Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| | vyāsa uvāca |
indrasare naraḥ snātvā dṛṣṭvā ceṃdreśvaraṃ śivam |
saptajanmakṛtātpāpānmucyate nātra saṃśayaḥ || 1 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
kena cādau nirmitaṃ tattīrthaṃ sarvottamottamam |
yathāvadvarṇaya tvaṃ me bhagavandvijasattama || 2 ||
[Analyze grammar]

vyāsa uvāca |
indreṇaiva mahārāja tapastaptaṃ suduṣkaram |
grāmāduttaradigbhāge śatavarṣāṇi tatra vai || 3 ||
[Analyze grammar]

śivoddeśaṃ mahāghoramekāṃguṣṭhena bhārata |
urddhvabāhurmahātejāḥ sūryasyābhimukho'bhavat || 4 ||
[Analyze grammar]

vṛtrasya vadhato jñātaṃ yatpāpaṃ tasya nuttaye |
ekāgraḥ prayato bhūtvā śivasyārādhane rataḥ || 5 ||
[Analyze grammar]

tapasā ca tadā śaṃbhustoṣitaḥ śaśiśe kharaḥ |
tatrājagāma jaṭilo bhasmāṃgo vṛṣabhadhvajaḥ || 6 ||
[Analyze grammar]

khaṭvāṃgī paṃcavaktraśca daśabāhustrilocanaḥ |
gaṃgādharo vṛṣārūḍho bhūtapretādiveṣṭitaḥ || 7 ||
[Analyze grammar]

suprasannaḥ suraśreṣṭhaḥ kṛpālurvaradāyakaḥ |
tadā hṛṣṭamanā devo devendramidamūcivān || 8 ||
[Analyze grammar]

hara uvāca |
yattvaṃ yācayase deva tadahaṃ prada dāmi te || 9 ||
[Analyze grammar]

indra uvāca |
yadi tuṣṭosi deveśa kṛpāsiṃdho maheśvara |
brahmahatyā hi māṃ deva udvejayati nityaśaḥ || 10 ||
[Analyze grammar]

vṛtrāsurasya hanane jātaṃ pāpaṃ surottama |
tatpāpaṃ nāśaya vibho mama duḥkhapradaṃ sadā || 11 ||
[Analyze grammar]

hara uvāca |
dharmāraṇye surapate brahmahatyā na pīḍayet |
hatyā gavāṃ dvijātīnāṃ bālasya yoṣitāmapi || 12 ||
[Analyze grammar]

vacanānmama deveṃdra brahmaṇaḥ keśavasya ca |
yamasya vacanājjiṣṇo hatyā naivātra tiṣṭhati |
praviśya tvaṃ mahārāja atotra snānamācara || 13 ||
[Analyze grammar]

indra uvāca |
yadi tvaṃ mama tuṣṭo'si kṛpāsiṃdho maheśvara |
mannāmnā ca mahādeva sthāpito bhava śaṃkara || 14 ||
[Analyze grammar]

tathetyuktvā mahādevaḥ suprasanno harastadā |
darśayāmāsa tatraiva liṃgaṃ pāpapraṇāśanam || 15 ||
[Analyze grammar]

kūrmapṛṣṭhātsamutpādya ātmayogena śaṃbhunā |
sthitastatraiva śrīkaṇṭhaḥ kālatrayavido viduḥ || 16 ||
[Analyze grammar]

vṛtrahatyāsamuttrastadevarājasya sannidhau |
indreśvarastadā tatra dharmā raṇye sthito nṛpa || 17 ||
[Analyze grammar]

sarvapāpaviśuddhyarthaṃ lokānāṃ hitakāmyayā |
indreśvaraṃ tu rājeṃdra puṣpadhūpādikaiḥ sadā || 18 ||
[Analyze grammar]

pūjayecca naro bhaktyā sarvapāpaiḥ pramucyate |
aṣṭamyāṃ ca caturdaśyāṃ māghamāse viśeṣataḥ || 19 ||
[Analyze grammar]

sarvapāpaviśuddhyarthaṃ śivaloke mahīyate |
nīlotsargaṃ tu yo martyaḥ karoti ca tadagrataḥ || 20 ||
[Analyze grammar]

uddharetsapta gotrāṇi kulamekottaraṃ śatam |
sāṃgarudrajapaṃ yastu caturddaśyāṃ karoti vai || 21 ||
[Analyze grammar]

sarvapāviśuddhātmā labhate paramaṃ padam || 22 ||
[Analyze grammar]

sauvarṇanayanaṃ kṛtvā madhye ratnasamanvitam |
yo dadāti dvijātibhya indratīrthe tathottame || 23 ||
[Analyze grammar]

andhatā na bhave ttasya janmāni ṣaṣṭisaṃkhyayā |
nirmalatvaṃ sadā teṣāṃ nayaneṣu prajāyate |
mahārogāstathā cānye snātvā yāṃti tadagrataḥ || 24 ||
[Analyze grammar]

pūjite caikacitte na sarvarogātpramucyate |
snātvā kuṇḍe naro yastu saṃtarpayati yaḥ pitṝn || 25 ||
[Analyze grammar]

tasya tṛptāḥ sadā bhūpa pitaraśca pitāmahāḥ |
ye vai grastā mahārogaiḥ kuṣṭhādyaiścaiva dehinaḥ || 26 ||
[Analyze grammar]

snānamātreṇa saṃśuddhā divyadehā bhavaṃti te |
jvarādikaṣṭamāpannā narāḥ svātmahitāya vai || 27 ||
[Analyze grammar]

snāna mātreṇa saṃśuddhā divyadehā bhavaṃti te |
snātvā ca pūjayeddevaṃ mucyate jvarabandhanāt || 28 ||
[Analyze grammar]

ekāhikaṃ dvyāhikaṃ ca cāturthaṃ vā tṛtīyakam |
viṣamajvarapīḍā ca māsapakṣādikaṃ jvaram || 29 ||
[Analyze grammar]

indreśvaraprasādācca naśyate nātra saṃśayaḥ |
vijvaro jāyate nūnaṃ satyaṃsatyaṃ ca bhūpate || 30 ||
[Analyze grammar]

vandhyā ca durbhagā nārī kākavandhyā mṛtaprajā |
mṛtavatsā mahāduṣṭā snātvā kuṇḍe śivāgrataḥ |
pūjayedekacittena snānamātreṇa śuddhyati || 31 ||
[Analyze grammar]

evaṃvidhāśca bahuśo varāndattvā pinākadhṛk |
gato'sau svapuraṃ pārtha sevyamānaḥ surāsuraiḥ || 32 ||
[Analyze grammar]

tataḥ śakro mahātejā gato vai svapuraṃ prati |
jayaṃtenāpi tatraiva sthāpitaṃ liṃgamuttamam || 33 ||
[Analyze grammar]

jayaṃtasya harastuṣṭastasmilliṃge stutaḥ sadā |
trikālaṃ putrasaṃyuktaḥ pūjanārthaṃ sureśvaraḥ || 34 ||
[Analyze grammar]

āyāti ca mahābāho tyaktvā sthānaṃ svakaṃ hi vai |
etatsarvaṃ samākhyātaṃ sarvasaukhyapradāyakam || 35 ||
[Analyze grammar]

indreśvaraṃ tu yatpuṇyaṃ jayaṃteśasya pūja nāt |
tadevāpnoti rājendra satyaṃsatyaṃ na saṃśayaḥ || 36 ||
[Analyze grammar]

snātvā kuṇḍe mahārāja saṃpūjyaikāgramānasaḥ |
sarvapāpaviśuddhātmā indraloke mahīyate || 37 ||
[Analyze grammar]

yaḥ śṛṇoti naro bhaktyā sarvapāpaiḥ pramucyate |
sarvānkāmānavāpnoti jayaṃteśapramādataḥ || 38 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 19

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: