Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

vyāsa uvāca |
mārkaṃḍeyoddhāṭitaṃ vai svargadvāramapāvṛtam |
tatra ye dehasaṃtyāgaṃ kurvaṃti phalakāṃkṣayā || 1 ||
[Analyze grammar]

labhaṃte tatphalaṃ hyaṃte viṣṇoḥ sāyujyamāpnuyuḥ |
ataḥ kiṃ bahunoktena dvāravatyāṃ sadā naraiḥ || 2 ||
[Analyze grammar]

dehatyāgaḥ prakartavyo viṣṇorlokajigīṣayā |
anāśake jale vāgnau ye ca saṃti narottamāḥ |
sarvapāpavinirmuktā yāṃti viṣṇoḥ purīṃ sadā || 3 ||
[Analyze grammar]

anyopi vyādhirahito gacchedanaśanaṃ tu yaḥ |
sarvapāpa vinirmukto yāti viṣṇoḥ purīṃ naraḥ || 4 ||
[Analyze grammar]

śatavarṣasahasrāṇāṃ vasedaṃte divi dvijaḥ |
brāhmaṇebhyaḥ paraṃ nāsti pavitraṃ pāvanaṃ bhuvi || 5 ||
[Analyze grammar]

upavāsai stathā tulyaṃ tapaḥ karmma na vidyate |
nāsti vedātparaṃ śāstraṃ nāsti mātṛsamo guru || 6 ||
[Analyze grammar]

na dharmātparamastīha tapo nānaśanātparam |
snātvā yaḥ kurute 'trāpi śrāddhaṃ piṃḍodakakriyām || 7 ||
[Analyze grammar]

tṛpyaṃti pitarastasya yāvadbrahmadivāniśam |
tatra tīrthe naraḥ snātvā keśavaṃ yastu pūjayet || 8 ||
[Analyze grammar]

sa muktapātakaiḥ sarverviṣṇulokamavāpnuyāt |
tīrthānāmuttamaṃ tīrthaṃ yatra saṃnihito hariḥ || 9 ||
[Analyze grammar]

harate sakalaṃ pāpaṃ tasmiṃstīrthe sthitasya saḥ |
muktidaṃ mokṣakāmānāṃ dhanadaṃ ca dhanārthinām |
āyurdaṃ sukhada caiva sarvakāmaphalapradam || 10 ||
[Analyze grammar]

kimanyenātra tīrthena yatra devo janārddanaḥ |
svayaṃ vasati nityaṃ hi sarveṣāmanukampayā || 11 ||
[Analyze grammar]

tatra yaddīyate kiciddānaṃ śraddhāsamanvitam |
akṣayaṃ tadbhavetsarvamiha loke paratra ca || 12 ||
[Analyze grammar]

yajñairdānaistapo bhiśca yatphalaṃ prāpyate budhaiḥ |
tadatra snānamātreṇa śūdrairapi susevakaiḥ || 13 ||
[Analyze grammar]

tatra śrāddhaṃ ca yaḥ kuryādekādaśyāmupoṣitaḥ |
sa pitṝnuddhare tsarvānnarakebhyo na saṃśayaḥ || 14 ||
[Analyze grammar]

akṣayyāṃ tṛptimāpnoti paramātmā janārddanaḥ |
dīyate'tra yaduddiśya tadakṣayyamudāhṛtam || 15 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 26

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: