Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

vyāsa uvāca |
govatsānnairṛte bhāge dṛśyate lohayaṣṭikā |
svayaṃbhuliṃgarūpeṇa rudrastatra sthitaḥ svayam |
śrīmārkaṇḍeya uvāca |
mokṣatīrthe sarasvatyā nabhasye caṃdrasaṃkṣaye |
viprānsaṃpūjya vidhivattebhyo dattvā ca dakṣiṇām || 1 ||
[Analyze grammar]

ekaviṃśativārāṃstu bhaktyā piṃḍasya yatphalam |
gayāyāṃ prāpyate puṃsāṃ dhruvaṃ tadiha tarppaṇāt || 2 ||
[Analyze grammar]

lohayaṣṭyāṃ kṛte śrāddhe nabhasye caṃdrasaṃkṣaye |
pretayonivinirmuktāḥ krīḍaṃti pitaro divi || 3 ||
[Analyze grammar]

api naḥ saṃkule bhūyādyo vai dadyāttilodakam |
piṃḍaṃ vāpyudakaṃ vāpi pretapakṣe vidhūdaye || 3 ||
[Analyze grammar]

lohayaṣṭyāmamāvasyāṃ kāryaṃ bhādrapade janaiḥ |
śrāddhaṃ vai munayaḥ prāhuḥ pitaro yadi vallabhāḥ || 5 ||
[Analyze grammar]

kṣīreṇa tu tilaiḥ śvetaiḥ snātvā sārasvate jale |
pitṝṃstarpayate yastu tṛptāstatpitaro dhruvam || 6 ||
[Analyze grammar]

tatra śrāddhāni kurvīta saktubhiḥ payasā saha |
amāvāsyādinaṃ prāpya pitṝṇāṃ mokṣamicchakaiḥ || 7 ||
[Analyze grammar]

rudratīrthe tato dhenuṃ dadyādvastrādibhūṣitām |
viṣṇutīrthe hiraṇyaṃ ca pradadyānmokṣamicchukaḥ || 8 ||
[Analyze grammar]

gayāyāṃ pitṛrūpeṇa svayameva janārdanaḥ |
taṃ dhyātvā puṃḍarīkākṣaṃ mucyate ca ṛṇatrayāt || 9 ||
[Analyze grammar]

prārthayettatra gatvā taṃ devadevaṃ janārdanam |
āgato'smi gayāṃ deva pitṛbhyaḥ piṃḍaditsayā |
eṣa piṃḍo mayā dattastava haste janārdana || 10 ||
[Analyze grammar]

paralokagatebhyaśca tvaṃ hi dātā bhaviṣyasi |
anenaiva ca maṃtreṇa tatra dadyāddhareḥ kare || 11 ||
[Analyze grammar]

caṃdre kṣīṇe caturdaśyāṃ nabhasye piṃḍamāharet |
pitṝṇāmakṣayā tṛptirbhaviṣyati na saṃśayaḥ || 12 ||
[Analyze grammar]

ekaviṃśativārāṃśca gayāyāṃ piṃḍapātanaiḥ |
bhaktyā tṛptimavāpnoti lohayaṣṭyāṃ pitṛtarppaṇe || 13 ||
[Analyze grammar]

vāridastṛptimāpnoti sukhamakṣayyamatra hi |
phalapradaḥ sutānbhaktānārogyamabhayapradaḥ || 14 ||
[Analyze grammar]

vittaṃ nyāyārjitaṃ dattaṃ svalpaṃ tatra mahāphalam |
snānenāpi hi tattīrthe rudrasyānucaro bhavet || 15 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇe ekākāśītisāhasryāṃ saṃhitāyāṃ tṛtīye brahmakhaṇḍe pūrvabhāge dharmāraṇyamāhātmye saṃkṣepatastīrthamāhātmya varṇanaṃ nāmāṣṭaviṃśo'dhyāyaḥ || 28 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 28

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: