayaṃ ca me || 47 ||
[Analyze grammar]

īdṛśo'yaṃ prabhāvaste kathaṃ labdho mahāmate |
tapasā vāpi tīvreṇa kimu tīrthaniṣevaṇāt || 48 ||
[Analyze grammar]

yogena devaśaktyā vā maṃtrairvānaṃtaśaktibhiḥ |
tattvato brūhi bhagavaṃstvāmahaṃ śaraṇaṃ gataḥ || 49 ||
[Analyze grammar]

vāmadeva uvāca |
eṣa madgātralagnasya prabhāvo bhasmano mahān |
yatsaṃparkāttamovṛttestaveyaṃ matiruttamā || 50 ||
[Analyze grammar]

ko veda bhasmasāmarthyaṃ mahādevā dṛte paraḥ |
durvibhāvyaṃ yathā śaṃbhormāhātmyaṃ bhasmanastathā || 51 ||
[Analyze grammar]

purā bhavādṛśaḥ kaścidbrāhmaṇo dharmavarjitaḥ |
drāviḍeṣu sthito mūḍhaḥ karmaṇā śūdratāṃ gataḥ || 52 ||
[Analyze grammar]

cauryavṛttirnaiṣkṛtiko vṛṣalīratilālasaḥ |
kadācijjāratāṃ prāptaḥ śūdreṇa nihato niśi || 53 ||
[Analyze grammar]

tacchavasya bahirgrāmā tkṣiptasya pretakarmaṇaḥ |
cacāra sārameyoṃ'ge bhasmapādo yadṛcchayā || 54 ||
[Analyze grammar]

atha taṃ narake ghore patitaṃ śivakiṃkarāḥ |
ninyurvimānamāropya prasahya yamakiṃkarān || 55 ||
[Analyze grammar]

śivadūtānsamabhyetya yamopi paripṛṣṭavān |
mahāpātakakarttāraṃ kathamenaṃ ninīṣatha || 56 ||
[Analyze grammar]

athocuḥ śivadūtāste paśyāsya śavavigraham |
vakṣolalāṭadormūlānyaṃkitāni subhasmanā || 57 ||
[Analyze grammar]

ata enaṃ samānetumāgatāḥ śivaśāsanāt |
nāsmānniṣeddhuṃ śaktosi māstvatra tava saṃśayaḥ || 58 ||
[Analyze grammar]

ityābhāṣya yamaṃ śaṃbhordūtāstaṃ brāhmaṇaṃ tataḥ |
paśyatāṃ sarvalokānāṃ ninyurlokamanāmayam || 59 ||
[Analyze grammar]

tasmādaśeṣapāpānāṃ sadyaḥ saṃśodhanaṃ param |
śaṃbhorvibhūṣaṇaṃ bhasma satataṃ dhriyate mayā || 60 ||
[Analyze grammar]

itthaṃ niśamya māhātmyaṃ bhasmano brahmarākṣasaḥ |
vistareṇa punaḥ śrotu mautkaṃṭhyādityabhāṣata || 61 ||
[Analyze grammar]

sādhusādhu mahāyogindhanyosmi tava darśanāt |
māṃ vimocaya dharmātmanghorādasmātkujanmanaḥ || 62 ||
[Analyze grammar]

kiṃcidastīha me bhāti mayā puṇyaṃ purākṛtam |
atohaṃ tvatprasādena muktosmyadya dvijottama || 63 ||
[Analyze grammar]

ekasmai śivabhaktāya tasminpārthivajanmani |
bhūmirvṛttikarī dattā sasyārāmānvitā mayā || 99 ||
[Analyze grammar]

yamenāpi tadaivoktaṃ paṃcaviṃśatime bhave |
kasyacidyoginaḥ saṃgānmokṣyase saṃsṛteriti || 65 ||
[Analyze grammar]

tadadya phalitaṃ puṇyaṃ yatkiṃcitprāgbhavārjitam |
ato nirmanujāraṇye saṃprāptastava saṃgamaḥ || 66 ||
[Analyze grammar]

ato māṃ ghorapāpmānaṃ saṃsaraṃtaṃ kujanmani |
samuddhara kṛpāsindho dattvā bhasma samaṃtrakam || 67 ||
[Analyze grammar]

kathaṃ dhāryamidaṃ bhasma ko maṃtraḥ ko vidhiḥ śubhaḥ |
kaḥ kālaḥ kaśca vā deśaḥ sarvaṃ kathaya me guro || 68 ||
[Analyze grammar]

bhavādṛśā mahātmānaḥ sadā lokahite ratāḥ |
nātmano hitamicchaṃti kalpavṛkṣasadharmiṇaḥ || 69 ||
[Analyze grammar]

sūta uvāca |
ityuktastena yogīśo ghoreṇa vanacāriṇā |
bhūyopi bhasmamāhātmyaṃ varṇayāmāsa tattvavit || 70 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ tṛtīye brahmottarakhaṇḍe bhasmamāhātmyakathanaṃ nāma paṃcadaśo'dhyāyaḥ || 15 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 15

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: