Skanda Purana [sanskrit]
876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972
This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.
Chapter 13
[English text for this chapter is available]
vyāsa uvāca |
śaṃbhośca paścime bhāge sthāpitaḥ kaśyapātmajaḥ |
tatrāsti tanmahābhāga ravikṣetraṃ taducyate || 1 ||
[Analyze grammar]
tatrotpannau mahādivyau rūpayauvanasaṃyutau |
nāsatyāvaśvinau devau vikhyātau gadanāśanau || 2 ||
[Analyze grammar]
yudhiṣṭhira uvāca |
pitāmaha mahābhāga kathayasva prasādataḥ |
utpattiraśvinoścaiva mṛtyuloke ca tatkatham || 3 ||
[Analyze grammar]
ravilokātkathaṃ sūryo dharāyāmavatāritaḥ |
etatsarvaṃ prayatnena kathayasva prasādataḥ || 4 ||
[Analyze grammar]
yacchrutvā hi mahābhāga sarvapāpaiḥ pramucyate || 5 ||
[Analyze grammar]
vyāsa uvāca |
sādhu pṛṣṭaṃ tvayā bhūpa ūrdhvalokakathānakam |
yacchrutvā naraśārdūla sarvarogātpramucyate |
viśvakarmmasutā saṃjñā aṃśumadraviṇā vṛtā || 6 ||
[Analyze grammar]
sūryaṃ dṛṣṭvā sadā saṃjñā svākṣisaṃyamanaṃ vyadhāt |
yatastataḥ saroṣo'rkaḥ saṃjñāṃ vacanamabravīt || 97 ||
[Analyze grammar]
sūrya uvāca |
mayi dṛṣṭe sadā yasmātkuruṣe svākṣisaṃyamam |
tasmājjaniṣyate mūḍhe prajāsaṃyamano yamaḥ || 8 ||
[Analyze grammar]
tataḥ sā capalaṃ devī dadarśa ca bhayākulam |
vilolitadṛśaṃ dṛṣṭvā punarāha ca tāṃ raviḥ || 9 ||
[Analyze grammar]
yasmādvilolitā dṛṣṭirmayi dṛṣṭe tvayā dhunā |
tasmādvilolitāṃ saṃjñe tanayāṃ prasaviṣyasi || 10 ||
[Analyze grammar]
vyāsa uvāca |
tatastasyāstu saṃjajñe bhartṛśāpena tena vai |
yamaśca yamunā yeyaṃ vikhyātā sumahānadī || 11 ||
[Analyze grammar]
sā ca saṃjñā ravestejo mahadduḥkhena bhāminī |
asahaṃtīva sā citte ciṃtayāmāsa vai tadā || 12 ||
[Analyze grammar]
kiṃ karomi kva gacchāmi kva gatāyāśca nirvṛtiḥ |
bhavenmama kathaṃ bhartuḥ kopamarkasya naśyati || 13 ||
[Analyze grammar]
iti saṃciṃtya bahudhā prajāpatisutā tadā |
sādhu mene mahābhāgā pitṛsaṃśrayamāpasā || 14 ||
[Analyze grammar]
tataḥ pitṛgṛhaṃ gaṃtuṃ kṛtabuddhiryaśasvinī |
chāyāmāhūyātmanastu sā devī dayitā raveḥ || 15 ||
[Analyze grammar]
tāṃ covāca tvayā stheyamatra bhānoryathā mayā |
tathā samyagapatyeṣu vartitavyaṃ tathā ravau || 16 ||
[Analyze grammar]
duṣṭamapi na vācyaṃ te yathā bahumataṃ mama |
saivāsmi saṃjñāhamiti vācyamevaṃ tvayānaghe || 17 ||
[Analyze grammar]
chāyāsaṃjñovāca |
ākeśagrahaṇāccāhamāśāpācca vacastathā |
kariṣye kathayiṣyāmi yāvatkeśāpakarṣaṇā t || 18 ||
[Analyze grammar]
ityuktā sā tadā devī jagāma bhavanaṃ pituḥ |
dadarśa tatra tvaṣṭāraṃ tapasā dhūtakilbiṣam || 19 ||
[Analyze grammar]
bahumānācca tenāpi pūjitā viśva karmmaṇā |
tatsthau pitṛgṛhe sā tu kiṃcitkālamaniṃditā || 20 ||
[Analyze grammar]
tataḥ prāha sa dharmajñaḥ pitā nāticiroṣitām |
viśvakarmā sutāṃ premṇā bahumā napurassaram || 21 ||
[Analyze grammar]
tvāṃ tu me paśyato vatse dināni subahūnyapi |
muhūrtena samāni syuḥ kiṃtu dharmo vilupyate || 22 ||
[Analyze grammar]
bāṃdhaveṣu ciraṃ vāso na nārīṇāṃ yaśaskaraḥ |
manoratho bāṃdhavānāṃ bhāryā pitṛgṛhe sthitā || 23 ||
[Analyze grammar]
sa tvaṃ trailokyanāthena bhartrā sūryeṇa saṃgatā |
piturgṛhe ciraṃ kālaṃ vastuṃ nārhasi putrike || 24 ||
[Analyze grammar]
ato bhartṛgṛhaṃ gaccha dṛṣṭo'haṃ pūjitā ca me |
punarāgamanaṃ kāryaṃ darśanāya śubhekṣaṇe || 25 ||
[Analyze grammar]
vyāsa uvāca |
ityuktā sā tadā kṣipraṃ tathetyuktā ca vai mune |
pūjayitvā tu pitaraṃ sā jagāmottarānkurūn || 26 ||
[Analyze grammar]
sūryatāpamanicchatī tejasastasya bibhyatī |
tapaścacāra tatrāpi vaḍavārūpadhāriṇī || 27 ||
[Analyze grammar]
saṃjñāmityeva manvāno dvitīyāyāṃ divaspatiḥ |
janayāmāsa tanayau kanyāṃ caikāṃ manoramām || 28 ||
[Analyze grammar]
chāyā svatanayeṣveva yathā preṣṇādhyavartata |
tathā na saṃjñākanyāyāṃ putrayoścāpyavartata |
lālanāsu ca bhojyeṣu viśeṣamanuvāsaram || 29 ||
[Analyze grammar]
manustatkṣāṃtavānasyā yamastasyā na cākṣamat |
tāḍanāya tataḥ kopātpādastena samudyataḥ |
tasyāḥ punaḥ kṣāṃtamanā na tu dehe nyapātayat || 30 ||
[Analyze grammar]
tataḥ śaśāpa taṃ kopācchāyāsaṃjñā yamaṃ nṛpa |
kiṃcitprasphuramāṇoṣṭhī vicalatpāṇipallavā || 31 ||
[Analyze grammar]
patnyāṃ piturmayi yadi pādamudyacchase balāt |
bhuvi tasmādayaṃ pādastavādyaiva bhaviṣyati || 32 ||
[Analyze grammar]
ityākarṇya yamaḥ śāpaṃ mātaryativiśaṃkitaḥ |
abhyetya pitaraṃ prāha praṇipātapurassaram || 33 ||
[Analyze grammar]
tātaitanmahadāścaryamadṛṣṭamiti ca kvacit |
mātā vātsalyarūpeṇa śāpaṃ putre prayacchati || 34 ||
[Analyze grammar]
yathā mātā mamācaṣṭa neyaṃ mātā tathā mama |
nirguṇeṣvapi putreṣu na mātā nirguṇā bhavet || 35 ||
[Analyze grammar]
yamasyaitadvacaḥ śrutvā bhagavāṃstimirāpahaḥ |
chāyāsaṃjñāmathāhūya papraccha kvagateti ca || 36 ||
[Analyze grammar]
sā cāha tanayā tvaṣṭurahaṃ saṃjñā vibhāvaso |
patnī tava tvayāpatyānyetāni janitāni me || 37 ||
[Analyze grammar]
itthaṃ vivasvatastāṃ tu bahuśaḥ pṛcchato yadā |
nācacakṣe tadā kruddho bhāsvāṃstāṃ śaptumudyataḥ || 38 ||
[Analyze grammar]
tataḥ sā kathayāmāsa yathāvṛttaṃ vivasvate |
viditārthaśca bhagavāñjagāma tvaṣṭu rālayam || 39 ||
[Analyze grammar]
tataḥ saṃpūjayāmāsa tvaṣṭā trailokyapūjitam |
bhāsvankiṃ rahitā śaktyā nijagehamupāgataḥ || 40 ||
[Analyze grammar]
saṃjñāṃ papraccha taṃ tasmai kathayāmāsa tattvavit |
āgatā seha me veśma bhavataḥ preṣitā rave || 41 ||
[Analyze grammar]
divākaraḥ samādhistho vaḍavārūpadhāriṇīm |
tapaścaraṃtīṃ dadṛśe uttareṣu kuruṣvatha || 42 ||
[Analyze grammar]
asahyamānā sūryasya tejastenātipīḍitā |
vahnyābhanijarūpaṃ tu cchāyārūpaṃ vimucya ca || 43 ||
[Analyze grammar]
dharmāraṇye samāgatya tapa stepe suduṣkaram |
chāyāputraṃ śaniṃ dṛṣṭvā yamaṃ cānyaṃ ca bhūpate || 44 ||
[Analyze grammar]
tadaiva vismitaḥ sūryo duṣṭaputrau samīkṣya ca |
jñātuṃ dadhyau kṣaṇaṃ dhyātvā viditvā tacca kāraṇam || 45 ||
[Analyze grammar]
ghṛṇyauṣṇyāddagdhadehā sā tapastepe pativratā |
yena māṃ tejasā sahyaṃ draṣṭuṃ naiva śaśāka ha || 46 ||
[Analyze grammar]
pañcāśaddhāyanetīte gatvā kau tapa ācarat |
pradyotano vicāryaivaṃ gatvā śīghraṃ manojavaḥ || 47 ||
[Analyze grammar]
dharmāraṇye vare puṇye yatra saṃjñāsthitā tapaḥ |
āgataṃ taṃ raviṃ dṛṣṭvā vaḍavā samajāyata || 48 ||
[Analyze grammar]
sūryapatnī sadā saṃjñā sūryaścāśvastato'bhavat |
tābhyāṃ sahābhūtsaṃyogo ghrāṇe liṃgaṃ niveśya ca || 49 ||
[Analyze grammar]
tadā tau ca samutpannau yugalāvaśvinau bhuvi |
prādurbhūtaṃ jalaṃ tatra dakṣiṇena khureṇa ca || 50 ||
[Analyze grammar]
vidalite bhūmibhāge tatra kuṃḍaṃ samudbabhau |
dvitīyaṃ tu punaḥ kuṃḍaṃ paścārdhacaraṇodbhavam || 51 ||
[Analyze grammar]
uttaravāhinyāḥ kāśyā kurukṣetrādi vai tathā |
gaṃgāpurīsamaphalaṃ kuṇḍe'tra muninoditam || 52 ||
[Analyze grammar]
tatphalaṃ samavāpnoti taptakuṇḍe na saṃśayaḥ |
snānaṃ vidhāya tatraiva sarvapāpaiḥ pramucyate || 53 ||
[Analyze grammar]
na punarjāyate dehaḥ kuṣṭhādivyādhipīḍitaḥ |
etatte kathitaṃ bhūpa dasrāṃśotpattikāraṇam || 54 ||
[Analyze grammar]
tadā brahmādayo devā āgatāstatra bhūpate |
dattvā saṃjñāvaraṃ śubhraṃ ciṃtitādadhikaṃ hi taiḥ || 55 ||
[Analyze grammar]
sthāpayitvā raviṃ tatra bakulākhyavanādhipam |
ānarcuste tadā saṃjñāṃ pūrvarūpā'bhavattadā || 56 ||
[Analyze grammar]
sthāpitā tatra rājñī ca kumārau yugalau tadā |
etattīrthaphalaṃ vakṣye śṛṇu rājanmahāmate || 57 ||
[Analyze grammar]
ādisthānaṃ kuruśreṣṭha devairapi sudurlabham |
ravikuṇḍe naraḥ snātvā śraddhāyukto jiteṃdriyaḥ || 58 ||
[Analyze grammar]
tārayetsa pitṝnsarvānmahānarakagānapi |
śraddhayā yaḥ pibettoyaṃ saṃtarpya pitṛdevatāḥ || 59 ||
[Analyze grammar]
svalpaṃ vāpi bahuvāpi sarvaṃ koṭiguṇaṃ bhavet |
saptamyāṃ ravivāreṇa grahaṇaṃ caṃdrasūryayoḥ || 60 ||
[Analyze grammar]
ravikuṇḍe ca ye snātāḥ na te vai garbhagāminaḥ |
sakrāṃtau ca vyatīpāte vaidhṛteṣu ca parvasu || 61 ||
[Analyze grammar]
pūrṇamāsyāmamāvāsyāṃ caturddaśyāṃ sitāsite |
ravikuṃḍe ca yaḥ snātaḥ kratukoṭiphalaṃ labhet || 62 ||
[Analyze grammar]
pūjayedbakulārkaṃ ca ekacittena mānavaḥ |
sa yāti paramaṃ dhāma sa yāvattapate raviḥ || 63 ||
[Analyze grammar]
tasya lakṣmīḥ sthirā nūnaṃ labhate saṃtatiṃ sukham |
arivargaḥ kṣayaṃ yāti prasādācca divaspateḥ || 64 ||
[Analyze grammar]
nāgnerbhayaṃ hi tasya syānna vyāghrānna ca daṃtinaḥ |
na ca sarppabhayaṃ kvāpi bhūtapretādibhīrnahi || 65 ||
[Analyze grammar]
bālagrahāśca sarve'pi revatī vṛddharevatī |
te sarve nāśamāyāṃti bakulārka namostu te || 66 ||
[Analyze grammar]
gāvastasya vivarddhaṃte dhanaṃ dhānyaṃ tathaiva ca |
avicchedo bhavedvaṃśo bakulārke namaskṛte || 67 ||
[Analyze grammar]
kākavandhyā ca yā nārī anapatyā mṛtaprajā |
vandhyā virūpitā caiva viṣakanyāśca yāḥ striyaḥ || 68 ||
[Analyze grammar]
evaṃ doṣaiḥ pramucyaṃte snātvā kuṇḍe ca bhūpate |
saubhāgyastrīsutāṃścaiva rūpaṃ cāpnoti sarvaśaḥ || 69 ||
[Analyze grammar]
vyādhigrastopi yo martyaḥ ṣaṇmāsāccaiva mānavaḥ |
ravikuṇḍe ca susnātaḥ sarvarogātpramucyate || 70 ||
[Analyze grammar]
nīlotsargavidhiṃ yastu ravikṣetre karoti vai |
pitarastṛptimāyāṃti yāvadābhūtasaṃplavam || 71 ||
[Analyze grammar]
kanyādānaṃ ca yaḥ kuryādasminkṣetre ca putraka |
udvāhaparipūtātmā brahmaloke mahīyate || 72 ||
[Analyze grammar]
dhenudānaṃ ca śayyāṃ ca vidrumaṃ ca hayaṃ tathā |
dāsīmahiṣīghaṇṭāśca tilaṃ kāṃcanasaṃyutam || 73 ||
[Analyze grammar]
dhenuṃ tilamayīṃ dadyādasmi nkṣetre ca bhārata |
upānahau ca chatraṃ ca śītatrāṇādikaṃ tathā || 74 ||
[Analyze grammar]
lakṣahomaṃ tathā rudraṃ rudrātirudrameva ca |
tasminsthāne ca yatkiṃciddadāti śraddhayānvitaḥ || 75 ||
[Analyze grammar]
ekaikasya phalaṃ tāta vakṣyāmi śṛṇu tattvataḥ |
dānena labhate bhogāniha loke paratra ca || 76 ||
[Analyze grammar]
rājyaṃ ca labhate martyaḥ kṛtvodvāhaṃ tu mānuṣāḥ |
jāyāto dharmakāmārthāḥ prāpyaṃte nātra saṃśayaḥ || 77 ||
[Analyze grammar]
pūjāyā labhate saukhyaṃ bhavejjanmanijanmani |
saptamyāṃ raviyuktāyāṃ bakulārkaṃ smarettu yaḥ || 78 ||
[Analyze grammar]
jvarādeḥ śatrutaścaiva vyādhestasya bhayaṃ nahi || 79 ||
[Analyze grammar]
yudhiṣṭhira uvāca |
bakulārketi vai nāma kathaṃ jātaṃ ravermune |
etanme vadatāṃ śreṣṭha tattvamākhyātumarhasi || 80 ||
[Analyze grammar]
vyāsa uvāca |
yadā saṃjñā ca rājeṃdra sūryārthaṃṃ caikacetasā |
tepe bakulavṛkṣādhaḥ patyustejaḥ praśāṃ taye || 81 ||
[Analyze grammar]
prādurbhāvaṃ raverdṛṣṭvā vaḍavā samajāyata |
atyaṃtaṃ gopatiḥ śāṃto bakulasya samīpataḥ || 82 ||
[Analyze grammar]
suṣuve ca tadā rājñī sutau divyau manoharau |
tenāsya prathitaṃ nāma bakulārketi vai raveḥ || 83 ||
[Analyze grammar]
yastatra kurute snānaṃ vyādhistasya na pīḍayet |
dharmamarthaṃ ca kāmaṃ ca labhate nātra saṃśayaḥ || 84 ||
[Analyze grammar]
ṣaṇmāsātsiddhimāpnoti mokṣaṃ ca labhate naraḥ |
etaduktaṃ mahārāja bakulārkasya vaibhavam || 85 ||
[Analyze grammar]
iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ tṛtīye brahmakhaṇḍe pūrvabhāge dharmāraṇyopākhyāne bakulārkamāhātmyakathanaṃnāma trayodaśo'dhyāyaḥ || 13 ||
[Analyze grammar]
Other print editions:
Also see the following print editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 13
The Skanda-Purana
by G. V. Tagare (2007)
(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.
Buy now!
Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)
(Set of 10 Books) - Chowkhamba Sanskrit Series Office
Buy now!
Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)
স্কন্ধ পুরাণম: - (Set of 7 Volumes)
Buy now!
Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)
ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)
Buy now!
Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)
સ્કંદ મહાપુરાણ: (Condensed/Summary)
Buy now!
Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)
(Condensed/Summary) - Devi Book Stall, Kodungallur
Buy now!