Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

vyāsa uvāca |
śrūyatāṃ rājaśārdūla puṇyamākhyānamuttamam |
stūyamāno |
jagannātha idaṃ vacanamabravīt || 1 ||
[Analyze grammar]

viṣṇuruvāca |
kimarthamāgatāḥ sarve brahmādyāḥ surasattamāḥ |
pṛthivyāṃ kuśalaṃ kaccitkuto vo bhayamāgatam || 2 ||
[Analyze grammar]

tataḥ provāca vai hṛṣṭo brahmā taṃ keśavaṃ vacaḥ |
na bhayaṃ vidyate'smākaṃ trailokye sacarācare || 3 ||
[Analyze grammar]

ekavijñāpanārthāya āgato'haṃ tavāṃtike |
tadahaṃ saṃpravakṣyāmi tadetacchṛṇu me vacaḥ || 4 ||
[Analyze grammar]

paraṃ tu pūrvaṃ dharmeṇa sthāpitaṃ tīrthamuttamam |
taddraṣṭukāmo'haṃ deva tvatprasādājjanārdana || 5 ||
[Analyze grammar]

tatra tvaṃ devadeveśa gamane kuru mānasam |
yathā sattīrthatāṃ yāti dharmāraṇyamanuttamam || 6 ||
[Analyze grammar]

viṣṇuruvāca |
sādhusādhu mahābhāga tvaryatāṃ tatra mā ciram |
mamāpi cittaṃ tatraiva taddarśanesti lālasam || 7 ||
[Analyze grammar]

vyāsa uvāca |
tārkṣyamāruhya goviṃda statrāgācchīghrameva hi |
tato dharmeṇa te devāḥ seṃdrāḥ sarṣigaṇāstathā || 8 ||
[Analyze grammar]

brahmaviṣṇumaheśādyā dṛṣṭā dūrānmumoda ca |
dharmarājopi tāndṛṣṭvā devā nviṣṇupurogamān || 9 ||
[Analyze grammar]

āgataḥ svāśramāttatra pūjāṃ pragṛhya tatpuraḥ |
āsanādutthitaḥ śīghraṃ saparyādyaṃ pragṛhya ca |
ekaikasya cakārātha pūjāṃ caiva pṛthakpṛthak || 10 ||
[Analyze grammar]

cakāra pūjāṃ vidhivatteṣāṃ tatrārkanaṃdanaḥ |
āsaneṣūpaveśyātha pūjāṃ kṛtvā garīyasīm || 11 ||
[Analyze grammar]

yama uvāca |
tīrtharūpamidaṃ kṣetraṃ prasādāddevakīsuta |
tvattoṣavidhinā cādya kṛpayā ca śivasya ca || 12 ||
[Analyze grammar]

adya me saphalaṃ janma adya me saphalaṃ tapaḥ |
adya me saphalaṃ sthānaṃ kājeśānāṃ samāgamāt || 13 ||
[Analyze grammar]

vyāsa uvāca |
evaṃ stutastadā viṣṇuḥ provāca madhuraṃ vacaḥ |
tuṣṭo'smi dharma rājeṃdra ahaṃ stotreṇa te vibho || 14 ||
[Analyze grammar]

kiṃcitprārthaya matto'haṃ karomi tava vāṃchitam |
yatte'styabhīpsitaṃ tubhyaṃ taddadāmi na saṃśayaḥ || 15 ||
[Analyze grammar]

yama uvāca |
yadi tuṣṭo'si deveśa vāṃchitaṃ kuruṣe yadi |
dharmāraṇye mahāpuṇye ṛṣīṇāmāśramānkuru || 16 ||
[Analyze grammar]

vasaṃti vāḍavā yatra yajaṃti caiva yājñikāḥ |
vedanirghoṣasaṃyuktaṃ bhāti tattīrthamuttamam || 17 ||
[Analyze grammar]

abrāhmaṇamidaṃ tīrthaṃ pīḍayiṣyaṃti jantavaḥ |
tasmāttvaṃ vāḍavāñchaure samānaya ṛṣī nbahūn |
dharmāraṇyaṃ yathā bhāti trailokye sacarācare || 18 ||
[Analyze grammar]

tato viṣṇuḥ sahasrākṣaḥ sahasraśīrṣaḥ sahasrapāt |
sahasraśastadā rūpaṃ kṛtavāndharmavatsalaḥ |
yasminsthāne ca ye viprāḥ sadācārāḥ śubhavratāḥ || 19 ||
[Analyze grammar]

aśeṣadharmakuśalāḥ sarvaśāstraviśāradāḥ |
tapojñāne mahākhyātā brahmayajñaparāyaṇāḥ |
sthāpitā ṛṣayaḥ sarve sahasrāṇyaṣṭādaśaiva tu || 20 ||
[Analyze grammar]

nānādeśātsamānīya sthāpitāstatra taiḥ suraiḥ |
āśramāṃśca bahūṃstatra kājeśairapi nirmitān || 21 ||
[Analyze grammar]

dharmopadeśātkṛṣṇena brahmaṇā ca śivena ca |
svesve sthāne yathāyogye sthāpayāmāsa keśavaḥ || 22 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
kasminvaṃśe samutpannā brāhmaṇā vedapāragāḥ |
sthāpitāḥ saparīvārāḥ putrapautrasamāvṛtāḥ |
śiṣyaiśca bahubhiryuktā agnihotraparāyaṇāḥ |
teṣāṃ sthānāni nāmāni yathāvacca vadasva me || 23 ||
[Analyze grammar]

vyāsa uvāca |
śrūyatāṃ nṛpaśārdūla dharmmāraṇyanivāsinām || 24 ||
[Analyze grammar]

mahātmanāṃ brāhmaṇānāmṛṣīṇāmūrdhvaretasām |
teṣāṃ vai putrapautrāṇāṃ nāmāni ca vadāmyaham || 25 ||
[Analyze grammar]

caturviśatigotrāṇi dvijānāṃ pāṃḍavarṣabha |
teṣāṃ śākhāḥ praśākhāśca putrapautrādayastathā || 26 ||
[Analyze grammar]

jajñire bahavaḥ putrāḥ śataśo'tha sahasraśaḥ |
caturviśatimukhyānāṃ nāmāni pravadāmi te |
dvijānāmṛṣayaḥ proktāḥ pravarāṇi tathā śṛṇu || 27 ||
[Analyze grammar]

bhāradvājastathā vatsaḥ kauśikaḥ kuśa eva ca |
śāṃḍilyaḥ kāśyapaścaiva gautamaśchāṃdhanastathā || 28 ||
[Analyze grammar]

jātūkarṇyastathā vatso vasiṣṭho dhāraṇastathā |
ātreyo bhāṃḍilaścaiva laukikāśca itaḥ param || 29 ||
[Analyze grammar]

kṛṣṇāyanopamanyuśca gārgyamudgalamauṣakāḥ |
puṇyāsanaḥ parāśaraḥ kauṃḍinyaśca tataḥ param || 30 ||
[Analyze grammar]

tathā gānyāsanaścaiva pravarāṇi caturviṃśatiḥ |
jāmadagnyasya gotrasya pravarāḥ paṃca eva hi || 31 ||
[Analyze grammar]

bhārgavaścyavanāpnuvānaurvaśca jamadagnikaḥ |
paṃcaite pravarā rājanvikhyātā lokaviśrutāḥ || 32 ||
[Analyze grammar]

evaṃ gotrasamutpannā vāḍavā vedapāragāḥ |
dvijapūjākriyāyuktā nānākratukriyāparāḥ || 33 ||
[Analyze grammar]

guṇena saṃhitā āsan ṣaṭkarmaniratāśca ye |
evaṃvidhā mahābhāgā nānādeśabhavā dvijāḥ || 34 ||
[Analyze grammar]

bhāmevasaṃ tṛtīyaṃ ca pravarāḥ paṃca eva hi |
bhārgavacyāvanāpnuvānaurvajāmadagnyasaṃyutāḥ |
ātreyo'rcanānasaśca śyāvāsyeti tṛtīyakaḥ || 35 ||
[Analyze grammar]

asmingotre bhavā viprā duṣṭāḥ kuṭilagāminaḥ |
dhanino dharmaniṣṭhāśca vedavedāṃgapāragāḥ || 36 ||
[Analyze grammar]

dānabhogaratāḥ sarve śrautasmārteṣu saṃmatāḥ |
māṃḍavyagotre vijñeyāḥ pravaraiḥ paṃcabhiryutāḥ || 37 ||
[Analyze grammar]

bhārgavaścyāvano 'triścāpnuvānaurvastathaiva ca |
asmingotre bhavā viprāḥ śrutismṛtiparāyaṇāḥ || 38 ||
[Analyze grammar]

rogiṇo lobhino duṣṭā yajane yājane ratāḥ |
brahmakriyā parāḥ sarve māṃḍavyāḥ kurusattama || 39 ||
[Analyze grammar]

gārgyasya gotre ye jātāsteṣāṃ tu pravarāstrayaḥ |
aṃgirāścāṃbarīṣaśca yauvanāśvastṛtīyakaḥ || 40 ||
[Analyze grammar]

asmingotre samutpannāḥ sadvṛttāḥ satyabhāṣiṇaḥ |
śāṃtāśca bhinnavarṇāśca nirddhanāśca kucailinaḥ || 41 ||
[Analyze grammar]

saṃgavātsalyayuktāśca vedaśāstreṣu niścalāḥ |
vatsagotre dvijā bhūpa pravarāḥ paṃca eva hi || 42 ||
[Analyze grammar]

bhārgavaścyavanāpnuvānaurvaśca jamadagnikaḥ |
ebhistu paṃca vikhyātā dvijā brahmasvarūpiṇaḥ || 43 ||
[Analyze grammar]

śāṃtā dāṃtāḥ suśīlāśca dharmaputraiḥ susaṃyutā |
vedādhyayanahīnāśca kuśalāḥ sarvakarmasu || 44 ||
[Analyze grammar]

surūpāśca sadācārāḥ sarvadharmeṣu niṣṭhitāḥ |
dānadharma ratāḥ sarve annadā jaladā dvijāḥ || 45 ||
[Analyze grammar]

dayālavaḥ suśīlāśca sarvabhūtahite ratāḥ |
kāśyapā brāhmaṇā rājanpravaratrayasaṃyutāḥ || 46 ||
[Analyze grammar]

kāśyapaścāpavatsāro naidhruvaśca tṛtīyakaḥ |
vedajñā gauravarṇāśca naiṣṭhikā yajñakārakāḥ || 47 ||
[Analyze grammar]

priyavāsā mahādakṣā gurubhaktiratāḥ sadā |
pratiṣṭhāmānava ntaśca sarvabhūtahite ratāḥ || 48 ||
[Analyze grammar]

yajaṃte ca mahāyajñānkāśyapeyā dvijātayaḥ |
dhārīṇasagotrajāśca pravaraistribhiranvitāḥ || 49 ||
[Analyze grammar]

agastidarviśvetāśva dadhyavāhanasaṃjñakāḥ |
asmingotre ca ye jātā dharmakarmasamāśritāḥ || 50 ||
[Analyze grammar]

karmakrūrāśca te sarve tathaivodariṇastu te |
laṃbakarṇā mahādaṃṣṭrā dvijā dhanaparāyaṇāḥ || 51 ||
[Analyze grammar]

krodhino dveṣiṇaścaiva sarvasattvabhayaṃkarāḥ |
laugākṣasodbhavā ye vai vāḍavāḥ satyasaṃśritāḥ || 52 ||
[Analyze grammar]

pravarāśca trayasteṣāṃ tattvajñānasvarūpakāḥ |
kaśyapaścaiva vatsaśca vasiṣṭhaśca tṛtīyakaḥ || 53 ||
[Analyze grammar]

sadācārāstu vikhyātā vaiṣṇavā bahuvṛ ttayaḥ |
romabhirbahubhirvyāptāḥ kṛṣṇavarṇāstu vāḍavāḥ || 54 ||
[Analyze grammar]

śāṃtā dātāḥ suśīlāśca svadāraniratāḥ sadā |
kuśikasagotre ye jātāḥ pravaraistribhiranvitāḥ || 55 ||
[Analyze grammar]

viśvāmitro devarāta audalaśca trayaśca ye |
asmingotre tu ye jātā durbalā dīnamānasāḥ || 56 ||
[Analyze grammar]

asatyabhāṣiṇo viprāḥ surūpā nṛpasattamāḥ |
sarvvavidyākuśalino brāhmaṇā brahmasattamāḥ || 57 ||
[Analyze grammar]

upamanyusagotreyāḥ pravaratrayasaṃyutāḥ |
vasiṣṭhaśca bharadvājastviṃdrapramada eva vā || 58 ||
[Analyze grammar]

asmingotre tu ye viprāḥ krūrāḥ kuṭilagāminaḥ |
dūṣaṇā dveṣiṇastucchāḥ sarvasaṃgrahatatparāḥ || 59 ||
[Analyze grammar]

kalahotpādane dakṣā dhanino māninastathā |
sarvadaiva praduṣṭāśca duṣṭasaṃgaratāstathā || 60 ||
[Analyze grammar]

rogiṇo durbalāścaiva vṛttyupakalpavarjitāḥ |
vātsyagotre bhavā viprāḥ pravaraiḥ paṃcabhiryutāḥ || 61 ||
[Analyze grammar]

bhārgavacyāvanāpnuvānaurvaśca jamadagnikaḥ |
asmingotre bhavā viprāḥ sthūlāśca bahubuddhayaḥ || 62 ||
[Analyze grammar]

sarvakarmaratā ścaiva sarvadharmeṣu niścalāḥ |
vedaśāstrārthanipuṇā yajane yājane ratāḥ || 63 ||
[Analyze grammar]

sadācārāḥ surūpāśca buddhito dīrghadarśinaḥ |
vātsyāyanasagotreyāḥ pravaraiḥ paṃcabhiryutāḥ || 64 ||
[Analyze grammar]

bhārgavacyāvanāpnuvānaurvaśca jamadagnikaḥ |
pūrvoktāḥ pravarāścāsya kathitāstava bhārata || 65 ||
[Analyze grammar]

asmingotre tu ye jātā pākayajñaratāḥ sadā |
lobhinaḥ krodhinaścaiva prajāyante bahuprajāḥ || 66 ||
[Analyze grammar]

snānadānādiniratāḥ sarvadāśca jiteṃdriyāḥ |
vāpīkūpataḍāgānāṃ kartāraśca sahasraśaḥ |
vrataśīlā guṇajñāśca mūrkhā vedavivarjitāḥ || 67 ||
[Analyze grammar]

kauśikavaṃśe ye jātāḥ pravaratrayasaṃyutāḥ |
viśvāmitro'gharmaṣī ca kauśikaśca tṛtīyakaḥ || 68 ||
[Analyze grammar]

asmingotre ca ye jātā brāhmaṇā brahmavedinaḥ |
śāṃtā dāṃtāḥ suśīlāśca sarvadharmaparāyaṇāḥ || 69 ||
[Analyze grammar]

aputriṇa stathā rūkṣāstejohīnā dvijottamāḥ |
bhāradvājasagotreyāḥ pravaraiḥ paṃcabhiryutāḥ || 70 ||
[Analyze grammar]

aṃgiraso bārhaspatyo bhāradvājastu sainyasaḥ |
gārgyaścai veti vijñeyāḥ pravarāḥ paṃca eva ca || 71 ||
[Analyze grammar]

asmingotre ca ye jātā vāḍavā dhaninaḥ śubhāḥ |
vastrālaṃkaraṇopetā dvijabhaktiparāyaṇāḥ || 72 ||
[Analyze grammar]

brahmabhojyaparāḥ sarve sarvadharmaparāyaṇāḥ |
kāśyapagotre yai jātāḥ pravaratrayasaṃyutāḥ || 73 ||
[Analyze grammar]

kāśyapaścāpavatsāro raibhyeti viśrutāstrayaḥ |
asmingotre bhavā viprā raktākṣāḥ krūradṛṣṭayaḥ || 74 ||
[Analyze grammar]

jihvālaulyaratāḥ sarve sarve te pāramārthinaḥ |
nirdhanā rogiṇaścaite taskarānṛtabhāṣiṇaḥ || 75 ||
[Analyze grammar]

śāstrārthāvedinaḥ sarve vedasmṛtivivarjitāḥ |
śunakeṣu ca ye jātā viprā dhyānaparāyaṇāḥ || 76 ||
[Analyze grammar]

tapasvino yoginaśca vedavedāṃgapāragāḥ |
sādhavaśca sadācārā viṣṇubhaktiparāyaṇāḥ || 77 ||
[Analyze grammar]

hrasvakāyā bhinnavarṇā bahurāmā dvijottamāḥ |
dayālāḥ saralāḥ śāṃtā brahmabhojyaparāyaṇāḥ || 78 ||
[Analyze grammar]

śaunakaseṣu ye jātāḥ pravaratrayasaṃyutāḥ |
bhārgavaśaunahotreti gārtsyapramada iti trayaḥ || 79 ||
[Analyze grammar]

asmindeśe samutpannā vāḍavā duḥsahā nṛpa |
mahotkaṭā mahākāyāḥ pralaṃbāśca madoddhatāḥ || 80 ||
[Analyze grammar]

kleśarūpāḥ kṛṣṇavarṇāḥ sarvaśāstraviśāradāḥ |
bahubhujo mānino dakṣā rāga dveṣopavarjitāḥ || 81 ||
[Analyze grammar]

suvastrabhūṣārūpā vai brāhmaṇā brahmavādinaḥ |
vasiṣṭhagotre ye jātāḥ pravaratrayasaṃyutāḥ || 82 ||
[Analyze grammar]

vasiṣṭho bhāradvājaśca indrapramada eva ca |
asmingotre bhavā viprā vedavedāṃgapāragāḥ || 83 ||
[Analyze grammar]

yājñikā yajñaśīlāśca susvarāḥ sukhinastathā |
dveṣiṇo dhanavaṃtaśca putriṇo guṇinastathā || 84 ||
[Analyze grammar]

viśālahṛdayā rājañchūrāḥ śatrunibarhaṇāḥ |
gautamasagotre ye jātāḥ pravarāḥ paṃca eva hi || 85 ||
[Analyze grammar]

kautsagārgyomavāhāśca asito devalastathā |
asmingotre ca ye jātā viprāḥ paramapāvanāḥ || 86 ||
[Analyze grammar]

paropakāriṇaḥ sarve śrutismṛti parāyaṇāḥ |
bakāsanāśca kuṭilāśchadmavṛttiparāstathā || 87 ||
[Analyze grammar]

nānāśāstrārthanipuṇā nānābharaṇabhūṣitāḥ |
vṛkṣādikarmakuśalā dīrgharoṣāśca rogiṇaḥ || 88 ||
[Analyze grammar]

āṃgirasagotre ye jātāḥ pravaratrayasaṃyutāḥ |
āṃgirasoṃbarīṣaśca yauvanāśvastṛtīyakaḥ || 89 ||
[Analyze grammar]

asmingotre ca ye jātāḥ satya saṃbhāṣiṇastathā |
jiteṃdriyāḥ surūpāśca alpāhārāḥ śubhānanāḥ || 90 ||
[Analyze grammar]

mahāvratāḥ purāṇajñā mahādānaparāyaṇāḥ |
nirdveṣiṇo lobhayutā vedādhya yanatatparāḥ || 91 ||
[Analyze grammar]

dīrghadarśimahātejo mahāmāyāvimohitāḥ |
śāṃḍilasagotreye pravaratrayasaṃyutāḥ || 92 ||
[Analyze grammar]

asito devalaścaiva śāṃḍilastu tṛtīyakaḥ |
asmingotre mahābhāgāḥ kubjāśca dvijasattamāḥ || 93 ||
[Analyze grammar]

netrarogī mahāduṣṭā mahātyāgā anāyuṣaḥ |
kalahotpādane dakṣāḥ sarvasaṃgraha tatparāḥ || 94 ||
[Analyze grammar]

malinā māninaścaiva jyotiḥśāstraviśāradāḥ |
ātreyasagotre ye jātāḥ paṃcapravarasaṃyutāḥ || 95 ||
[Analyze grammar]

ātreyo'rcanānasaśyāvāśvoṃgira so'triśca |
asminvaṃśe ca ye jātā dvijāste sūryavarcasaḥ || 96 ||
[Analyze grammar]

caṃdravacchītalāḥ sarve dharmāraṇye vyavasthitāḥ |
sadācārā mahādakṣāḥ śrutiśāstra parāyaṇāḥ || 97 ||
[Analyze grammar]

yājñikāśca śubhācārāḥ satyaśaucaparāyaṇāḥ |
dharmajñā dānaśīlāśca nirmalāśca mahotsukāḥ || 98 ||
[Analyze grammar]

tapaḥsvādhyāyaniratā nyāyadharmaparāyaṇāḥ || 99 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
kathayasva mahābāho dharmāraṇyakathāmṛtam |
yacchrutvā mucyate pāpādghorādbrahmavadhādapi || 100 ||
[Analyze grammar]

vyāsa uvāca |
śṛṇu rājanpravakṣyāmi kathāmetāṃ sudurlabhām || 1 ||
[Analyze grammar]

yakṣarakṣaḥpiśācādyā udvejayaṃti vāḍavān |
jṛṃbhakonāma yakṣo'bhūddharmmāraṇyasamīpataḥ || 2 ||
[Analyze grammar]

udvejayati nityaṃ sa dharmāraṇyanivāsinaḥ |
tatastaiśca dvijāgryaistu devebhyo viniveditam || 3 ||
[Analyze grammar]

yakṣarakṣādinā caiva paribhūtā vayaṃ surāḥ |
tyakṣyāmo'dya varaṃ sthānaṃ tadbhayānnātra saṃśayaḥ || 4 ||
[Analyze grammar]

tato devaiḥ saṃgadharvaiḥ sthāpitāstatra bhūmiṣu |
 siddhāśca varayoginyaḥ śrīmātṛprabhṛtayastathā || 5 ||
[Analyze grammar]

rakṣaṇārthaṃ hi viprāṇāṃ lokānāṃ hitakāmyayā |
gotrānprati tathaikaikā sthāpitā yoginī tadā || 6 ||
[Analyze grammar]

yasya gotrasya yā śaktī rakṣaṇe pālane kṣamā |
sā tasya kuladevīti sākṣāttatra babhūva ha || 7 ||
[Analyze grammar]

śrīmātā tāraṇī devī āśāpūrī ca gotrapā |
icchā'rtināśinī caiva pippalī vikāravaśā || 8 ||
[Analyze grammar]

jaganmātā mahāmātā siddhā bhaṭṭārikā tathā |
kadaṃbā vikarā mīṭhā suparṇā vasujā tathā || 9 ||
[Analyze grammar]

mātaṃgī ca mahādevī vāṇī ca mukuṭeśvarī |
bhadrī caiva mahāśaktiḥ saṃhārī ca mahābalā || 110 ||
[Analyze grammar]

cāmuṃḍā ca mahādevī ityetā gotramātaraḥ |
brahmaviṣṇumaheśādyaiḥ sthāpitāstatra rakṣaṇe || 11 ||
[Analyze grammar]

tāḥ pūjayaṃti vipreṃdrāḥ svadharmaniratāḥ sadā |
tataḥ prabhṛti yoginyaḥ svesve kāle surakṣitāḥ || 12 ||
[Analyze grammar]

vāḍavāḥ svasthatāṃ jagmuḥ putrapautraiḥ samāvṛtāḥ |
tato devāḥ sagaṃdharvā harṣanirbharamānasāḥ |
vimānavaramārūḍhā jagmurnāke'mṛtāśanāḥ || 13 ||
[Analyze grammar]

gate varṣaśate rājanbrahmaviṣṇumaheśvarāḥ |
smṛtvā tu dharmāraṇyasya prekṣaṇārthaṃ kutūhalāt || 14 ||
[Analyze grammar]

samājagmustadā rājanprabhāte udite ravau |
vimānavaramāruhya apsarogaṇasevitāḥ || 15 ||
[Analyze grammar]

gaṃdharvair gīyamānāste stūyamānāḥ prabodhakaiḥ |
tatra sthāne dvijā rājansamitpuṣpakuśānbahūn || 16 ||
[Analyze grammar]

āśramāṃstānparityajya gatāḥ sarve diśo daśa |
tamāśramapadaṃ dṛṣṭvā śūnyaṃ caiva maheśvaraḥ || 17 ||
[Analyze grammar]

uvāca vākyaṃ dharmajño vāḍavānkliśate vibho |
śuśūṣārthaṃ hi śuśrūṣankalpayediti me matiḥ || 18 ||
[Analyze grammar]

śrutvā tu vacanaṃ śaṃbhordevadevo janārdanaḥ |
satyaṃsatyamiti procya brahmāṇamidamabravīt || 19 ||
[Analyze grammar]

bhobho brahmandvijātīnāṃ śuśrūṣārthaṃ prakalpaya |
sṛṣṭirhi śāśvatīvādya dvijoghopi sukhī bhavet |
viṣṇorvākyamabhiśrutya brahmā lokapitāmahaḥ || 120 ||
[Analyze grammar]

saṃsmarankāmadhenuṃ vai smaraṇenaiva tatkṣaṇe |
āgatā tatra sā dhenurdharmāraṇye pavitrake || 121 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 9

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: