Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

śrīgaṇeśāya namaḥ || |
tartuṃ saṃhṛtivāridhiṃ trijagatāṃ naurnāma yasya prabhoryenedaṃ sakalaṃ vibhāti satataṃ jātaṃ sthitaṃ saṃsṛtam |
yaścaitanyaghanapramāṇa vidhuro vedāṃtavedyo vibhustaṃ vande sahajaprakāśamamalaṃ śrīrāmacandraṃ param |
dārāḥ putrā dhanaṃ vā parijanasahito baṃdhuvargaḥ priyo vā mātā bhrātā pitā vā śvaśurakulajanā bhṛtyaaiśvaryyavitte |
vidyā rūpaṃ vimalabhavanaṃ yauvanaṃ yauvataṃ vā sarve vyarthaṃ maraṇasamaye dharma ekaḥ sahāyaḥ |
naimiṣe nimiṣakṣetre ṛṣayaḥ śaunakādayaḥ |
satraṃ svargāya lokāya sahasrasamamāsata || 1 ||
[Analyze grammar]

ekadā sūtamāyāṃtaṃ dṛṣṭvā taṃ śaunakādayaḥ |
paraṃ harṣaṃ samāviṣṭāḥ papurnetraiḥ sucetasā |
citrāḥ śrotuṃ kathāstatra parivavrustapasvinaḥ || 2 ||
[Analyze grammar]

atha teṣūpaviṣṭeṣu tapasviṣu mahātmasu |
nirdiṣṭamāsanaṃ bheje vinayāllomaharṣaṇiḥ || 3 ||
[Analyze grammar]

sukhāsīnaṃ ca taṃ dṛṣṭvā vighnāṃtamupalakṣya ca |
athāpṛcchaṃsta ṛṣayaḥ kāścitprāstāvikīḥ kathāḥ || 4 ||
[Analyze grammar]

purāṇamakhilaṃ tāta purā te'dhītavānpitā |
kaccittvayāpi tatsarvamadhītaṃ lomaharṣaṇe || 5 ||
[Analyze grammar]

kathayasva kathāṃ sūta puṇyāṃ pāpaniṣūdinīm |
śrutvā yāṃ yāti vilayaṃ pāpaṃ janmaśatodbhavam || 6 ||
[Analyze grammar]

sūta uvāca |
śrībhāratyaṃghriyugalaṃ gaṇanāthapadadvayam |
sarveṣāṃ caiva devānāṃ namaskṛtya vadāmyaham || 7 ||
[Analyze grammar]

śaktīṃścaiva vasūṃścaiva grahānyajñādidevatāḥ |
namaskṛtya śubhānviprānkavimukhyāṃśca sarvaśaḥ || 8 ||
[Analyze grammar]

abhīṣṭadevatāścaiva praṇamya gurusattamam |
namaskṛtya śubhāndevānrāmādīṃśca viśeṣataḥ || 9 ||
[Analyze grammar]

yānsmṛtvā vividhaiḥ pāpairmucyate nātra saṃśayaḥ |
teṣāṃ prasādādvakṣye'haṃ tīrthānāṃ phalamuttamam |
sarveṣāṃ ca niyaṃtāraṃ dharmātmānaṃ praṇamya ca || 10 ||
[Analyze grammar]

dharmmāraṇyapatistriviṣṭapapatirnityaṃ bhavānīpatiḥ pāpādvaḥ sthirabhogayogasulabho devaḥ sa dharmeśvaraḥ |
sarveṣāṃ hṛdayāni jīvakalayā vyāpya sthitaḥ sarvadā dhyātvā yaṃ na punarviśaṃti manujāḥ saṃsārakārāgṛham || 11 ||
[Analyze grammar]

sūta uvāca |
ekadā tu sa dharmmo vai jagāma brahmasaṃsadi |
tāṃ sabhāṃ sa samālokya jñānaniṣṭho'bhavattadā || 12 ||
[Analyze grammar]

devairmunivaraiḥ krāṃtāṃ sabhāmālokya vismitaḥ |
devairyakṣaistathā nāgaiḥ pannagaiśca tathā'suraiḥ || 13 ||
[Analyze grammar]

ṛṣibhiḥ siddhagaṃdharvaiḥ samākrāṃtocitāsanā |
sasukhā sā sabhā brahmanna śītā na ca gharmmadā || 14 ||
[Analyze grammar]

na kṣudhaṃ na pipāsāṃ ca na glāniṃ prāpnuvantyuta |
nānārūpairiva kṛtā maṇibhiḥ sā sabhā varaiḥ || 19 ||
[Analyze grammar]

staṃbhaiśca vidhṛtā sā tu śāśvatī na ca sakṣayā |
divyairnānāvidhairbhāvairbhāsadbhiramitaprabhā || 16 ||
[Analyze grammar]

ati candraṃ ca sūryyaṃ ca śikhinaṃ ca svayaṃprabhā |
dīpyate nākapṛṣṭhasthā bhartsayaṃtīva bhāskaram || 17 ||
[Analyze grammar]

tasyāṃ sa bhagavāñchāsti vividhāndevamānuṣān |
svayameko'niśaṃ brahmā sarvalokapitāmahaḥ || 18 ||
[Analyze grammar]

upatiṣṭhaṃti cāpyenaṃ prajānāṃ patayaḥ prabhum |
dakṣaḥ pracetāḥ pulaho marīciḥ kaśyapaḥ prabhuḥ || 19 ||
[Analyze grammar]

bhṛguratrirvasiṣṭhaśca gautamo'tha tathāṃgirāḥ |
pulastyaśca kratuścaiva prahlādaḥ karddamastathā || 20 ||
[Analyze grammar]

atharvāṃgirasaścaiva vālakhilyā marīcipāḥ |
 manoṃ'tarikṣaṃ vidyāśva vāyustejo jalaṃ mahī || 21 ||
[Analyze grammar]

śabdasparśau tathā rūpaṃ raso gaṃdhastathaiva ca |
prakṛtiśca vikāraśca sadasatkāraṇaṃ tathā || 22 ||
[Analyze grammar]

agastyaśca mahātejā mārkaṃḍeyaśca vīryavān |
jamadagnirbharadvājaḥ saṃvartaścyavanastathā || 23 ||
[Analyze grammar]

durvāsāśca mahābhāga ṛṣyaśrṛṃgaśca dhārmikaḥ |
sanatkumāro bhagavānyogācāryyo mahātapāḥ || 24 ||
[Analyze grammar]

asito devalaścaiva jaigīṣavyaśca tattvavit |
āyurvedastathāṣṭāṃgo gāndharvaścaiva tatra hi || 29 ||
[Analyze grammar]

caṃdramāḥ sah nakṣatrairādityaśca gabhastimān |
vāyavastaṃtavaścaiva saṃkalpaḥ prāṇa eva ca || 26 ||
[Analyze grammar]

mūrtimaṃto mahātmāno mahāvrataparāyaṇāḥ |
ete cānye ca bahavo brahmāṇaṃ samupāsire || 27 ||
[Analyze grammar]

artho dharmaśca kāmaśca harṣo dveṣastamo damaḥ |
āyāṃti tasyāṃ sahitā gaṃdharvāpsarasāṃ gaṇāḥ || 28 ||
[Analyze grammar]

śukrādyāśva grahāścaiva ye cānye tatsamīpagāḥ |
maṃtrā rathaṃtaraṃ caiva harimānvasumānapi || 29 ||
[Analyze grammar]

mahito viśvakarmā ca vasavaścaiva sarvaśaḥ |
tathā pitṛgaṇāḥ sarve sarvāṇi ca havīṃṣyatha || 30 ||
[Analyze grammar]

ṛgvedaḥ sāmavedaśca yajurvedastathaiva ca |
atharvavedaśca tathā sarvaśāstrāṇi caiva ha || 31 ||
[Analyze grammar]

itihāsopavedāśca vedāṃgāni ca sarvaśaḥ |
medhā dhṛtiḥ smṛtiścaiva prajñā buddhiryaśaḥ samāḥ || 32 ||
[Analyze grammar]

kālacakraṃ ca taddivyaṃ nityamakṣayamavyayam |
yāvantyo devapatnyaśca sarvā eva manojavāḥ || 33 ||
[Analyze grammar]

gārhapatyā nākacarāḥ pitaro lokaviśrutāḥ |
somapā ekaśṛṃgāśca tathā sarve tapasvinaḥ || 31 ||
[Analyze grammar]

nāgāḥ suparṇāḥ paśavaḥ pitāmahamupāsate |
sthāvarā jaṃgamāścāpi mahābhūtāstathā pare || 39 ||
[Analyze grammar]

puraṃdaraśca deveṃdro varuṇo dhanadastathā |
mahādevaḥ sahomo'tra sadā gacchati sarvadaḥ || 36 ||
[Analyze grammar]

gacchaṃti sarvadā devā nārāyaṇastatharṣayaḥ |
ṛṣayo vālakhilyāśca yonijāyonijāstathā || 37 ||
[Analyze grammar]

yatkiṃcitriṣu lokeṣu dṛśyate sthāṇu jaṃgamam |
tasyāṃ sahopaviṣṭāyāṃ tatra jñātvā sa dharmavit || 38 ||
[Analyze grammar]

devairmunivaraiḥ krāṃtāṃ samālokyātivismitaḥ |
harṣeṇa mahatā yukto romāṃcitatanūruhaḥ || 39 ||
[Analyze grammar]

tatra dharmo mahātejāḥ kathāṃ pāpapraṇāśinīm |
vācyamānāṃ tu śuśrāva vyāsenāmitatejasā || 40 ||
[Analyze grammar]

dharmāraṇyakathāṃ divyāṃ tathaiva sumanoharām |
dharmārthakāmamokṣāṇāṃ phaladātrīṃ tathaiva ca || 41 ||
[Analyze grammar]

putrapautraprapautrādi phaladātrīṃ tathaiva ca |
dhāraṇācchravaṇāccāpi paṭhanāccāvalokanāt || 42 ||
[Analyze grammar]

tāṃ niśamya suvistīrṇāṃ kathāṃ brahmāṃḍasaṃbhavām || pra |
modotphullanayano brahmāṇamanumatya ca || 43 ||
[Analyze grammar]

kṛtakāryopi dharmātmā gaṃtukāmastadābhavat |
namaskṛtya tadā dharmo brahmāṇaṃ sa pitāmaham || 44 ||
[Analyze grammar]

anujñātastadā tena gato'sau yamaśāsanam |
pitāmahaprasādācca śrutvā puṇyapradāyinīm || 45 ||
[Analyze grammar]

dharmāraṇyakathāṃ divyāṃ pavitrāṃ pāpanāśinīm |
sa gato'nucaraiḥ sārddhaṃ tataḥ saṃyaminīṃ prati || 46 ||
[Analyze grammar]

amātyānucaraiḥ sārdhaṃ praviṣṭaḥ svapuraṃ yamaḥ |
tatrāṃtare mahātejā nārado munipuṃgavaḥ || 47 ||
[Analyze grammar]

durnirīkṣyaḥ kṛpāyuktaḥ samadarśī taponidhiḥ |
tapasā dagdhadehopi viṣṇubhaktiparāyaṇaḥ || 48 ||
[Analyze grammar]

sarvagaḥ sarvaviccaiva nāradaḥ sarvadā śuciḥ |
vedādhyayanaśīlaśca tvāgata statra saṃsadi || 49 ||
[Analyze grammar]

taṃ dṛṣṭvā sahasā dharmo bhāryayā sevakaiḥ saha |
saṃmukho harṣasaṃyukto gacchanneva sa satvaraḥ || 50 ||
[Analyze grammar]

adya me saphalaṃ janma adya me saphalaṃ kulam |
adya me saphalo dharmastvayyāyāte tapodhane || 51 ||
[Analyze grammar]

arghyapādyādividhinā pūjāṃ kṛtvā vidhānataḥ |
daṃḍavattaṃ praṇamyātha vidhinā copaveśitaḥ || 52 ||
[Analyze grammar]

āsane sve mahādivye ratnakāṃcanabhūṣite |
citrārpitā sabhā sarvā dīpā nirvātagā iva || 53 ||
[Analyze grammar]

vidhāya kuśalapraśnaṃ svāgatenābhinaṃdya tam |
praharṣamatulaṃ lebhe dharmāraṇyakathāṃ smaran || 54 ||
[Analyze grammar]

nāradaṃ pūjayitvā tu prahṛṣṭenāṃtarātmanā |
harṣitaṃ tu yamaṃ dṛṣṭvā nārado vismitānanaḥ || 55 ||
[Analyze grammar]

ciṃtayāmāsa manasā kimidaṃ harṣito hariḥ |
atiharṣaṃ ca taṃ dṛṣṭvā yamarājasvarūpiṇam |
āścaryamanasaṃ caiva nāradaḥ pṛṣṭavāṃstadā || 56 ||
[Analyze grammar]

nārada uvāca |
kiṃ dṛṣṭaṃ bhavatāścaryyaṃ kiṃ vā labdhaṃ mahatpadam |
duṣṭastvaṃ duṣṭakarmā ca duṣṭātmā krodharūpadhṛk || 57 ||
[Analyze grammar]

pāpināṃ yamanaṃ caivametadrūpaṃ mahattaram |
saumyarūpaṃ kathaṃ jātametanme saṃśayaḥ prabho || 58 ||
[Analyze grammar]

adya tvaṃ harṣasaṃyukto dṛśyase kena hetunā |
kathayasva mahākāya harṣasyaiva hi kāraṇam || 59 ||
[Analyze grammar]

dharmarāja uvāca |
śrūyatāṃ brahmaputraitatkathayāmi na saṃśayaḥ |
purāhaṃ brahmasadanaṃ gatavānabhivaṃditum || 60 ||
[Analyze grammar]

tatrāsīnaḥ sabhāmadhye sarvalokaikapūjite ||
nānākathāḥ śrutāstatra dharmmavargasamanvitāḥ || 61 ||
[Analyze grammar]

kathāḥ puṇyā dharmayutā ramyā vyāsamukhācchrutāḥ |
dharmakāmārthasaṃyuktāḥ sarvāghaughavināśinīḥ || 62 ||
[Analyze grammar]

yāḥ śrutvā sarvapāpebhyo mucyaṃte brahmahatyayā |
tārayaṃti pitṛgaṇāñchatamekottaraṃ mune || 63 ||
[Analyze grammar]

nārada uvāca |
kīdṛśī tatkathā me tāṃ praśaṃsa bhavatā śrutām |
kathāṃ yama mahābāho śrotukāmosmyahaṃ ca tām || 64 ||
[Analyze grammar]

yama uvāca |
ekadā brahmaloke'haṃ namaskartuṃ pitāmaham |
gatavānasmi taṃ deśaṃ kāryākāryavicāraṇe || 65 ||
[Analyze grammar]

mayā tatrādbhutaṃ dṛṣṭaṃ śrutaṃ ca munisattama |
dharmmāraṇyakathāṃ divyāṃ kṛṣṇadvaipāyaneritām || 66 ||
[Analyze grammar]

śrutvā kathāṃ mahāpuṇyāṃ brahmanbrahmāṃḍagāṃ śubhām |
guṇapūrṇāṃ satyayuktāṃ tena harṣeṇa harṣitaḥ || 67 ||
[Analyze grammar]

anyaccaiva muniśreṣṭha tavāgamanakāraṇam |
śubhāya ca sukhāyaiva kṣemāya ca jayāya hi || 68 ||
[Analyze grammar]

ādyāsmi kṛtakṛtyo'hamadyāhaṃ sukṛtī mune |
dharmonāmādya jāto'haṃ tava padyugmadarśanāt || 69 ||
[Analyze grammar]

pūjyo'haṃ ca kṛtārthohaṃ dhanyohaṃ cādya nārada |
yuṣmatpādaprasādācca pūjyo'haṃ bhuvanatraye || 70 ||
[Analyze grammar]

sūta uvāca |
evaṃvidhairvacobhiśca toṣito munisattamaḥ |
papraccha parayā bhaktyā dharmāraṇyakathāṃ śubhām || 71 ||
[Analyze grammar]

nārada uvāca |
śrutā vyāsamukhāddharmma dharmāraṇyakathā śubhā |
tatsarvaṃ hi kathaya me vistīrṇaṃ ca yathātatham || 72 ||
[Analyze grammar]

yama uvāca ||
vyagro'haṃ satataṃ brahmanprāṇināṃ sukhaduḥkhinām |
tattatkarmānusāreṇa gatiṃ dātuṃ sukhetarām || 73 ||
[Analyze grammar]

tathāpi sādhusaṃgo hi dharmāyaiva prajāyate |
iha loke paratrāpi kṣemāya ca sukhāya ca || 74 ||
[Analyze grammar]

brahmaṇaḥ sannidhau yañca śrutaṃ vyāsamukheritam |
tatsarvaṃ kathayiṣyāmi mānuṣāṇāṃ hitāya vai || 79 ||
[Analyze grammar]

sūta uvāca |
yamena kathitaṃ sarvaṃ yacchrutaṃ brahmasaṃsadi |
ādimadhyāvasānaṃ ca sarvaṃ naivātra saṃśayaḥ || 76 ||
[Analyze grammar]

kalidvāparayormadhye dharmaputraṃ yudhiṣṭhiram |
gato'sau nārado martye rājyaṃ dharmasutasya vai || 77 ||
[Analyze grammar]

āgataḥ śrīhareraṃśo nāradaḥ pratyadṛśyata |
jvalitāgnipratīkāśo bālārkasadṛśekṣaṇaḥ || 78 ||
[Analyze grammar]

savyāpavṛttaṃ vipulaṃ jaṭāmaṃḍalamudvahan |
caṃdrāṃśuśukle vasane vasāno rukmabhūṣaṇaḥ || 79 ||
[Analyze grammar]

vīṇāṃ gṛhītvā mahatīṃ kakṣāsaktāṃ sakhīmiva |
kṛṣṇājinottarāsaṃgo hemayajñopavītavān || 80 ||
[Analyze grammar]

daṇḍī kamaṃḍalukaraḥ sākṣādvahnirivāparaḥ |
bhettā jagati guhyānāṃ vigrahāṇāṃ guhopamaḥ || 81 ||
[Analyze grammar]

maharṣigaṇasaṃsiddho vidvāngāṃdharvavedavit |
vairakelikalo vipro brāhmaḥ kalirivāparaḥ || 82 ||
[Analyze grammar]

devagaṃdharvalokānāmādivaktā sunigrahaḥ |
gātā caturṇāṃ vedānāmudgātā harisadguṇān || 83 ||
[Analyze grammar]

sa nārado'tha viprarṣirbrahmalokacaro'vyayaḥ |
āgato'tha purīṃ harṣāddharmarājena pālitām || 84 ||
[Analyze grammar]

atha tatropaviṣṭeṣu rājanyeṣu mahātmasu |
mahatsu copaviṣṭeṣu gaṃdharveṣu ca tatra vai || 89 ||
[Analyze grammar]

lokānanucaransarvānāgataḥ sa maharṣirāṭ |
nāradaḥ sumahātejā ṛṣibhiḥ sahitastadā || 86 ||
[Analyze grammar]

tamāgatamṛṣiṃ dṛṣṭvā nāradaṃ sarvadharmavit |
siṃhāsanātsamutthāya prayayau sanmukhastadā || 87 ||
[Analyze grammar]

abhyavādayataṃ prītyā vinayāva natastadā |
tadarhamāsanaṃ tasmai saṃpradāya yathāvidhi || 88 ||
[Analyze grammar]

gāṃ caivaṃ madhuparkaṃ ca saṃpradāyārdhameva ca |
arcayāmāsa ratnaiśca sarvakāmaiśca dharmavit || 89 ||
[Analyze grammar]

tutoṣa ca yathāvañca pūjāṃ prāpya ca dharmavit |
kuśalī tvaṃ mahābhāga tapasaḥ kuśalaṃ tava || 90 ||
[Analyze grammar]

na kaścidbādhate duṣṭo daityo hi svargabhūpatim |
mune kalyāṇarūpastvaṃ namaskṛtaḥ surāsuraiḥ |
sarvvagaḥ sarvavettā ca brahmaputra kṛpānidhe || 91 ||
[Analyze grammar]

nārada uvāca |
sarvataḥ kuśalaṃ medya prasādādbrahmaṇaḥ sadā |
kuśalī tvaṃ mahābhāga dharmaputra yudhiṣṭhira || 92 ||
[Analyze grammar]

bhrātṛbhiḥ saha rājeṃdra dharmeṣu ramate manaḥ |
dāraiḥ putraiśca bhṛtyaiśca kuśalairgajavājibhiḥ || 93 ||
[Analyze grammar]

aurasāniva putrāṃśca prajā dharmeṇa dharmaja |
pālayasi kimāścaryaṃ tvayā dhanyā hi sā prajā || 94 ||
[Analyze grammar]

pālanātpoṣaṇānnṝṇāṃ dharmo bhavati vai dhruvam |
tattaddharmasya bhoktā tvamityevaṃ manurabravīt || 99 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
kuśalaṃ mama rāṣṭraṃ ca bhavatāmaṃghrisparśanāt |
darśanena mahābhāga jāto'haṃ gatakilbiṣaḥ || 96 ||
[Analyze grammar]

dhanyo'haṃ kṛtakṛtyo'haṃ sabhāgyo'haṃ dharātale |
adyāhaṃ sukṛtī jāto hmaputre gṛhāgate || 97 ||
[Analyze grammar]

kuta āgamanaṃ brahmannadya te munisattama |
anugrahārthaṃ sādhūnāṃ kiṃ vā kāryeṇa kena ca || 98 ||
[Analyze grammar]

nārada uvāca |
āgato'haṃ nṛpaśreṣṭha sakāśācchamanasya ca |
vyāsenoktāṃ brahmaṇogre kathāṃ paurāṇikīṃ śubhām || 99 ||
[Analyze grammar]

dharmāraṇyāśritāṃ divyāṃ sarvasaṃtāpahāriṇīm |
yāṃ śrutvā sarvapāpebhyo mucyate brahmahatyayā || 100 ||
[Analyze grammar]

hatyāyutapraśamanīṃ tāpatrayavināśinīm |
yāṃ vai śrutvātibhaktyā ca kaṭhino mṛdutāṃ bhajet || 101 ||
[Analyze grammar]

dharmarājena tāṃ śrutvā mamāgre ca niveditām |
tamapṛcchdameyātmā kathāṃ dharmavinodinīm || 2 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
dharmāraṇyāśritāṃ puṇyāṃ kathāṃ me dvijasattama |
kathayasva prasādena lokānāṃ hitakāmyayā || 3 ||
[Analyze grammar]

nārad uvāca |
snānakāloyamasmākaṃ na kathāvasaro mama |
paraṃtu śrūyatāṃ rājannupadeśaṃ dadāmyaham || 4 ||
[Analyze grammar]

māsānāmuttamo māghaḥ snānadānādike tathā |
tasminmāghe ca yaḥ snāti sarvapāpaiḥ pramucyate || 5 ||
[Analyze grammar]

snānārthaṃ yāhi śīghraṃ tvaṃ gaṃgāyāṃ nṛpate'dhunā |
vyāsasyāgamanaṃ cādya bhaviṣyati nṛpottama || 6 ||
[Analyze grammar]

taṃ pṛcchasva mahābhāga śrāvayiṣyati te śubham |
tīrthānāṃ caiva sarveṣāṃ phalaṃ puṇyaṃ yadadbhutam || 7 ||
[Analyze grammar]

bhūtaṃ bhavyaṃ bhaviṣyaṃ ca uttamādhamamadhyamāḥ |
vācayiṣyati tatsarvamitihāsasamudbhavam || 8 ||
[Analyze grammar]

dharmāraṇyasya sakalaṃ vṛttaṃ yadyatpurātanam |
vyāsaḥ satyavatīputro vadiṣyati ca te'khilam || 9 ||
[Analyze grammar]

sūta uvāca |
evamuktvā vidheḥ putrastatraivāṃtaradhīyata |
tasmingate sa nṛpatiḥ krīḍate sacivaiḥ saha || 110 ||
[Analyze grammar]

etasminnaṃtare tatra prāptaḥ satyavatīsutaḥ |
vijñāpayāmāsa tadā viduraḥ pāṃḍavasya hi || 11 ||
[Analyze grammar]

sūta uvāca |
āgataṃ tu muniṃ śrutvā sarve harṣasamākulāḥ |
samuttasthurhi bhīmādyāḥ sah dharmeṇa sarvaśaḥ || 12 ||
[Analyze grammar]

tadā hi sanmukho bhūtvā mumude natakandharaḥ |
daṃḍavattaṃ praṇamyātha bhrātṛbhiḥ sahitastadā || 13 ||
[Analyze grammar]

madhuparkeṇa vidhinā pūjāṃ kṛtvā suśobhanām |
siṃhāsane samāveśya papracchānāmayaṃ tadā || 11 ||
[Analyze grammar]

tataḥ puṇyāṃ kathāṃ divyāṃ śrāvayāmāsa dharmavit |
kathāṃte muniśārdūlaṃ vacanaṃ cedamabravīt || 15 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
tvatprasādānmayā brahmañchrutāstu pravarāḥ kathāḥ |
āpaddharmmā rājadharmā mokṣadharmmā hyanekaśaḥ || 16 ||
[Analyze grammar]

purāṇānāṃ ca dharmāśca vratāni bahuśastathā |
tīrthānyanekarūpāṇi sarvāṇyāyatanāni ca || 17 ||
[Analyze grammar]

idānīṃ śrotumicchāmi dharmāraṇyakathāṃ śubhām |
śrutvā yāṃ hi vinaśyeta pāpaṃ brahmavadhādikam || 18 ||
[Analyze grammar]

dharmmāraṇyasthatīrthānāṃ śrotumicchāmi tattvataḥ |
kasyedaṃ sthāpitaṃ sthānaṃ kasmādetadvinirmitam || 19 ||
[Analyze grammar]

rakṣitaṃ pālitaṃ kena kasminkāle'tha nirmitam |
kiṃkiṃ tvatrābhavatpūrvaṃ śaṃśaitatpṛcchato mama || 120 ||
[Analyze grammar]

bhūtaṃ bhavyaṃ bhaviṣyañca tasminsthāne ca yadbhavet |
tatsarvaṃ kathayasvādya tīrthānāṃ ca yathā sthitiḥ || 121 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ tṛtīye brahmakhaṇḍe pūrva bhāge dharmāraṇyamāhātmye yudhiṣṭhirapraśnavarṇanaṃnāma prathamo'dhyāyaḥ || 1 ||
[Analyze grammar]

Other print editions:

Also see the following print editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 1

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Help me keep this site Ad-Free

For over a decade, this site has never bothered you with ads. I want to keep it that way. But I humbly request your help to keep doing what I do best: provide the world with unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: