Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

śrīsūta uvāca |
itihāsaṃ punarvakṣye dhanuṣkoṭipraśaṃsanam |
sṛgālasya ca saṃvādaṃ vānarasya ca sattamāḥ || 1 ||
[Analyze grammar]

sṛgālavānarau pūrvamāstāṃ jātismarāvubhau |
purāpi mānuṣe bhāve sakhāyau tau babhūvatuḥ || 2 ||
[Analyze grammar]

anyāṃ yoniṃ samāpannau sārgālīṃ vānarīṃ tathā |
sakhyaṃ samīyaturubhau sṛgālo vānaro dvijāḥ || 3 ||
[Analyze grammar]

kadācidrudrabhūmiṣṭhaṃ sṛgālaṃ vānaro'bravīt |
śmaśānamadhye saṃprekṣya pūrvajātimanusmaran || 4 ||
[Analyze grammar]

vānara uvāca |
sṛgāla pātakaṃ pūrvaṃ kimakārṣīḥ sudāruṇam |
yastvaṃ śmaśāne mṛtakānpūtigaṃdhāṃśca kutsitān |
atsītyukto'tha kapinā sṛgālastamabhāṣata || 5 ||
[Analyze grammar]

sṛgāla uvāca |
ahaṃ pūrvabhave hyāsaṃ brāhmaṇo vedapāragaḥ || 6 ||
[Analyze grammar]

vedaśarmābhidho vidvānsarvakarmakalāpavit |
brāhmaṇāya pratiśrutya na mayā tatra janmani || 7 ||
[Analyze grammar]

kape dhanaṃ tadā dattaṃ sṛgālo'haṃ tato'bhavam |
tasmādevaṃvidhaṃ bhakṣyaṃ bhakṣayāmyatikutsitam || 8 ||
[Analyze grammar]

pratiśrutya durātmāno na prayacchaṃti ye narāḥ |
kape sṛgālayoniṃ te prāpnuvaṃtyatikutsitām || 9 ||
[Analyze grammar]

yo na dadyātpratiśrutya svalpaṃ vā yadi vā bahu |
sarvāśāstasya naṣṭāḥ syuḥ ṣaṃḍhasyeva prajodbhavaḥ || 10 ||
[Analyze grammar]

pratiśrutyāpradāne tu brāhmaṇāya plavaṃgama |
daśajanmārjitaṃ puṇyaṃ tatkṣaṇādeva naśyati || 11 ||
[Analyze grammar]

pratiśrutyāpradānena yatpāpamupajāyate |
nāśvamedhaśatenāpitatpāpaṃ pariśudhyati || 12 ||
[Analyze grammar]

na jānehamidaṃ pāpaṃ kadā naṣṭaṃ bhavediti |
tasmātpratiśrutaṃ dravyaṃ dātavyaṃ viduṣā sadā || 13 ||
[Analyze grammar]

pratiśrutyāpradānena sṛgālo bhavati dhruvam |
tasmātprājñena viduṣā dātavyaṃ hi pratiśrutam || 14 ||
[Analyze grammar]

ityuktvā sa sṛgālastaṃ vānaraṃ punarabravīt |
bhavatā kiṃ kṛtaṃ pāpaṃ yena vānaratāmagāt || 15 ||
[Analyze grammar]

anāgaso vanacarānpakṣiṇo hiṃsi vānara |
tatpātakaṃ vadasvādya vānaratvapradaṃ mama |
ityuktaḥ sa sṛgālena sṛgālaṃ vānaro'bravīt || 16 ||
[Analyze grammar]

vānara uvāca |
purā janmanyahaṃ vipro vedanātha iti smṛtaḥ || 17 ||
[Analyze grammar]

viśvanātho mama pitā mamāṃbā kamalālayā |
sṛgāla sakhyamabhavadāvayoḥ prāgbhave'pi hi || 19 ||
[Analyze grammar]

tvaṃ na jānāsi tatsarvaṃ vedmyahaṃ puṇya gauravāt |
tapasārādhya giriśaṃ tatprasādātpurā mama || 19 ||
[Analyze grammar]

atītabhāvivijñānamasti janmāṃtare'pi ca |
gomāyo tadbhave śākaṃ brāhmaṇasya hṛtaṃ mayā || 20 ||
[Analyze grammar]

tatpāpādvānaro jāto narakānubhavādanu |
nāhartavyaṃ vipradhanaṃ haraṇānnarakaṃ bhavet || 21 ||
[Analyze grammar]

anaṃtaraṃ vānaratvaṃ bhaviṣyati na saṃśayaḥ |
tasmānna brāhmaṇasvaṃ tu hartavyaṃ viduṣā sadā || 22 ||
[Analyze grammar]

brahmasvaharaṇātpāpamadhikaṃ naiva vidyate |
pītavaṃtaṃ viṣaṃ haṃti brahmasvaṃ sakulaṃ dahet || 23 ||
[Analyze grammar]

brahmasvaharaṇātpāpī kuṃbhīpākeṣu pacyate |
paścānnarakaśeṣeṇa vānarīṃ yonimaśnute || 24 ||
[Analyze grammar]

vipradravyaṃ na hartavyaṃ kṣaṃtavyaṃ teṣvataḥ sadā |
bālā daridrāḥ kṛpaṇā vedaśāstrādivarjitāḥ || 25 ||
[Analyze grammar]

brāhmaṇā nāvamaṃtavyāḥ kruddhāścedanalopamāḥ |
atītānāgataṃ jñānaṃ sṛgālākhilamasti me || 26 ||
[Analyze grammar]

jñānamasti na me tvekametatpāpaviśodhanam |
jātismaro'pi hi bhavānbhāvikāryaṃ na budhyate || 27 ||
[Analyze grammar]

atīteṣvapi kiṃcijjñaḥ pratibaṃdhavaśādbhavān |
ato bhavānna jānīte bhāvyatītaṃ tathākhilam || 28 ||
[Analyze grammar]

kiyatkālaṃ sṛgālāto bhuktā vyasanamīdṛśam |
āvayorasya pāpasya ko vā mocayitā bhavet || 29 ||
[Analyze grammar]

evaṃ prabruvatostatra plavaṃgamasṛgālayoḥ |
yadṛcchayā daivayogātpūrvapuṇyavaśāddvijāḥ || 30 ||
[Analyze grammar]

āyayau sa mahātejāḥ siṃdhudvīpāhvayo muniḥ |
bhasmoddhūlitasarvāṃgastripuṃḍrāṃkitamastakaḥ || 31 ||
[Analyze grammar]

rudrākṣamālābharaṇaḥ śivanāmāni kīrtayan |
sṛgālavānarau dṛṣṭvā siṃdhudvīpābhidhaṃ munim |
praṇamya mudi tau bhūtvā papracchaturidaṃ tadā || 32 ||
[Analyze grammar]

sṛgālavānarāvūcatuḥ |
bhagavansarvadharmajña siṃdhudvīpa mahāmune || 33 ||
[Analyze grammar]

āvāṃ rakṣa kṛpādṛṣṭyā vilokaya muhurmudā |
kapitvaṃ ca sṛgālatvamāvayoryena naśyati || 34 ||
[Analyze grammar]

tamupāyaṃ vadasvādya tvaṃ hi puṇyavatāṃ varaḥ |
anāthānkṛpaṇānajñānbālānrogāturāñjanān || 35 ||
[Analyze grammar]

rakṣaṃti sādhavo nityaṃ kṛpayā nirapekṣakāḥ |
tābhyāmitīritaḥ prājñaḥ siṃdhudvīpo mahāmuniḥ |
prāha tau kapigomāyū dhyātvā tu manasā ciram || 36 ||
[Analyze grammar]

siṃdhudvīpa uvāca |
jānāmyahaṃ yuvāṃ samyagghe sṛgālaplavaṃgamau || 37 ||
[Analyze grammar]

sṛgāla prāgbhave tvaṃ vai vedaśarmābhidho dvijaḥ |
brāhmaṇāya pratiśrutya dhānyānāmāḍhakaṃ tvayā || 38 ||
[Analyze grammar]

na dattaṃ tena pāpena sārgālīṃ yonimāptavān |
tvaṃ ca vānara pūrvasminvedanāthābhidho dvijaḥ || 39 ||
[Analyze grammar]

brāhmaṇasya gṛhācchākaṃ hṛtaṃ cauryāttvayā tata |
prāptosi vānarīṃ yoniṃ sarvapakṣibhayaṃkarīm || 40 ||
[Analyze grammar]

yuvayoḥ pāpaśāṃtyarthamupāyaṃ pravadāmyaham |
dakṣiṇāṃbunidhau rāmadhanuṣkoṭau yuvāmaram || 41 ||
[Analyze grammar]

gatvātra kurutaṃ snānaṃ tena pāpādvimokṣyathaḥ |
purā kirātīsaṃsargātsumatirbrāhmaṇaḥ surām |
pītavāntsa dhanuṣkoṭau snātvā pāpādvimocitaḥ || 42 ||
[Analyze grammar]

sṛgāla vānarāvūcatuḥ |
sumatiḥ kasya putro'sau kathaṃ ca sa surāṃ papau || 43 ||
[Analyze grammar]

kathaṃ kirātyāṃ sakto'bhūtsiṃdhudvīpa mahāmate |
āvayorvistarādetadvada tvaṃ kṛpāyādhunā || 44 ||
[Analyze grammar]

siṃdhudvīpa uvāca |
mahārāṣṭrābhidhe deśe brāhmaṇaḥ kaścidāstikaḥ |
yajñadeva iti khyāto vedavedāṃgapāragaḥ || 45 ||
[Analyze grammar]

dayālurātitheyaśca śivanārāyaṇārcakaḥ |
sumatirnāma putro'bhūdyajñadevasya tasya vai || 46 ||
[Analyze grammar]

pitarau sa parityajya bhāryāmapi pativratām |
prayayāvutkale deśe viṭagoṣṭhīparāyaṇaḥ || 47 ||
[Analyze grammar]

kācitkirātī taddeśe vasantī yuvamohinī |
yūnāṃ samastadravyāṇi pralobhya jagṛhe ciram || 48 ||
[Analyze grammar]

tasyā gṛhaṃ sa prayayau sumatirbrāhmaṇādhamaḥ |
sumatiṃ sā na jagrāha kirātī nirdhanaṃ dvijam || 49 ||
[Analyze grammar]

tayā tyakto'tha sumatistatsaṃyogaikatatparaḥ |
itastataścorayitvā bahudravyāṇi saṃtatam || 50 ||
[Analyze grammar]

dattvā tayā ciraṃ reme tadgrahe bubhuje ca saḥ |
ekena caṣakeṇāsau tayā saha surāṃ papau || 51 ||
[Analyze grammar]

evaṃ sa bahukālaṃ vai ramamāṇastayā saha |
pitarau nijapatnīṃ ca nāsmaradviṣayāturaḥ || 52 ||
[Analyze grammar]

sa kadācitkirātaistu cauryaṃ kartuṃ yayau saha |
dravyaṃ hartuṃ kirātāste lāṭānāṃ viṣayaṃ yayuḥ || 53 ||
[Analyze grammar]

viprasya kasyacidgehe so'pi kairātaveṣadhṛk |
yayau corayituṃ dravyaṃ sāhasī khaṅgahastavān || 54 ||
[Analyze grammar]

tadgṛhasvāminaṃ vipraṃ hatvā khaḍgena sāhasī |
samādāya bahu dravyaṃ kirātībhavanaṃ yayau || 55 ||
[Analyze grammar]

taṃ yāṃtamanuyāti sma brahmahatyā bhayaṃkarī |
nīlavastradharā bhīmā bhṛśaṃ raktaśiroruhā || 56 ||
[Analyze grammar]

garjaṃtī sāṭṭahāsaṃ sā kaṃpayantī ca rodasī |
anudrutastayā so'yaṃ babhrāma jagatītale || 57 ||
[Analyze grammar]

evaṃ bhramanbhuvaṃ sarvāṃ kadācitsumatiḥ svayam |
svaṃ grāmaṃ prayayau bhītyā he sṛgālaplavaṃgamau || 58 ||
[Analyze grammar]

anudrutastayā bhītaḥ prayayau svagṛhaṃ prati |
brahmahatyāpyanudrutya tena sākaṃ gṛhaṃ yayau || 59 ||
[Analyze grammar]

pitaraṃ rakṣa rakṣeti sumatiḥ śaraṇaṃ yayau |
mā bhaiṣīriti taṃ procya pitā rakṣitumudyataḥ |
tadānīṃ brahmahatyeyaṃ tattātaṃ pratyabhāṣata || 60 ||
[Analyze grammar]

|brahmahatyovāca |
mainaṃ tvaṃ pratigṛhṇīṣva yajñadeva dvijottama || 61 ||
[Analyze grammar]

asau surāpī steyī ca brahmahā cātipātakī |
mātṛdrohī pitṛdrohī bhāryātyāgī ca pāpakṛt || 62 ||
[Analyze grammar]

kirātīsaṃgaduṣṭaśca nainaṃ muñcāmyahaṃ dvija |
gṛhṇāsi cedimaṃ vipra mahāpātakinaṃ sutam || 63 ||
[Analyze grammar]

tvadbhāryāmasya bhāryāṃ ca tvāṃ ca putramimaṃ dvija |
bhakṣayiṣyāmi vaṃśaṃ ca tasmānmuñca sutaṃ tvimam || 64 ||
[Analyze grammar]

imaṃ tyajasi cetputraṃ yuṣmānmokṣyāmi sāṃpratam |
naikasyārthe kulaṃ hantumarhasi tvaṃ mahāmate |
ityuktaḥ sa tayā tatra yajñadevo'bravīcca tām || 65 ||
[Analyze grammar]

yajñadeva uvāca |
bādhate māṃ sutasnehaḥ kathamenaṃ parityaje |
brahmahatyā tadākarṇya dvijoktaṃ tamabhāṣata || 66 ||
[Analyze grammar]

brahmahatyovāca |
ayaṃ hi patito'bhūtte varṇāśramabahiṣkṛtaḥ || 67 ||
[Analyze grammar]

putresminmā kuru snehaṃ niṃditaṃ tasya darśanam |
ityuktvā brahmahatyā sā yajñadevasya paśyataḥ || 68 ||
[Analyze grammar]

talena prajahārāsya putraṃ sumatināmakam |
ruroda tāta tāteti pitaraṃ prabruvanmuhuḥ || 69 ||
[Analyze grammar]

rurudurjanako mātā bhāryāpi sumatestadā |
etasminnaṃtare tatra durvāsāḥ śaṃkarāṃśajaḥ || 70 ||
[Analyze grammar]

diṣṭavā samāyayau yogī he sṛgālaplavaṃgamau |
yajñadevo'tha taṃ dṛṣṭvā muniṃ rudrāvatārakam |
śrutvā praṇamya śaraṇaṃ yayāce putrakāraṇāt || 71 ||
[Analyze grammar]

pitovāca |
durvāsastvaṃ mahāyogī sākṣādvai śaṃkarāṃśajaḥ || 72 ||
[Analyze grammar]

tvaddarśanamapuṇyānāṃ bhavitā na kadācana |
brahmahā ca surāpī ca steyī cābhūtsuto mama || 73 ||
[Analyze grammar]

enaṃ prahartumāyātā brahmahatyā vivartate |
bhūyādyathā me putro'yaṃ mahāpātakamocitaḥ || 74 ||
[Analyze grammar]

ghorā ca brahmahatyeyaṃ yathā śīghraṃ layaṃ vrajet |
tamupāyaṃ vadasvādya mama putre dayāṃ kuru || 79 ||
[Analyze grammar]

ayameva hi putro me nānyo'sti tanayo mune |
asminmṛte tu vaṃśo me samucchidyetsamūlataḥ || 76 ||
[Analyze grammar]

tataḥ pitṛbhyaḥ piṃḍānāṃ dātāpi na bhaveddhruvam |
ataḥ kṛpāṃ kuruṣva tvamasmāsu bhagavanmune || 77 ||
[Analyze grammar]

ityuktaḥ sa tadovāca durvāsāḥ śaṃkarāṃśajaḥ |
dhyātvā tu suciraṃ kālaṃ yajñadevaṃ dvijottamam || 78 ||
[Analyze grammar]

durvāsā uvāca |
ya़jñadeva kṛtaṃ pāpamatikrūraṃ sutena te |
nāsya pāpasya śāṃtiḥ syātprāyaścittāyutairapi || 79 ||
[Analyze grammar]

athāpi te sutasyāhamasya pāpasya śāṃtaye |
prāyaścittaṃ vadiṣyāmi śṛṇu nānyamanā dvija || 80 ||
[Analyze grammar]

śrīrāmadhanuṣaḥ koṭau dakṣiṇe salilārṇave |
snāti cettava putro'yaṃ pātakānmokṣyate kṣaṇāt || 81 ||
[Analyze grammar]

durvinītābhidho vipro yatra snānāddvijottama |
gurustrīgama pāpebhyastatkṣaṇādeva mocitaḥ || 82 ||
[Analyze grammar]

saiṣā śrīdhanuṣaḥ koṭī rāghavasya svayaṃ hareḥ |
snānamātreṇa pāpaughaṃ nāśayettvatsutasya sā || 83 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ tṛtīye brahmakhaṇḍe setumāhātmye dhanuṣkoṭipraśaṃsāyāṃ sṛgālavānarasaṃvāde sumatimahāpātaka vimokṣopāyakathanaṃnāma catustriṃśo'dhyāyaḥ || 34 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 34

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: