Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

śrīsūta uvāca |
bhūyo'pyahaṃ pravakṣyāmi setumuddiśya vaibhavam |
yuṣmākamādareṇāhaṃ śṛṇudhvaṃ munipuṃgavāḥ || 1 ||
[Analyze grammar]

sthānānāmapi sarveṣāmetatsthānaṃ mahattaram |
atra japtaṃ hutaṃ taptaṃ dattaṃ cākṣaya mucyate || 2 ||
[Analyze grammar]

asminneva mahāsthāne dhanuṣkoṭau nimajjanāt |
vārāṇasyāṃ daśasamāvāsapuṇyaphalaṃ bhavet || 3 ||
[Analyze grammar]

tasmiṃsthale dhanuṣkoṭau snātvā rāmeśvaraṃ śivam |
dṛṣṭvā naro bhaktiyuktastridināni vaseddvijāḥ || 4 ||
[Analyze grammar]

puṇḍarīkapure tena daśavatsaravāsajam |
puṇyaṃ bhavati vipreṃdrā mahāpātakanāśa nam || 5 ||
[Analyze grammar]

aṣṭottarasahasraṃ tu maṃtramādyaṃ ṣaḍakṣaram |
atra japtvā naro bhaktyā śivasāyujyamāpnuyāt || 6 ||
[Analyze grammar]

madhyārjune kuṃbhakoṇe māyūre śvetakānane |
hālāsye ca gajāraṇye vedāraṇye ca naimiṣe || 7 ||
[Analyze grammar]

śrīparvate ca śrīraṃge śrīmadvṛddhagirau tathā |
cidaṃbare ca valmīke śeṣādrāvaruṇācale || 8 ||
[Analyze grammar]

śrīmaddakṣiṇakailāse veṃkaṭādrau haristhale |
kāṃcīpure brahmapure vaidyeśvarapure tathā || 9 ||
[Analyze grammar]

anyatrāpi śivasthāne viṣṇusthāne ca sattamāḥ |
varṣavāsabhavaṃ puṇyaṃ dhanuṣkoṭau naro mudā || 10 ||
[Analyze grammar]

māghamāse yadi snāyādāpnotyeva na saṃśayaḥ |
imaṃ setuṃ samuddiśya dvau samudrāviti śrutiḥ || 11 ||
[Analyze grammar]

vidyate brāhmaṇaśreṣṭhā mātṛbhūtā sanātanī |
ado yaddārurityanyā yatrāsti munipuṃgavāḥ || 12 ||
[Analyze grammar]

viṣṇoḥ karmāṇi paśyaṃtī setuvaibhavaśaṃsinī |
śrutirasti tathānyāpi tadviṣṇoriti cāparā || 13 ||
[Analyze grammar]

itihāsapurāṇāni smṛtayaśca tapodhanāḥ |
ekavākyatayā setumāhātmyaṃ prabuvaṃti hi || 14 ||
[Analyze grammar]

caṃdrasūryoparāgeṣu kurva nsetvavagāhanam |
avimukte daśābdaṃ tu gaṃgāsnānaphalaṃ labhet || 15 ||
[Analyze grammar]

koṭijanmakṛtaṃ pāpaṃ tatkṣaṇenaiva naśyati |
aśvamedhasahasrasya phalamāpnotya nuttamam || 16 ||
[Analyze grammar]

viṣuvāyanasaṃkrāṃtau śaśivāre ca parvaṇi |
setudarśanamātreṇa saptajanmārjitāśubham || 17 ||
[Analyze grammar]

naśyate svargatiṃ caiva prayāṃti dvijapuṃgavāḥ |
makarasthe ravau māghe kiṃcidabhyudite ravau || 18 ||
[Analyze grammar]

snātvā dinatrayaṃ martyo dhanuṣkoṭau vipātakaḥ |
gaṃgādisarvatīrtheṣu snānapuṇyamavāpnuyāt || 19 ||
[Analyze grammar]

dhanuṣkauṭau naraḥ kuryātsnānaṃ paṃcadineṣu yaḥ |
aśvamedhādipuṇyaṃ ca prāpnuyādbrāhmaṇottamāḥ || 20 ||
[Analyze grammar]

cāṃdrāyaṇādikṛcchrāṇāmanuṣṭhānaphalaṃ labhet |
caturṇāmapi vedānāṃ pārāyaṇaphalaṃ tathā || 21 ||
[Analyze grammar]

māghamāse daśāhaḥsu dhanuṣkoṭau nimajjanāt |
brahmahatyāyutaṃ naśyennātra kāryā vicāraṇā || 22 ||
[Analyze grammar]

māghamāse dhanuṣkoṭau daśapaṃcadināni yaḥ |
snānaṃ karoti manujaḥ sa vaikuṃṭhamavāpnuyāt || 23 ||
[Analyze grammar]

māghamāse rāmasaitau snānaṃ viṃśaddi naṃ caran |
śivasāmīpyamāpnoti śivena saha modate || 24 ||
[Analyze grammar]

paṃcaviṃśaddinaṃ snānaṃ kurvansārūpyamāpnuyāt |
snānaṃ triṃśaddinaṃ kurvansāyujyaṃ labhate dhruvam || 25 ||
[Analyze grammar]

ato'vaśyaṃ rāmasetau māghamāse dvijottamāḥ |
snānaṃ samācaredvidvānkiṃcidabhyudite ravau || 26 ||
[Analyze grammar]

caṃdrasūryoparāge ca tathaivārddhodaye dvijāḥ |
mahodaye rāmasetau snānaṃ kurvandvijottamāḥ || 27 ||
[Analyze grammar]

anekakleśasaṃyuktaṃ garbhavāsaṃ na paśyati |
brahmahatyādipāpānāṃ nāśakaṃ ca prakīrtitam || 28 ||
[Analyze grammar]

sarveṣāṃ narakāṇāṃ ca bādhakaṃ parikīrtitam |
saṃpadāmapi sarvāsāṃ nidānaṃ parikīrtitam || 29 ||
[Analyze grammar]

indrādisarvalokānāṃ sālokyādipradaṃ tathā |
caṃdrasūryoparāge ca tathaivārddhodaye dvijāḥ || 30 ||
[Analyze grammar]

mahodaye dhanuṣkoṭau majjanaṃ tvatiniścitam |
rāvaṇasya vināśārthaṃ purā rāmeṇa nirmi tam || 31 ||
[Analyze grammar]

siddhacāraṇagaṃdharvakinnaroragasevitam |
brahmadevarṣirājarṣipitṛsaṃghaniṣevitam || 32 ||
[Analyze grammar]

brahmādidevatāvṛṃdaissevitaṃ bhaktipūrvakam |
puṇyaṃ yo rāmasetuṃ vai saṃsmaranpuruṣo dvijāḥ || 33 ||
[Analyze grammar]

snāyācca yatra kutrāpi taṭākādau jalāśaye |
na tasya duṣkṛtaṃ kiṃcidbhaviṣyati kadācana || 34 ||
[Analyze grammar]

setumadhyasthatīrtheṣu muṣṭimātrapradānataḥ |
naśyaṃti sakalā rogā bhrūṇahatyādayastathā || 35 ||
[Analyze grammar]

rāmeṇa dhanuṣaḥ puṇyāṃ yo rekhāṃ paśyate kṛtām |
na tasya punarāvṛttirvaikuṃṭhātsyātkadācana || 36 ||
[Analyze grammar]

dhanuṣkoṭiriti khyātā yā loke pāpanāśinī |
vibhīṣaṇaprārthanayā kṛtā rāmeṇa dhīmatā || 37 ||
[Analyze grammar]

dhanuṣkoṭirmahāpuṇyā tasyāṃ snātvā sabhaktikam |
dadyāddānāni vittānāṃ kṣetrāṇāṃ ca gavāṃ tathā || 38 ||
[Analyze grammar]

tilānāṃ taṃḍulānāṃ ca dhānyānāṃ payasāṃ tathā |
vastrāṇāṃ bhūṣaṇānāṃ ca māṣāṇāmodanasya ca || 39 ||
[Analyze grammar]

dadhnāṃ ghṛtānāṃ vārīṇāṃ śākānāmapyudaśvitām |
śuddhānāṃ śarkarāṇāṃ ca sasyānāṃ madhunāṃ tathā || 40 ||
[Analyze grammar]

modakānāmapūpānāmanyeṣāṃ dānamevaca |
rāmasetau dvijāḥ proktaṃ sarvābhīṣṭapradāyakam || 41 ||
[Analyze grammar]

ato dadyādrāmasetau vittalobha vivarjitaḥ |
dattaṃ hutaṃ ca taptaṃ ca japaśca niyamādikam || 42 ||
[Analyze grammar]

śrīrāmadhanuṣaḥ koṭāvanaṃtaphaladaṃ bhavet |
tena vedāśca tuṣyaṃti tuṣyaṃti pitarastathā || 43 ||
[Analyze grammar]

tuṣyaṃti munayaḥ sarve brahmāviṣṇuḥ śivastathā |
nāgāḥ kiṃpuruṣā yakṣāḥ sarve tuṣyaṃti niścitam || 44 ||
[Analyze grammar]

svayaṃ ca pūto bhavati dhanuṣkoṭyavalo kanāt |
svavaṃśajānnarānsarvānpāvayecca pitāmahān || 45 ||
[Analyze grammar]

tārayecca kulaṃ sarvaṃ dhanuṣkoṭyavalokanāt |
rāmasya dhanuṣaḥ koṭyā kṛtarevāvagāhanāt || 46 ||
[Analyze grammar]

paṃcapātakakoṭīnāṃ nāśaḥ syāttatkṣaṇe dhruvam |
śrīrāmadhanuṣaḥ koṭyā rekhāṃ yaḥ paśyate kṛtām || 47 ||
[Analyze grammar]

anekakleśasaṃpūrṇaṃ garbhavāsaṃ na paśyati |
yatra sītā'nalaṃ prāptā tasminkuṃḍe nimajjanāt || 48 ||
[Analyze grammar]

bhrūṇahatyāśataṃ viprā naśyati kṣaṇamātrataḥ |
yathā rāmastathā seturyathā gaṃgā tathā hariḥ || 49 ||
[Analyze grammar]

gaṃge hare rāmaseto tviti saṃkīrtayannaraḥ |
yatra kvāpi bahiḥ snāyāttena yāti parāṃ gatim || 50 ||
[Analyze grammar]

setāvardhodaye snātvā gandhamādanaparvate |
pitṝnuddiśya yaḥ piṃḍāndadyātsarṣapamātrakān || 51 ||
[Analyze grammar]

pitarastṛptimāyāṃti yāvaccaṃdradivākarau |
śamīpatrapramāṇaṃ tu pitṝnuddiśya bhaktitaḥ || 52 ||
[Analyze grammar]

dvijena piṇḍaṃ dattaṃ cetsarvapāpavimocitaḥ |
svargastho muktimāyāti narakastho divaṃ vrajet || 53 ||
[Analyze grammar]

setau ca padmanābhe ca gokarṇe puruṣottame |
udanvadaṃbhasi snānaṃ sārvakālikamīpsitam || 54 ||
[Analyze grammar]

śukrāṃgārakasaurīṇāṃ vāreṣu lavaṇāṃbhasi |
saṃtānakāmī na snāyā tsetoranyatra karhicit || 55 ||
[Analyze grammar]

akṛtapretakāryo vā garbhiṇīpatireva vā |
na snāyādudadhau vidvānsetoranyatra karhicit || 56 ||
[Analyze grammar]

na kālāpekṣaṇaṃ setornityasnānaṃ praśasyate |
vāratithyṛkṣaniyamāḥ setoranyatra hi dvijāḥ || 57 ||
[Analyze grammar]

uddiśya jīvataḥ snāyānna tu snāyānmṛtānprati |
kuśaiḥ pratikṛtiṃ kṛtvā snāpayettīrthavāribhiḥ || 58 ||
[Analyze grammar]

imaṃ maṃtraṃ samuccārya prasanneṃdriyamānasaḥ |
kuśo'si tvaṃ pavitro'si viṣṇunā vidhṛtaḥ purā || 59 ||
[Analyze grammar]

tvayi snāte sa ca snāto yasyaitadgraṃdhivandhanam |
sarvatra sāgaraḥ puṇyaḥ sadā parvaṇi parvaṇi || 60 ||
[Analyze grammar]

setau sindhvabdhisaṃyoge gaṃgāsāgara saṃgame |
nityasnānaṃ hi nirdiṣṭaṃ gokarṇe puruṣottame || 61 ||
[Analyze grammar]

nāparvaṇi sarinnāthaṃ spṛśedanyatra karhicit |
pitṝṇāṃ sarvadevānāṃ munīnāmapi śṛṇvatām || 62 ||
[Analyze grammar]

pratijñāmakarodrāmaḥ sītālakṣmaṇasaṃyutaḥ |
mayā hyatra kṛte setau snānaṃ kurvaṃti ye narāḥ || 63 ||
[Analyze grammar]

matprasādena te sarve yāsyaṃti punarbhavam |
naśyaṃti sarvapāpāni matsetoravalokanāt || 64 ||
[Analyze grammar]

rāmanāthasya māhātmyaṃ matsetorapi vaibhavam |
nāhaṃ varṇayituṃ śakto varṣakoṭiśatairapi || 65 ||
[Analyze grammar]

iti rāmasya vacanaṃ śrutvā devamaharṣayaḥ |
sādhusādhviti saṃtuṣṭāḥ praśaśaṃsuśca tadvacaḥ || 66 ||
[Analyze grammar]

setumadhye caturvaktraḥ sarvadevasamanvitaḥ |
adhyāste tasya rakṣārthamīśvarasyājñayā sadā || 67 ||
[Analyze grammar]

rakṣārthaṃ rāmasetau hi setumādhavasaṃjñayā |
mahāviṣṇuḥ samadhyāste nibaddho nigaḍena vai || 68 ||
[Analyze grammar]

maharṣayaśca pitaro dharmaśāstrapravartakāḥ |
devāśca sahagandharvāḥ sakinnaramahoragāḥ || 69 ||
[Analyze grammar]

vidyādharāścāraṇāśca yakṣāḥ kiṃpuruṣāstathā |
anyāni sarvabhūtāti vasaṃtyasminnaharniśam || 70 ||
[Analyze grammar]

so'haṃ dṛṣṭaḥ śruto vāpi smṛtaḥ spṛṣṭo'vagāhitaḥ |
sarvasmādduritā tpāti rāmaseturdvijottamāḥ || 71 ||
[Analyze grammar]

setāvardhodaye snānamānaṃdaprāptikāraṇam |
muktipradaṃ mahāpuṇyaṃ mahānarakanāśanam || 72 ||
[Analyze grammar]

pauṣe māse viṣṇubhasthe dineśe bhānorvāre kiṃcidudyaddineśe |
yuktā'mā cennāgahīnā tu pāte viṣṇorṛkṣe puṇyamardhodayaṃ syāt || 73 ||
[Analyze grammar]

tasminnardhodaye setau snānaṃ sāyujyakāraṇam |
vyatīpātasahasreṇa darśamekaṃ samaṃ smṛtam || 74 ||
[Analyze grammar]

darśāyutasamaṃ puṇyaṃ bhānuvāro bhavedyadi |
śravaṇarkṣa yadi bhave dbhānuvāreṇa saṃyutam || 75 ||
[Analyze grammar]

puṇyameva tu vijñeyamanyonyasyaiva yogataḥ |
ekaikamapyamṛtadaṃ snānadānajapārcanāt || 76 ||
[Analyze grammar]

paṃcasvapi ca yukteṣu kimu vaktavyamatra hi |
śravaṇaṃ jyotiṣāṃ śreṣṭhamamā śreṣṭhā tithiṣvapi || 77 ||
[Analyze grammar]

vyatīpāta tu yogānāṃ vāraṃ vāreṣu vai raveḥ |
caturṇāmapi yo yogo makarasthe ravau bhavet || 78 ||
[Analyze grammar]

tasminkāle rāmasetau yadi snāyāttu mānavaḥ |
garbhaṃ na māturāpnoti kintu sāyujyamāpnuyāt || 79 ||
[Analyze grammar]

ardhodayasamaḥ kālo na bhūto na bhaviṣyati |
evaṃ mahodayaḥ kālo dharmakālaḥ prakīrtitaḥ || 80 ||
[Analyze grammar]

eteṣu puṇyakāleṣu setau dānaṃ prakīrtitam |
ācāraśca tapo vedo vedāṃtaśravaṇaṃ tathā || 81 ||
[Analyze grammar]

śivaviṣṇvādipūjāpi purāṇārthapravaktṛtā |
yasminvipre tu vidyaṃte dānapātraṃ taducyate || 82 ||
[Analyze grammar]

pātrāya tasmai dānāni setau dadyāddvijātaye |
yadi pātraṃ na labhyeta setāvācārasaṃyutam || 83 ||
[Analyze grammar]

saṃkalpyoddiśya satpātraṃ pradadyādgrāmamāgataḥ |
ato nādhamapātrāya dātavyaṃ phalakāṃkṣibhiḥ |
uttamaṃ setumāhātmyaṃ vakturdeyaṃ na cānyataḥ || 84 ||
[Analyze grammar]

atretihāsaṃ vakṣyāmi vasiṣṭhoktamanuttamam |
dilīpāya mahārājñe dānapātravi vitsave || 85 ||
[Analyze grammar]

dilīpa uvāca |
dānāni kasmai deyāni brahmaputra purohita |
etanme tattvato brūhi tvacchiṣyasya mahāmune || 86 ||
[Analyze grammar]

vasiṣṭha uvāca |
pātrāṇāmuttamaṃ pātraṃ vedācāraparāyaṇam |
tasmādapyadhikaṃ pātraṃ śūdrānnaṃ yasya nodare || 87 ||
[Analyze grammar]

vedāḥ purāṇamaṃtrāśca śivaviṣṇvādipūjanam |
varṇāśramādyanuṣṭhānaṃ vartate yasya saṃtatam || 88 ||
[Analyze grammar]

daridraśca kuṭuṃbī ca tatpātraṃ śreṣṭhamucyate |
tasminpātre pradattaṃ vai dharma kāmārthamokṣadam || 89 ||
[Analyze grammar]

puṇyasthale viśeṣeṇa dānaṃ satpātragarhitam |
anyathā daśajanmāni kṛkalāso bhaviṣyati || 90 ||
[Analyze grammar]

janmatrayaṃ rāsabhaḥ syānmaṃḍūkaśca dvijanmani |
ekajanmani cāṇḍālastataḥ śūdro bhaviṣyati || 91 ||
[Analyze grammar]

tataśca kṣatriyo vaiśyaḥ kramādvipraśca jāyate |
daridraśca bhavettatra bahurogasamanvitaḥ || 92 ||
[Analyze grammar]

evaṃ bahuvidhā doṣā duṣṭapātrapradānataḥ |
tasmātsarvaprayatnena satpātreṣu pradāpayet || 93 ||
[Analyze grammar]

na labhyate cettatpātraṃ tadā saṃkalpapūrvakam |
ekaṃ satpātramuddiśya prakṣipedudakaṃ bhuvi || 94 ||
[Analyze grammar]

uddiṣṭapātrasya mṛtau tatputrāya samarpayet |
tasyāpi maraṇe prāpte mahādeve samarpa yet |
atonādhamapātrāya dadyāttīrthe viśeṣataḥ || 95 ||
[Analyze grammar]

śrīsūta uvāca |
evamukto vasiṣṭhena dilīpaḥ sa dvijottamāḥ || 96 ||
[Analyze grammar]

tadā prabhṛti satpātre prāyacchaddānamuttamam |
ataḥ puṇyasthale setāvatrāpi munipuṃgavāḥ || 97 ||
[Analyze grammar]

yadi labhyeta satpātraṃ tadā dadyāddhanādikam |
no cetsaṃkalpapūrvaṃ tu viśiṣṭaṃ pātramuttamam || 98 ||
[Analyze grammar]

samuddiśya jalaṃ bhūmau prakṣipedbhaktisaṃyutaḥ |
svagrāmamāgataḥ paścāttasminpātre samarpayet || 99 ||
[Analyze grammar]

pūrvaṃsaṃkalpitaṃ vittaṃ dharmalopo'nyathā bhavet |
na duḥkhaṃ punarāpnoti kiṃ tu sāyujyamāpnuyāt || 100 ||
[Analyze grammar]

ardhodayasamaḥ kālo na bhūto na bhavi ṣyati |
kumbhakoṇaṃ setumūlaṃ gokarṇaṃ naimiṣe tathā || 1 ||
[Analyze grammar]

ayodhyā daṃḍakāraṇyaṃ virūpākṣaṃ ca veṃkaṭam |
śāligrāmaṃ prayāgaṃ ca kāṃcī dvārāvatī tathā || 2 ||
[Analyze grammar]

madhurā padmanābhaṃ ca kāśī viśveśvarālayā |
nadyaḥ sarvāḥ samudrāśca parvataṃ bhāskaraṃ smṛtam || 3 ||
[Analyze grammar]

muṃḍanaṃ copavāsaśca kṣetreṣveṣu prakīrtitam |
lobhānmohādakṛtvā yaḥ svagṛhaṃ yāti mānavaḥ || 4 ||
[Analyze grammar]

sahaiva yāṃti tadgehe pātakāni ca tena vai |
caturviṃśatitīrthāni parvate gandha mādane || 5 ||
[Analyze grammar]

tatra lakṣmaṇatīrthe tu vapanaṃ munibhiḥ smṛtam |
tīre lakṣmaṇatīrthasya lomavarjyaṃ śivājñayā || 6 ||
[Analyze grammar]

śiromātrasya vapanaṃ kṛtvā dattvā ca dakṣiṇām |
snātvā lakṣmaṇatīrthe ca dṛṣṭvā lakṣmaṇaśaṃkaram || 7 ||
[Analyze grammar]

sarvapāpavinirmuktaḥ śaṃkaraṃ yāti mānavaḥ |
ardhodaye sadā snānaṃ setāvevaṃ samācaret || 8 ||
[Analyze grammar]

nāsti setusamaṃ tīrthaṃ nāsti setusamaṃ tapaḥ |
nāsti setusamaṃ puṇyaṃ nāsti setusamā gatiḥ || 9 ||
[Analyze grammar]

uparāgasahasreṇa samamardhodadayaṃ smṛtam |
ardhodayasamaḥ kālo nāsti saṃsāramocakaḥ || 110 ||
[Analyze grammar]

tasminnardhodaye rāmasetau snānaṃ tu yadbhavet |
na tattulyaṃ bhavetpuṇyaṃ sarvaśāstreṣu sarvadā || 11 ||
[Analyze grammar]

ṣaṣṭivarṣasahasrāṇi bhāgīrathyavagāhanāt |
yatpuṇyamṛṣinirdiṣṭaṃ tatpuṇyaṃ munipuṃgavāḥ || 12 ||
[Analyze grammar]

ekavāraṃ rāmasetau snānātsidhyati niścitam |
arddhodaye viśeṣeṇa tathaiva ca mahodaye || 13 ||
[Analyze grammar]

makarasthe ravau māghe prayāge pāpamocane |
māghasnānasahasreṇa yatpuṇyaṃ labhate naraḥ || 14 ||
[Analyze grammar]

tasminnardhodaye viprā rāmasetau nimajjanāt |
ekavāreṇa tatpuṇyaṃ labhate nātra saṃśayaḥ || 15 ||
[Analyze grammar]

trailokyastheṣu tīrtheṣu snātānāṃ yatphalaṃ bhavet |
sakṛdarddhodaye setau snātvā tatpuṇyabhāgbhavet || 16 ||
[Analyze grammar]

brahmajñānavihīnānāṃ kṛtaghnānāṃ durā tmanām |
pāpināmitareṣāṃ ca mahāpātakināṃ tathā || 17 ||
[Analyze grammar]

setāvarddhodaye snānādviśuddhiriti niścitā |
sthalāṃtare kṛtaghnānāṃ niṣkṛtirnāsti karhicit || 18 ||
[Analyze grammar]

setāvardhodaye snānātteṣāmapi hi niṣkṛtiḥ |
setāvarddhodaye snānaṃ ye na kurvaṃti mohataḥ || 19 ||
[Analyze grammar]

saṃsāreṣu nimajjaṃti te yathāṃdhāḥ pataṃtyadhaḥ |
setāvardhodaye snātvā bhittvā bhāskaramaṇḍalam || 120 ||
[Analyze grammar]

brahmalokaṃ prayāsyaṃti nātra kāryā vicāraṇā |
arddhodaye tu saṃprāpte snātvā setau vimuktide || 21 ||
[Analyze grammar]

snātvā samyagjagannāthaṃ rāghavaṃ sītayā saha |
rāmeśvaraṃ mahādevaṃ sugrīvādimukhānkapīn || 22 ||
[Analyze grammar]

dhyātvā devānṛṣīṃścāpi tathā pitṛgaṇānapi |
tarpayedapi tānsarvānsvadāridryavimuktaye || 23 ||
[Analyze grammar]

arddhodayākhyamamalaṃ jagannāthaṃ samarcayet |
setāvarddhodaye kāle tena prīṇāti keśavaḥ || 24 ||
[Analyze grammar]

divākara namaste'stu tejorāśe jagatpate |
atrigotrasamutpanna lakṣmī devyāḥ sahodara || 25 ||
[Analyze grammar]

arghaṃ gṛhāṇa bhagavansudhākumbha namostu te |
vyatīpātamahāyoginmahāpātakanāśana || 26 ||
[Analyze grammar]

sahasrabāho sarvātma ngṛhāṇārghyaṃ namo'stu te |
tithinakṣatravārāṇāmadhīśa parameśvara || 27 ||
[Analyze grammar]

māsarūpa gṛhaṇārghyaṃ kālarūpa namo'stu te |
iti dattvā pṛthaṅmaṃtrairarghyamarddhodaye naraḥ || 28 ||
[Analyze grammar]

upāyanāni viprebhyo dadyādvittānusārataḥ |
caturdaśa dvādaśāṣṭau sapta ṣaṭ paṃca vā dvijān || 29 ||
[Analyze grammar]

yathāśaktyannapānādyaiḥ pṛthaṅmaṃtraiḥ samarcayet |
kāṃsyapātraṃ samādāya nūtanaṃ dāravaṃ tu vā || 130 ||
[Analyze grammar]

viprāṇāṃ purataḥ sthāpya payasā paripūritam |
saphalaṃ saguḍaṃ sājyaṃ satāṃbūlaṃ sadakṣiṇam || 31 ||
[Analyze grammar]

dadyādyajñopavītaṃ ca gāṃ savatsāṃ payasvinīm |
alaṃkṛtebhyo viprebhyo yathāśakti vadedidam || 32 ||
[Analyze grammar]

śravaṇarkṣe jaga nnātha janmarkṣe tava keśava |
yanmayā dattamarthibhyastadakṣayamihāstu me || 33 ||
[Analyze grammar]

nakṣatrāṇāmadhipate devānāmamṛtaprada |
trāhi māṃ rauhiṇīkāṃta kalā śeṣanamo'stu te || 34 ||
[Analyze grammar]

dīnanātha jagannātha kalānātha kṛpākara |
tvatpādapadmayugalabhaktirastvacalā mama || 35 ||
[Analyze grammar]

vyatīpāta namaste'stu soma sūryognisaṃnibha |
yaddānādikṛtaṃ kicittadakṣayamihāstu te || 36 ||
[Analyze grammar]

arthināṃ kalpavṛkṣo'si vāsudeva janārdana |
māsartvayanakāleśa pāpaṃ śamaya me hare || 37 ||
[Analyze grammar]

ityarcayitvā vipreṃdrāstataḥ śrāddhaṃ samācaret |
hiraṇyaśrāddhamāmaṃ vā pākaśrāddhamathāpi vā || 38 ||
[Analyze grammar]

pārvaṇaṃ ca tataḥ kuryādvitta śāṭhayaṃ na kārayet |
ācāryaṃ pūjayetpaścādvastrabhūṣaṇakuṇḍalaiḥ || 39 ||
[Analyze grammar]

pratimāmarpayettasmai gāṃ ca chatramupānaham |
evamarddhodaye setau vrataṃ kuryāddvi jottamāḥ || 140 ||
[Analyze grammar]

tenaiva kṛtakṛtyaḥ syātkartavyaṃ nāsti kiṃcana |
sthalāṃtare'pyevametadvratamardhodaye caret || 41 ||
[Analyze grammar]

setuḥ samudre rāmeṇa nirmito gandhamādane |
setuḥ seturiti prājñāstasya nātra prakīrtanāt || 42 ||
[Analyze grammar]

snānakāle manuṣyāṇāṃ pātakānāṃ tu koṭayaḥ |
tatkṣaṇādeva naśyaṃti yāsyaṃtyapyatyutaṃ padam || 43 ||
[Analyze grammar]

nimiṣaṃ nimiṣārddhaṃ vā setau tiṣṭhati yo naraḥ |
taddṛṣṭigocaraṃ gaṃtuṃ na śaktā yamakiṃkarāḥ || 44 ||
[Analyze grammar]

rāmasetuṃ dhanu ṣkoṭiṃ rāmaṃ sītāṃ ca lakṣmaṇam |
rāmanāthaṃ hanūmaṃtaṃ sugrīvādimukhānkapīn || 45 ||
[Analyze grammar]

vibhīṣaṇaṃ nāradaṃ ca viśvāmitraṃ ghaṭodbhavam |
vasiṣṭhaṃ vāmadevaṃ ca jābālimatha kāśyapam || 46 ||
[Analyze grammar]

rāmabhaktāstathā cānyāṃściṃtayanmanasā tadā |
sarvaduḥkhādvimucyeta prayāti paramaṃ padam || 47 ||
[Analyze grammar]

satya kṣetre harikṣetre kṛṣṇakṣetre ca naimiṣe |
śālagrāme badaryyāṃ ca hastiśaile vṛṣācale || 48 ||
[Analyze grammar]

śeṣādrau citrakūṭe ca lakṣmīkṣetre kuraṃgake |
kāṃcike kumbhakoṇe ca mohinīpura eva ca || 49 ||
[Analyze grammar]

aindre śvetācale puṇye padmanābhe mahāsthale |
phullākhye ghaṭikādrau ca sārakṣetre hari sthale || 150 ||
[Analyze grammar]

śrīnivāse mahākṣetre bhaktanāthamahāsthale |
aliṃdākhye mahākṣetre śukakṣetre ca vāruṇe || 51 ||
[Analyze grammar]

madhurāyāṃ harikṣetre śrīgoṣṭhyāṃ puruṣottame |
śrīraṃge puṇḍarīkākṣe tathānyatra haristhale || 52 ||
[Analyze grammar]

snānena yāni pāpāni vinaśyanti dvijottamāḥ |
tāni sarvāṇi naśyaṃti setusnānena niścitam || 53 ||
[Analyze grammar]

raghunāthakṛte setau mahāmuniniṣevite |
na snāṃti ye narāsteṣāṃ na saṃsāranivartanam || 54 ||
[Analyze grammar]

ye vā namaḥ śivāyeti mantraṃ pañcākṣaraṃ śubham |
na vadanti na śṛṇvanti na smaranti munīśvarāḥ || 55 ||
[Analyze grammar]

namo nārāya ṇāyeti praṇavena samanvitam |
maṃtramaṣṭākṣaraṃ vāpi na japaṃti smaraṃti vā || 56 ||
[Analyze grammar]

evaṃ śrīrāmacaṃdrasya ṣaḍakṣaramanu tathā |
na japaṃti na śṛṇvaṃti na smaraṃti ca sattamāḥ || 57 ||
[Analyze grammar]

teṣāṃ pāpāni naśyaṃti rāmasetau nimajjanāt |
upoṣaṇaṃ na kurvaṃti ye vā haridine śubhe || 58 ||
[Analyze grammar]

na dhārayaṃti ye bhasma tripuṃḍroddhūlanādinā |
jābālopaniṣanmaṃtraissaptabhirmastakādike || 59 ||
[Analyze grammar]

śivaṃ vā keśavaṃ vāpi tathānyānapi vai surān |
na pūjayaṃti vedokta mārgeṇa dvijapuṃgavāḥ || 160 ||
[Analyze grammar]

teṣāṃ pāpāni naśyaṃti rāmasetau nimjanāt |
śivaviṣṇvādidevebhyo dhūpaṃ dīpaṃ ca caṃdanam || 61 ||
[Analyze grammar]

puṣpāṇi na pra yacchaṃti bhaktipūrvaṃ dvijottamāḥ |
śivaviṣṇvādidevānāṃ śrīrudraiścamakaistathā || 62 ||
[Analyze grammar]

śrīmatpuruṣasūktena pāvamāyādi sūktakaiḥ |
trimadhu trisuparṇaiśca paṃca śāṃtyādinā tathā || 63 ||
[Analyze grammar]

nābhiṣekaṃ prakurvaṃti ye narāḥ pāpacetasaḥ |
teṣāṃ pāpāni naśyaṃti dhanuṣkoṭau nimajjanāt || 64 ||
[Analyze grammar]

śivaviṣṇvādi devānāṃ namaskārapradakṣiṇe |
na prakurvaṃti bhaktyā ye pāpopahatabuddhayaḥ || 65 ||
[Analyze grammar]

dhanurmāse'pyuṣaḥkāle na pūjāṃ ca prakurvate |
śivaviṣṇvādidevānāṃ mahānaivedyapūrvakam || 66 ||
[Analyze grammar]

teṣāṃ pāpāni naśyaṃti rāmasetau nimajjanāt |
kīrtayaṃti na ye viṣṇornāmāni tu harasya vā || 67 ||
[Analyze grammar]

śāligrāmaśilā cakraṃ śivanābhaṃ ca ye narāḥ |
na pūjayaṃti mohena dvārakācakrameva vā || 68 ||
[Analyze grammar]

gaṃgāmṛdaṃ ca tulasīmṛttikāṃ gopicaṃdanam |
na dhārayaṃti ye mūḍhā lalāṭe corasi dvijāḥ || 69 ||
[Analyze grammar]

dordvaṃdve ca gale samyaksarvapāpaughaśāṃtaye |
rudrākṣaṃ tulasīkāṣṭhaṃ yo na dhārayate naraḥ || 170 ||
[Analyze grammar]

tasya pāpāni naśyaṃti dhanuṣkoṭau nimajjanāt |
brāhme muhūrte saṃprāpte nidrāṃ tyaktvā prasannadhīḥ || 71 ||
[Analyze grammar]

hariśaṃkaranāmāni tatstotrāṇyatha vā dvijāḥ |
yo hi ciṃtayate nityaṃ viśiṣṭaṃ maṃtrameva vā || 72 ||
[Analyze grammar]

tasya pāpāni naśyaṃti dhanuṣkoṭau nimajjanāt |
prātarjalāśaye gatvā snātvā'camya viśuddhadhīḥ || 73 ||
[Analyze grammar]

prasannātmā muniśreṣṭhāḥ saṃdhyopāsanapūrvakam |
nopāste ca naro yastu gāyatrīṃ vedamātaram || 74 ||
[Analyze grammar]

naupāsanaṃ vā kurvaṃti sāyaṃprātarataṃdritāḥ |
mādhyāhnikaṃ na kurvaṃti ye vā pāpahatāśayāḥ || 75 ||
[Analyze grammar]

brahmayajñaṃ vaiśvadevaṃ madhyāhne'tithipūjanam |
nācaraṃti ca sāyaṃ ye pūjāmatithisaṃmatām || 76 ||
[Analyze grammar]

teṣāṃ pāpāni naśyaṃti dhanuṣkoṭau nimajjanāt |
bhikṣāṃ yatīnāṃ madhyāhne na prayacchaṃti ye narāḥ || 77 ||
[Analyze grammar]

ye'pyadhītāṃ trayīṃ viprā vismaraṃti kubuddhayaḥ |
nādhīyate trayīṃ vāpi vedāṃgāni tathā punaḥ || 78 ||
[Analyze grammar]

pratyābdikaṃ mātṛpitroḥ śrāddhaṃ ye nācaraṃti vai |
śrāddhaṃ mahālayaṃ nityamaṣṭakāśrāddha meva vā || 79 ||
[Analyze grammar]

anyannaimittikaṃ śrāddhaṃ ye na kurvaṃti lobhataḥ |
ye caitre tu paurṇamāsyāṃ citraguptasya tuṣṭaye || 180 ||
[Analyze grammar]

pānakaṃ kadalīpakvaṃ pāyasānnaṃ saśarkaram |
saguḍaṃ sāmraphalakaṃ panasādiphalairyutam || 81 ||
[Analyze grammar]

tāṃbūlaṃ pāduke chatraṃ vastrapuṣpāṇi caṃdanam |
viprebhyo na prayacchaṃti lobhopahatabuddhayaḥ || 82 ||
[Analyze grammar]

teṣāṃ pāpāni naśyaṃti dhanuṣkoṭau nimajjanāt |
durvṛtto vā suvṛtto vā yo dhanuṣkoṭisevakaḥ || 83 ||
[Analyze grammar]

tasya saṃsāravicchittiḥ puna rjanma vinā bhavet |
saṃsārasāgaraṃ tartuṃ ya icchenmunipuṃgavāḥ || 84 ||
[Analyze grammar]

rāmacandradhanuṣkoṭiṃ sa gacchedavilaṃbitam |
satyaṃ vacmi hitaṃ vacmi sāraṃ vacmi hitaṃ punaḥ || 85 ||
[Analyze grammar]

rāmacandradhanuṣkoṭiṃ gacchadhvaṃ muktisiddhaye |
rāmacandradhanuṣkoṭau kuryātsnānaṃ vimuktaye || 86 ||
[Analyze grammar]

nāstyupāyāṃtaraṃ viprā bhūyobhūyo vadāmyaham |
rāmacaṃdradhanuṣkoṭau snānaṃ kurvaṃti ye narāḥ || 87 ||
[Analyze grammar]

teṣāmayatnataḥ sidhyetsaṃsārabhaya nāśanam |
satyaṃ jñānamanaṃtaṃ yatpūrṇaṃ brahma sanātanam || 88 ||
[Analyze grammar]

tatprāptiḥ syāddhanuṣkoṭau majjanānnātra saṃśayaḥ |
śrīsūta uvāca |
evaṃ vaḥ kathitaṃ viprāḥ setumāhātmyamuttamam || 89 ||
[Analyze grammar]

mahāduḥkhapraśamanaṃ mahāroganibarhaṇam |
duḥsvapnanāśanaṃ puṇyamapamṛ tyunivāraṇam || 190 ||
[Analyze grammar]

mahāśāṃtikaraṃ puṃsāṃ paṭhatāṃ śṛṇvatāmapi |
svargāpavargadaṃ puṇyaṃ sarvatīrthaphalapradam || 91 ||
[Analyze grammar]

kīrtayedya idaṃ puṇyaṃ śṛṇu yādvā samāhitaḥ |
so'gniṣṭomādiyajñānāṃ phalamāpnoti puṣkalam || 92 ||
[Analyze grammar]

caturṇāṃ sāṃgavedānāṃ śatāvṛtyā tu yatphalam |
tatphalaṃ samavāpnoti hyetanmāhātmyakīrtanāt || 93 ||
[Analyze grammar]

atraikādhyāyapaṭhanācchravaṇādvā munīśvarāḥ |
aśvamedhasya yajñasya prāpnotyavikalaṃ phalam || 94 ||
[Analyze grammar]

adhyāyadvayapāṭhena śravaṇena tathaiva ca |
gomedhākhyasya yajñasya phalamāpnotyanuttamam || 95 ||
[Analyze grammar]

daśādhyāyānpaṭhedyastu śṛṇuyādvā sabhaktikam |
svargalokamavāpnoti śakreṇa saha modate || 96 ||
[Analyze grammar]

viṃśatyadhyāyapaṭhanācchravaṇācca munīśvarāḥ |
brahmalokamavāpnoti brahmaṇā saha modate || 97 ||
[Analyze grammar]

triṃśadadhyāyapaṭhanācchravaṇācca munīśvarāḥ |
viṣṇulokamavāpnoti viṣṇunā saha modate || 98 ||
[Analyze grammar]

catvāriṃśattamādhyāyānpaṭhedvā śṛṣuyādapi |
rudralokamavāpnoti rudreṇa saha modate || 99 ||
[Analyze grammar]

yaḥ paṃcāśattamādhyāyānpaṭhate śṛṇute'pi vā |
sa sāṃbaṃ haramāpnoti śivaṃ candrārdhaśekharam || 200 ||
[Analyze grammar]

yaḥ paṭhecchraṇuyāccedaṃ kṛtsnaṃ māhātmyamuttamam |
sa sāṃbaśivasālokyamāpnotyeva na saṃśayaḥ || 1 ||
[Analyze grammar]

yaḥ paṭhecchraṇuyāccedaṃ dvivāraṃ munisatamāḥ |
sa yāti śivasāmīpyaṃ vimānavarasaṃsthitaḥ || 2 ||
[Analyze grammar]

yastrivāraṃ paṭhedetacchṛṇuyādvā samāhitaḥ |
śivasārūpyamāpnoti śivasya prītimāvahan || 3 ||
[Analyze grammar]

caturvāraṃ paṭhedyastu śṛṇuyādvedamuttamam |
sa sāyujyamavāpnoti śivasya girijāpateḥ || 4 ||
[Analyze grammar]

dinedine paṭhenmartyaḥ ślokaṃ ślokārdhameva vā |
pādaṃ vā pādamātraṃ vā akṣaraṃ varṇameva vā || 5 ||
[Analyze grammar]

tattaddinakṛtaṃ pāpaṃ tatkṣaṇādeva naśyati |
kṛtsne'sminsetumāhātmye paṭhite'pi śrute'pi vā || 6 ||
[Analyze grammar]

ślokeṣvatraiva vartaṃte varṇā yāvaṃta eva hi |
tāvatyo brahmahatyāśca tāvanmadyaniṣevaṇam || 7 ||
[Analyze grammar]

tāvatsuvarṇasteyaṃ ca tāvāngurvaṃganāgamaḥ |
tāvatsaṃsargadoṣāśca naśyaṃtyevaṃ hi tatkṣaṇāt || 8 ||
[Analyze grammar]

yāvato'sminmahāpuṇye vartaṃte varṇarāśayaḥ |
tāvatkṛtvaścaturviṃśattīrtheṣu snānajaṃ phalam || 9 ||
[Analyze grammar]

tathānyeṣvapi tīrtheṣu setumadhyagateṣu vai |
tatphalaṃ samavāpnoti pāṭhena śravaṇena vā || 210 ||
[Analyze grammar]

yenedaṃ likhitaṃ bhaktyā setumāhātmyamuttamam |
vinaṣṭājñānasaṃtānaḥ śivasāyujyamāpnuyāt || 11 ||
[Analyze grammar]

yasyedaṃ vartate gehe māhātmyaṃ likhitaṃ śubham |
bhūtavetālakādibhyo bhītistatra na vidyate || 12 ||
[Analyze grammar]

vyādhipīḍā na tatrāsti nāsti corabhayaṃtathā |
śanyaṃgārakamukhyānāṃ grahāṇāṃ nāsti pīḍanam || 13 ||
[Analyze grammar]

yadgṛhe vartate puṇyamidaṃ māhā tmyamuttamam |
rāmasetuṃ vijānīta tadgṛhaṃ munipuṃgavāḥ || 14 ||
[Analyze grammar]

caturviṃśati tīrthāni tatraiva nivasaṃti hi |
tatraiva vartate puṇyo gandhamādanaparvataḥ || 15 ||
[Analyze grammar]

brahmaviṣṇumaheśāśca vartaṃte tatra sādaram |
likhitvā setumāhātmyaṃ brāhmaṇāya nivedayet |
catuḥsāgaraparyaṃtā tena dattā vasuṃdharā || 16 ||
[Analyze grammar]

setumāhātmyadānamantraḥ |
setumāhātmyadānasya kalā nārhaṃti ṣoḍaśīm |
dānānyanyāni sarvāṇi hyataḥ śāntiṃ prayaccha me |
kiṃ punarbahu noktena vasatyatra jagattrayam || 17 ||
[Analyze grammar]

śrāvayecchrāddhakāle yo hyekamadhyāyamatra vai |
naśyecchrāddhasya vaikalyaṃ pitaro'pyatiharṣitāḥ || 18 ||
[Analyze grammar]

yaḥ parvakāle saṃprāpte brāhmaṇāñchrāvayedidam |
adhyāyamekaṃ ślokaṃ vā gāvosya nirupadravāḥ |
bahukṣīrā savatsāśca mahiṣyo'sya bhavaṃti hi || 19 ||
[Analyze grammar]

paṭhanīyamidaṃ puṇyaṃ maṭhe devālaye'pi vā |
nadītaṭākatīreṣu puṇye vāraṇyabhūtale |
śrotriyāṇāṃ gṛhe vāpi naivānyatra tu karhicit || 220 ||
[Analyze grammar]

viṣuvāyana kāleṣu puṇye ca harivāsare |
aṣṭamyāṃ ca caturdaśyāṃ paṭhanīyaṃ viśeṣataḥ || 21 ||
[Analyze grammar]

idaṃ hi pāṭhyaṃ śrāvaṇyāṃ māsi bhādrapade tathā |
dhanurmāse ca pāṭhyaṃ syātpāṭhyaṃ caivottarāyaṇe || 22 ||
[Analyze grammar]

niyamenaiva māhātmyaṃ paṭhanīyamidaṃ dvijāḥ |
śrotāro niyamairyuktāḥ śṛṇuyuścedamuttamam || 23 ||
[Analyze grammar]

kīrtyaṃte puṇyatīrthāni māhātmye'sminbahūni vai |
kīrtyaṃte puṇyaśīlāśca tathā rājarṣisattamāḥ || 24 ||
[Analyze grammar]

ṛṣayaśca mahābhāgāḥ kīrtyaṃte'sminnanuttame |
dharmādharmau ca kīrtyete puṇyesmindvijapuṃgavāḥ || 25 ||
[Analyze grammar]

brahmā viṣṇuśca rudraśca kīrtyaṃte'tra trimūrtayaḥ |
idaṃ pavitraṃ pāpaghnaṃ śrutyarthairupabṛṃhi tam || 26 ||
[Analyze grammar]

saṃmataṃ smṛtikartṝṇāṃ dvaipāyanamunipriyam |
śrotavyaṃ paṭhitavyaṃ ca ātmanaḥ śreya icchatā || 27 ||
[Analyze grammar]

śrāvakāya ca dātavyaṃ yatkiṃcitkāṃcanādikam |
svasvaśaktyanurodhena vittaśāṭhyaṃ na kārayet || 28 ||
[Analyze grammar]

vastraṃ hiraṇyaṃ dhānyaṃ vā bhūmiṃ gāṃ ca yathābalam |
dattvā saṃbhāvanīyo'yaṃ śrāvakaḥ śrotṛbhirjanaiḥ || 29 ||
[Analyze grammar]

pūjite śrāvake tasminpūjitāḥ syustrimūrtayaḥ |
jagattrayaṃ pūjitaṃ syātpūjitāsu trimūrtiṣu || 230 ||
[Analyze grammar]

avatīrṇo mahīṃ sākṣādrāmo dāśarathirhariḥ |
sasītālakṣmaṇo nityaṃ śrotṛbhyaḥ śrāvakāya ca || 31 ||
[Analyze grammar]

dattveha loke bhogāṃśca muktiṃ cāṃte prayacchati |
dvaipāyanamukhāṃbhojānniḥsṛtaṃ śubhadaṃ param || 32 ||
[Analyze grammar]

idaṃ vai setumāhātmyaṃ dharmarājo yudhiṣṭhiraḥ |
bhīmasenādibhiḥ sarvairanujairapi saṃvṛtaḥ || 33 ||
[Analyze grammar]

niyamācārasaṃyuktaḥ sasainyaśca dinedine |
śṛṇoti paṭhato dhaumyamaharṣeḥ svapurodhasaḥ || 34 ||
[Analyze grammar]

śrīsūta uvāca |
bhobho stapodhanāḥ sarve naimiṣāraṇyavāsinaḥ |
matsakāśādidaṃ guhyaṃ māhātmyaṃ śrutisaṃmitam || 35 ||
[Analyze grammar]

śrutaṃ bhavadbhirniyatairnityaṃ paṭhata sādaram |
pāṭhayadhvaṃ svaśiṣyebhyo niyatebhyo nirantaram || 36 ||
[Analyze grammar]

ityuktvā tānmunīnsūto romāṃcitakalevaraḥ |
guruṃ hṛdā smaranvyāsaṃ nanartāśrūṇi vartayan || 37 ||
[Analyze grammar]

atrāṃtare mahāvidvānpārāśaryo mahāmuniḥ |
āśu prādurabhūttatra śiṣyānugrahakāṃkṣayā || 38 ||
[Analyze grammar]

tamāgataṃ vilokyātha muniṃ satyavatīsutam |
sūtaḥ sarvaiśca sahito naimiṣāraṇyavāsibhiḥ || 39 ||
[Analyze grammar]

vyāsasya caraṇāṃbhoje daṃḍavatpraṇipatya tu |
jalamānaṃdajaṃ tatra netrābhyāṃparyavartayat || 240 ||
[Analyze grammar]

praṇataṃ priyaśiṣyaṃ taṃ dorbhyāmutthāpya vai muniḥ |
āśīrbhirabhinaṃdyainamāliṃgya ca muhurmuhuḥ || 41 ||
[Analyze grammar]

naimiṣāraṇyamunibhirānīte paramāsane |
dvaipāyano mahātejā niṣasāda tapodhanaḥ || 42 ||
[Analyze grammar]

muniṣvapyupaviṣṭeṣu sūte'pi ca nijājñayā |
śaunakādīnmunīnsarvāñchakteḥ pautro'bhyabhāṣata || 43 ||
[Analyze grammar]

mayā jñātamidaṃ sarvaṃ naimiṣāraṇyavāsinaḥ |
mama śiṣyeṇa sūtena setumāhātmyamuttamam |
kathitaṃ bhavatāmadya mahāpātakanāśanam || 44 ||
[Analyze grammar]

śrutīnāṃ ca smṛtīnāṃ ca purāṇānāṃ tathaiva ca |
śāstrāṇāṃ cetihāsānāmanyeṣāmapi kṛtsnaśaḥ || 45 ||
[Analyze grammar]

eṣa paryavasanno'rtho māhātmyaṃ yattvidaṃ mahat |
sarveṣvapi purāṇeṣu idaṃ bahumataṃ mama || 46 ||
[Analyze grammar]

śṛṇoti dharmajo dhaumyādidaṃ nityaṃ mamājñayā |
ato bhavaṃto'pi sadā setumāhātmyamuttamam || 47 ||
[Analyze grammar]

paṭhaṃtu śṛṇvaṃtu tathā śiṣyāṇāṃ pāṭhayaṃtu ca |
tacchrutvā vacanaṃ tasya te prāhurbāḍhamityapi || 48 ||
[Analyze grammar]

tato vyāso'pi sūtena śiṣyeṇa ca samanvitaḥ |
anujñāpya munīntsarvānkailāsaṃ parvataṃ yayau || 49 ||
[Analyze grammar]

ṛṣayo naimiṣāraṇyanilayāstuṣṭimāgatāḥ |
pratyahaṃ setumāhātmyaṃ śṛṇvaṃti ca paṭhaṃti ca || 250 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ tṛtīye brahmakhaṇḍe setumāhātmye dvipaṃcāśattamo'dhyāyaḥ || 52 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 52

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: