Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

vyāsa uvāca |
ataḥ paraṃ pravakṣyāmi śivatīrthamanuttamam |
yatrāsau śaṃkaro devaḥ punarjanmadharo'bhavat || 1 ||
[Analyze grammar]

kīlito devadeveśaḥ śaṃkaraśca trilocanaḥ |
girijayā mahābhāga pātito bhūmimaṃḍale || 2 ||
[Analyze grammar]

chalito muhyamānastu divārātriṃ na vetti ca |
puṃstrīnapuṃsakāścaiva jaḍībhūtastrilocanaḥ || 3 ||
[Analyze grammar]

kalpāṃtamiva saṃjātaṃ tadā tasmiṃśca kīlite |
pārvatyā sahasā tasya kṛta kīlanakaṃ tadā || 4 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
etadāścaryamatulaṃ vacanaṃ yattvayoditam |
yo guruḥ sarvadevānāṃ yogināṃ caiva sarvadā || 5 ||
[Analyze grammar]

pārvatyā kīlitaḥ kasmā nnaṣṭavṛttiḥ śivaḥ katham |
kāraṇaṃ kathyatāṃ tatra paraṃ kautūhalaṃ hi me || 6 ||
[Analyze grammar]

vyāsa uvāca |
mantraughā vividhā rājañchaṃkareṇa prakāśitāḥ |
pārvatyagre mahārāja atharvaṇopavedajāḥ || 7 ||
[Analyze grammar]

śākinī ḍākinī caiva kākinī hākinī tathā |
ekinī lākinī hyetāḥ ṣaṭbhedāstatra kīrti tāḥ || 7 ||
[Analyze grammar]

bījānyuddhṛtya vai tābhyo mālā caikavṛtā kṛtā |
śaṃbhunā kathitā caiva pārvatyagre nṛpottama || 9 ||
[Analyze grammar]

taiścaiva aṣṭā bhavati maṃtroddhāraḥ kṛtastu sā |
sādhayetsā mahāduṣṭā śākinī pramadānaghe || 10 ||
[Analyze grammar]

śrīpārvatyuvāca |
prakāśitāstvayā nātha bhedā hyete ṣaḍeva hi |
ṣaḍvidhāḥ śaktayo nātha agamyāyogamālinīḥ |
ṣaḍvidhoktaṃ tvayaikena kūṭātkṛtaṃ vadasva mām || 11 ||
[Analyze grammar]

śrīmahādeva uvāca |
aprakāśo mahādevi devāsuraistu mānavaiḥ || 12 ||
[Analyze grammar]

pārvatyuvāca |
namaste sarvarūpāya namaste vṛṣabhadhvaja |
jaṭileśa namastubhyaṃ nīlakaṇṭha namostute || 13 ||
[Analyze grammar]

kṛpāsiṃdho namastubhyaṃ namaste kālarūpiṇe |
etaiśca bahubhirvākyaiḥ komalaiḥ karuṇānidhim || 14 ||
[Analyze grammar]

toṣayitvādritanayā daṇḍavatpraṇipatya ca |
jagrāha pādayugalaṃ tāṃ provāca dayāparaḥ || 15 ||
[Analyze grammar]

kimarthaṃ stūyase bhadre yācyatāṃ manasīpsitam || 16 ||
[Analyze grammar]

pārvatyuvāca |
samāhāraṃ ca sadhyānaṃ kathayasva savistaram |
asaṃdehamaśeṣaṃ ca yadyahaṃ vallabhā tava || 17 ||
[Analyze grammar]

śrīrudra uvāca |
na prakāśyaṃ tvayā devi samāhārodbhavaṃ phalam |
sarvaṃ tattvamahaṃ vakṣye maṃtrakūṭādyameva hi || 17 ||
[Analyze grammar]

māyābījaṃ tu sarveṣāṃ kūṭānāṃ hi varānane |
sarveṣāṃ madhyamo varṇo biṃdunā dādiśobhitaḥ || 19 ||
[Analyze grammar]

vahnibījaṃ savātaṃ ca kūrmabījasamanvitam |
ādityaprabhavaṃ bījaṃ śaktibījodbhavaṃ sadā || 20 ||
[Analyze grammar]

etatkūṭaṃ cādyabījaṃ dvitīyaṃ ca vibhormatam |
tṛtīyaṃ cāgnibījaṃ tu saṃyuktaṃ biṃduneṃdunā || 21 ||
[Analyze grammar]

caturthaṃ yuktaṃ śeṣeṇa brahmabījamṛṣistathā |
paṃcamaṃ kālabījaṃ ca ṣaṣṭhaṃ pārthiva bījakam || 22 ||
[Analyze grammar]

saptame cāṣṭame bāhyaṃ nṛsiṃhena samanvitam |
navame dvitīyamekaṃ ca daśame cāṣṭakūṭakam || 23 ||
[Analyze grammar]

viparītaṃ tayorbījaṃ rudrākṣe vara cāriṇi |
caturdaśe caturthyarthaṃ pṛthvībījena saṃyutam || 24 ||
[Analyze grammar]

kūṭāḥ śeṣākṣarāḥ kecidrakṣitā menakātmaje |
sā papāta yadorvyāṃ hi śivapatnī tadā nṛpa || 25 ||
[Analyze grammar]

rāmeṇāśvāsitā tatra prahasaṃstripurāṃtakaḥ |
bhadre yasmāttvayā pannaṃ jaṃvaśaktirbhaviṣyati || 26 ||
[Analyze grammar]

māraṇe mohane vaśye ākarṣaṇe ca kṣobhaṇe |
yaṃyaṃ kāmayate nūnaṃ tatatsiddhirbhaviṣyati || 27 ||
[Analyze grammar]

iti śrutvā tadā devī duṣṭacittā śucismitā |
kūṭaśeṣāstato vīrāḥ proktāstasyai tu śaṃbhu nā || 28 ||
[Analyze grammar]

uvāca ca kṛpāsiṃdhuḥ sādhayasva yathāvidhi |
kailāsāttu harastatra dharmāraṇyaṃ gato bhṛśam || 29 ||
[Analyze grammar]

jñātvā devī yayau tatra yatrāsau vṛṣabhadhvajaḥ |
tatkṣaṇātpatito bhūmau dharmāraṇye nṛpottama || 30 ||
[Analyze grammar]

jaṭā caṃdroragāḥ śūlaṃ vṛṣabhādyāyudhāni || 3 ||
[Analyze grammar]

muṃḍamālā ca kaupīnaṃ kapālaṃ brahmaṇastu vai || 31 ||
[Analyze grammar]

gatā gaṇāśca sarvatra bhūtapretā diśo daśa |
visaṃjñaṃ ca svamātmānaṃ jñātvā devo maheśvaraḥ || 32 ||
[Analyze grammar]

svedajāstu samutpannā gaṇāḥ kūṭādayastathā |
paṃcakūṭānsamutpādya tasmāttadādhamūline || 33 ||
[Analyze grammar]

sādhakāste mahārāja japahomaparāyaṇāḥ |
pretāsanāstu te sarve kālakūṭopari sthitāḥ || 34 ||
[Analyze grammar]

kathayaṃti svamātmānaṃ yena mokṣaḥ pinākinaḥ |
tataḥ kaṣṭasamāviṣṭā gaurī vahnibhayāturā || 35 ||
[Analyze grammar]

sabhājitaḥ śivastaiśca gaurī hrīṇā tvadhomukhī |
tapastepe ca tatrasthā śaṃkarādeśakāriṇī || 36 ||
[Analyze grammar]

paṃcāgnisevanaṃ kṛtvā dhūmrapānamadhomukhī |
kūṭākṣaraiḥ stutastaistu toṣito vṛṣabhadhvajaḥ || 37 ||
[Analyze grammar]

dharākṣetramidaṃ rājanpāpaghnaṃ sarvakāmadam |
devamajjanakaṃ śubhraṃ sthānake'sminvirājate || 38 ||
[Analyze grammar]

āśvine kṛṣṇapakṣe ca caturdaśyā dine nṛpa |
tatra snātvā ca pītvā ca sarvapāpaiḥ pramucyate || 39 ||
[Analyze grammar]

pūjayitvā ca deveśamupoṣya ca vidhānataḥ |
śākinī ḍākinī caiva vetālāḥ pitaro grahāḥ || 40 ||
[Analyze grammar]

grahā dhiṣṇyā na pīḍyaṃte satyaṃsatyaṃ varānane |
sāṃgaṃ rudrajapaṃ tatra kṛtvā pāpaiḥ pramucyate || 41 ||
[Analyze grammar]

naśyaṃti trividhā rogāḥ satyaṃsatyaṃ ca bhūpate |
etatsarvaṃ mayā khyātaṃ devamajjanakaṃ śṛṇu || 42 ||
[Analyze grammar]

aśvamedhasahasraistu kṛtaistu bhūridakṣiṇaiḥ |
tatphalaṃ samavāpnoti śrotā śrāvayitā naraḥ || 43 ||
[Analyze grammar]

aputro labhate putrānnirdhano dhanamāpnuyāt |
āyurārogyamaiśvaryaṃ labhate nātra saṃśayaḥ || 44 ||
[Analyze grammar]

manovākkāyajanitaṃ pātakaṃ trividhaṃ ca yat |
tatsarvaṃ nāśamāyāti smaraṇātkīrtanānnṛpa || 45 ||
[Analyze grammar]

dhanyaṃ yaśasyamāyuṣyaṃ sukhasaṃtānadāyakam |
māhātmyaṃ śṛṇuyādvatsa sarvasaukhyānvito bhavet || 46 ||
[Analyze grammar]

sarvatīrtheṣu yatpuṇyaṃ sarvadāneṣu yatphalam |
sarvayajñaiśca yatpuṇyaṃ jāyate śravaṇānnṛpa || 47 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ sahitāyāṃ tṛtīye brahmakhaṇḍa pūrvabhāge dharmāṇyamāhātmye dharākṣetravarṇanaṃ nāma viṃśo'dhyāyaḥ || 20 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 20

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: