Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| vyāsa uvāca ||
pṛthvīpuraṃdhyāstilakaṃ lalāṭe lakṣmīlatāyāḥ sphuṭamālavālam |
vāgdevatāyā jalakeliramyaṃ noherakaṃ saṃprati varṇayāmi || 1 ||
[Analyze grammar]

sādhu pṛṣṭaṃ tvayā rājanvārāṇasyadhikādhikam |
dharmāraṇyaṃ nṛpaśreṣṭha śrṛṇuṣvāvahito bhṛśam || 2 ||
[Analyze grammar]

sarvatīrthāni tatraiva ūṣaraṃ tena kathyate |
brahmaviṣṇumaheśādyairiṃdrādyaiḥ parisevitam || 3 ||
[Analyze grammar]

lokapālaiśca dikpālairmātṛbhiḥ śivaśaktibhiḥ |
gaṃdharvaiśvāpsarobhiśca sevitaṃ yajñakarmabhiḥ || 4 ||
[Analyze grammar]

bhūtavetālaśākinīgrahadevādhidevataiḥ |
ṛtubhirmāsapakṣaiśca sevyamānaṃ surāsureḥ || 9 ||
[Analyze grammar]

tadādyaṃ ca nṛpasthānaṃ sarvasaukhyapraduṃ tathā |
yajñaiśca bahubhiścaiva sevitaṃ munisattamaiḥ || 6 ||
[Analyze grammar]

siṃhavyāghrairdvipaiścaiva pakṣibhirvividhaistathā |
gomahiṣyādibhiścaiva sārasairmṛgaśūkaraiḥ || 7 ||
[Analyze grammar]

sevitaṃ nṛpaśārdūla śvāpadaivairvividhairapi |
tatra ye nidhanaṃ prāptāḥ pakṣiṇaḥ kīṭakādayaḥ || 8 ||
[Analyze grammar]

paśavaḥ śvāpadāścaiva jalasthalacarāśca ye |
khecarā bhūcarāścaiva ḍākinyo rākṣasāstathā || 9 ||
[Analyze grammar]

ekottaraśataiḥ sārddhaṃ muktisteṣāṃ hi śāśvatī |
te sarve viṣṇulokāṃśca prayāṃtyeva na saṃśayaḥ || 10 ||
[Analyze grammar]

saṃtārayati pūrvajñāndaśa pūrvāndaśāparān |
yavavrīhitilaiḥ sarpirbilvapatraiśca dūrvayā || 11 ||
[Analyze grammar]

guḍaiścaivodakairnātha tatra piṃḍaṃ karoti yaḥ |
uddharetsapta gotrāṇi kulamekottaraṃ śatam || 12 ||
[Analyze grammar]

vṛkṣairanekadhā yuṃkte latāgulmaiḥ suśobhitam |
sadā puṇyapradaṃ tacca sadā phalasamanvitam || 13 ||
[Analyze grammar]

nirvairaṃ nirbhayaṃ caiva dharmāraṇyaṃ ca bhūpate |
govyāghraiḥ krīḍyate tatra tathā mārjāramūṣakaiḥ || 11 ||
[Analyze grammar]

bheko'hinā krīḍate ca mānuṣā rākṣasaiḥ saha |
nirbhayaṃ vasate tatra dharmmāraṇyaṃ ca bhūtale || 19 ||
[Analyze grammar]

mahānaṃdamayaṃ divyaṃ pāvanātpāvanaṃ param |
kalakaṃṭhaḥ kalotkaṃṭhamanuguṃjati kuṃjagaḥ || 16 ||
[Analyze grammar]

dhyānasthaḥ śroṣyati tadā pārāvatyeti vāryyate |
kekaḥ kokīṃ parityajya maunaṃ tiṣṭhati tadbhayāt || 17 ||
[Analyze grammar]

cakoraścaṃdrikābhoktā naktavratamivāsthitaḥ |
paṭhaṃti sārikāḥ sāraṃ śukaṃ saṃbodhayatyaho || 18 ||
[Analyze grammar]

apāravārasaṃsārasiṃdhupārapradaḥ śivaḥ |
ālasyenāpi yo yāyādgṛhāddharmavanaṃ prati || 19 ||
[Analyze grammar]

aśvamedhādhiko dharmastasya syācca padepade |
śāpānugrahasaṃyuktā brāhmaṇāstatra saṃti vai || 20 ||
[Analyze grammar]

aṣṭādaśasahasrāṇi puṇyakāryeṣu nirmitāḥ |
ṣaṭtriṃśattu sahasrāṇi bhṛtyāste vaṇijo bhuvi || 21 ||
[Analyze grammar]

dvijabhaktisamāyuktā brahmaṇyāste tvayonijāḥ |
purāṇajñāḥ sadācārā dhārmikāḥ śuddhabuddhayaḥ |
svarge devāḥ praśaṃsaṃti dharmmāraṇyanivāsinaḥ || 22 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
dharmāraṇyeti tridaśaiḥ kadā nāma pratiṣṭhitam |
pāvanaṃ bhūtale jātaṃ kasmāttena vinirmitam || 23 ||
[Analyze grammar]

tīrthabhūtaṃ hi kasmācca kāraṇāttadvadasva me |
brāhmaṇāḥ katisaṃ khyākāḥ kena vai sthāpitāḥ purā || 24 ||
[Analyze grammar]

aṣṭādaśasahasrāṇi kimarthaṃ sthāpitāni vai |
kasminnaṃśe samutpannā brāhmaṇā brahma sattamāḥ || 25 ||
[Analyze grammar]

sarvavidyāsu niṣṇātā vedavedāṃgapāragāḥ |
ṛgvedeṣu ca niṣṇātā yajurvedakṛtaśramāḥ || 26 ||
[Analyze grammar]

sāmavedāṃgapārajñāstraividyā dharma vittamāḥ |
taponiṣṭhā śubhācārāḥ satyavrataparāyaṇāḥ || 27 ||
[Analyze grammar]

māsopavāsaiḥ kṛśitāstathā cāṃdrāyaṇādibhiḥ |
sadācārāśca brahmaṇyāḥ kena nityo pajīvinaḥ |
tatsarvamāditaḥ kṛtsnaṃ brūhi me vadatāṃ vara || 28 ||
[Analyze grammar]

dānavāstatra daiteyā bhūtavetālasaṃbhavāḥ |
rākṣasāśca piśācāśca udvejaṃte kathaṃ na tān || 29 ||
[Analyze grammar]

iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ tṛtīye brahmakhaṇḍe pūrvārdhe dharmāraṇyamāhātmye yudhiṣṭhirapraśnarṇanaṃnāma dvitī yo'dhyāyaḥ || 2 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 2

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: