Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

śrīsūta uvāca |
bhūyo'pyahaṃ pravakṣyāmi dhanuṣkoṭestu vaibhavam |
atyadbhutataraṃ guhyaṃ sarvalokaikapāvanam || 1 ||
[Analyze grammar]

purā parāvasurnāma brāhmaṇo vedavittamaḥ |
ajñānātpitaraṃ hatvā brahmahatyāmavāptavān |
so'pi snātvā dhanuṣkoṭau taddoṣā nmumuce kṣaṇāt || 2 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
pitaraṃ hatavānpūrvaṃ kathaṃ sūta parāvasuḥ || 3 ||
[Analyze grammar]

kathaṃ vā dhanuṣaḥ koṭau muktistasyāpyabhūnmune |
etannaḥ śraddadhānānāṃ vistarādvaktumarhasi || 4 ||
[Analyze grammar]

śrīsūta uvāca |
āsīdrājā bṛhaddyumnaścakravartī mahābalaḥ |
dharmeṇa pālayāmāsa sāgarāṃtāṃ vasundharām || 5 ||
[Analyze grammar]

ayajatsatrayāgena devāniṃdrapurogamān |
yājakastasya raibhyo'bhūdvidvānparamadhārmikaḥ || 6 ||
[Analyze grammar]

āstāṃ putrāvubhau tasyāpyarvāvasu parāvasū |
ṣaḍaṃgavedaviduṣau śrautasmārteṣu kovidau || 7 ||
[Analyze grammar]

kāṇāde jaiminīye ca sāṃkhye vaiyāsike tathā |
gautame yogaśāstre ca pāṇinīye ca kovi dau || 8 ||
[Analyze grammar]

manvādismṛtiniṣṇātau sarvaśāstraviśāradau |
satrayāge sahāyārthaṃ bṛhaddyumnena yācitau || 9 ||
[Analyze grammar]

bhrātarau samanujñātau pitrā raibhyeṇa jagmatuḥ |
bṛhaddyumnasya satraṃ tāvaśvināviva rūpiṇau || 10 ||
[Analyze grammar]

atiṣṭhadāśrame raibhyaḥ snuṣayā jyeṣṭhayā saha |
tau gatvā bhrātarau tatra rājñaḥ satramanuttamam || 11 ||
[Analyze grammar]

yāja yāmāsatuḥ satre bṛhaddyumnaṃ mahīpatim |
nābhavatskhalanaṃ bhrātroḥ satre sāṃgeṣu karmasu || 12 ||
[Analyze grammar]

satre saṃtanyamāne'sminbṛhaddyumnasya bhūpateḥ |
munayo bhyāgamansarve rājñāhūtā nirīkṣitum || 13 ||
[Analyze grammar]

vasiṣṭho gautamaścātrirjābāliratha kaśyapaḥ |
kraturdakṣaḥ pulastyaśca pulaho nārado muniḥ || 14 ||
[Analyze grammar]

mārkaṃḍeyaḥ śatānaṃdo viśvāmitraḥ parāśaraḥ |
bhṛguḥ kutso'tha vālmīkirvyāsadhaumyādayo'pare || 15 ||
[Analyze grammar]

śiṣyaiḥ praśiṣyairbahubhirasaṃkhyātaiḥ samāvṛtāḥ |
tānāgatānsamālokya bṛhaddyumno mahīpatiḥ || 16 ||
[Analyze grammar]

arghyādinā munīnsarvānpūjayāmāsa sādaram |
nānā digbhyaḥ samāyātāścaturaṃgabalairyutāḥ || 17 ||
[Analyze grammar]

upadāsahitā bhūpāssatraṃ vīkṣitumādarāt |
vaiśyāḥ śūdrāstathā varṇāścatvaro'pi samāgatāḥ || 18 ||
[Analyze grammar]

varṇino'tha gṛhasthāśca vānaprasthāśca bhikṣavaḥ |
satraṃ nirīkṣituṃ tasya bṛhaddyumnasya cāyayuḥ || 19 ||
[Analyze grammar]

tānsarvānpūjayāmāsa yathārhaṃ rājasattamaḥ |
dadau cānnāni sarvebhyo ghṛtasūpādikāṃstathā || 20 ||
[Analyze grammar]

vastrāṇi ca suvarṇāni hāraratnānyanekaśaḥ |
evaṃ satkārayāmāsa rājā satre samāgatān || 21 ||
[Analyze grammar]

raibhyaputro tadā viprā arvāvasuparāvasū |
adhvarādīni karmāṇi cakratuḥ skhalitaṃ vinā || 22 ||
[Analyze grammar]

taddṛṣṭvā munayassarve kauśalaṃ raibhyaputrayauḥ |
ślāghaṃte saśiraḥkampaṃ vasiṣṭhapramukhāstadā || 23 ||
[Analyze grammar]

karmāṇi kāni cittatra kārayitvā parāvasuḥ |
tṛtīyasavanasyāṃte gṛhakṛtyaṃ nirīkṣitum || 24 ||
[Analyze grammar]

prayayau svāśramaṃ sāyaṃ vinaivārvāvasuṃ dvijāḥ |
tasminnavasare raibhyaṃ kṛṣṇājinasamāvṛtam || 25 ||
[Analyze grammar]

vane caraṃtaṃ pitaraṃ dṛṣṭvā sa mṛgaśaṃkayā |
nidrākaluṣito rātrāvaṃdhe tamasi saṃkule || 26 ||
[Analyze grammar]

ātmānaṃ haṃtumāyāti mṛgo'yamiti ciṃtayan |
jaghāna pitaraṃ so'yaṃ mahāraṇye parāvasuḥ || 27 ||
[Analyze grammar]

rirakṣuṇā śarīraṃ svaṃ tenākāmanayā pitā |
rajanyāṃ hiṃsito viprā mahāpātakakāriṇā || 28 ||
[Analyze grammar]

aṃtikaṃ sa samāgatya vyalokayata taṃ hatam |
jñātvā svapitaraṃ rātrau śuśoca vyathiteṃdriyaḥ || 29 ||
[Analyze grammar]

pretakāryaṃ tataḥ kṛtvā pituḥ sarvaṃ parāvasuḥ |
bhūyopi nṛpateḥ satraṃ parāvasurupāyayau || 30 ||
[Analyze grammar]

svaceṣṭitaṃ tu tatsarvamanujāya tato'bravīt |
mṛtaṃ svapitaraṃ śrutvā so'pi śokākulo'bhavat || 31 ||
[Analyze grammar]

jyeṣṭho'nujaṃ tataḥ prāha vacanaṃ dvijasattamāḥ |
mahatsatraṃ samārabdhaṃ bṛhaddyumnasya bhūpateḥ || 32 ||
[Analyze grammar]

voḍhutvaśaktirnāstyasya karmaṇo bālakasya te |
janakaśca hato rātrau mayāpi mṛgaśaṃkayā || 33 ||
[Analyze grammar]

prāyaścittaṃ ca karttavyaṃ brahmahatyā viśuddhaye |
madarthaṃ vratacaryāṃ tvaṃ cara tāta kaniṣṭhaka || 34 ||
[Analyze grammar]

ekākī dhuramudvoḍhuṃ śakto'haṃ satrakarmaṇaḥ |
arvāvasuriti prokto jyeṣṭhena sa tamabhya dhāt || 35 ||
[Analyze grammar]

tathā bhavatvahaṃ jyeṣṭha cariṣye vratamuttamam |
brahmahatyāviśuddhyarthaṃ tvaṃ satradhuramāvaha || 36 ||
[Analyze grammar]

ityuktvā sonu'jo jyeṣṭhaṃ tasmātsatrādvi niryayau |
kārayāmāsa karmāṇi jyeṣṭhastasmingate katau || 37 ||
[Analyze grammar]

dvādaśābdaṃ kaniṣṭhopi brahmahatyāvrataṃ dvijāḥ |
caritvā satrayāge'sminnājagāma punarmudā || 38 ||
[Analyze grammar]

taṃ dṛṣṭvā bhrātaraṃ jyeṣṭho bṛhaddyumnamuvāca ha |
ayaṃ te brahmahā satramarvāvasurupāgataḥ || 39 ||
[Analyze grammar]

enamutsārayāśu tvamasmātsatrānnṛpo ttama |
anyathā satrayāgasya phalahānirbhaviṣyati || 40 ||
[Analyze grammar]

itīritaḥ sa svapreṣyairyāgāttamudavāsayat |
udvāsyamāno rājānamarvāvasurathābravīt || 41 ||
[Analyze grammar]

na mayā brahmahatyeyaṃ bṛhaddyumna kṛtānagha |
kintu jyeṣṭhena me sā hi brahmahatyā kṛtā vibho || 42 ||
[Analyze grammar]

brahmahatyāvrataṃ cīrṇaṃ tadarthaṃ ca mayā dhunā |
evamuktopi rājāsau vacasā sa parāvasoḥ || 43 ||
[Analyze grammar]

arvāvasuṃ nijātsatrādudavāsayadāśu vai |
dhikkṛto brāhmaṇaiścāyaṃ yayau tūṣṇīṃ vanaṃ tadā || 44 ||
[Analyze grammar]

munivṛndasamākīrṇaṃ tapovanamupetya saḥ |
arvāvasustapaścakre devairapi suduṣkaram || 45 ||
[Analyze grammar]

tapaḥ kurvaṃstathādityamupatasthe samā hitaḥ |
mūrtimāṃstapasā tasya mahatā'duṣṭadhīḥ svayam || 46 ||
[Analyze grammar]

āvirāsītsvayā dīptyā bhāsayañjagatītalam |
karmasākṣī jagaccakṣurbhāskaro devatāgraṇīḥ || 47 ||
[Analyze grammar]

āvirbabhūvurdevāśca puraskṛtya śacīpatim |
indrādayastato devāḥ procurarvāvasuṃ dvijāḥ || 48 ||
[Analyze grammar]

arvāvaso tvaṃ pravarastapasā brahma caryataḥ |
ācāreṇa śrutenāpi vedaśāstrādiśikṣayā || 49 ||
[Analyze grammar]

nirākṛtovamānena tvaṃ parāvasunā bahu |
tathāpi kṣamayā yukto na kupyati bhavānyataḥ || 50 ||
[Analyze grammar]

yasmājjyeṣṭho'vadhīttātaṃ na hiṃsīstvaṃ mahāmate |
brahmahatyāvrataṃ yasmāttadarthaṃ caritaṃ tvayā || 51 ||
[Analyze grammar]

ataḥ svīkurma he tvāṃ tu parākurmaḥ parāvasum |
uktvaivaṃ balabhinmukhyāḥ sarve ca tridivālayāḥ || 52 ||
[Analyze grammar]

taṃ te pravarayāmāsurnirāsuśca parāvasum |
punariṃdrādayo devāḥ purodhāya divākaram || 53 ||
[Analyze grammar]

arvāvasuṃ procuridaṃ varaṃ tvaṃ varayeti vai |
sa cāpi prārthayāmāsa janakasyotthitiṃ puna || 54 ||
[Analyze grammar]

vadhe cāsmaraṇaṃ devānātmano janakasya vai |
tathāstviti surāḥ procuḥ punarūcuridaṃ vacaḥ || 55 ||
[Analyze grammar]

varaṃ cānyaṃ pradāsyāmo varaya tvaṃ mahāmate |
evamuktaḥ suraiḥ soyamarvāvasurabhāṣata || 56 ||
[Analyze grammar]

mama bhrāturaduṣṭatvaṃ bhavatu tridaśālayāḥ |
arvāvasorvacaḥ śrutvā tridaśāḥ punarabruvan || 57 ||
[Analyze grammar]

brāhmaṇasya piturghātānmahāndoṣaḥ parāvasoḥ |
na hyanyakṛtapāpasya pareṇānuṣṭhitena vai || 58 ||
[Analyze grammar]

prāyaścittena śāṃtiḥ syānmahāpātakapaṃcake |
piturbrāhmaṇahaṃtustu sutarāṃ nāsti niṣkṛtiḥ || 59 ||
[Analyze grammar]

ātmanānuṣṭhitenāpi vratena na hi duṣkṛtiḥ |
parāvasostava bhrāturato naivāsti niṣkṛtiḥ || 60 ||
[Analyze grammar]

ato'smābhiraduṣṭatvamasmai dātuṃ na śakyate |
arvāvasuḥ punaḥprāha devāniṃdrapurogamān || 61 ||
[Analyze grammar]

tathāpi yuṣmanmāhātmyātprasādādbhavatāṃ tathā |
piturbrāhmaṇahaṃturme bhrātustridaśasattamāḥ || 62 ||
[Analyze grammar]

yathā syānniṣkṛtirbrūta tathaiva kṛpayā yutāḥ |
evamarvāvasoḥ śrutvā vacaste tridaśālayāḥ || 63 ||
[Analyze grammar]

dhyātvā tu suciraṃ kālaṃ viniścityedamabuvan |
upāyaṃ te pravakṣyāmastatpātakanivāraṇam || 64 ||
[Analyze grammar]

dakṣiṇāṃbunidhau puṇye rāmasetau vimuktide |
dhanuṣkoṭiriti khyātaṃ tīrthamasti vimuktidam || 65 ||
[Analyze grammar]

brahmahatyāsurāpānasvarṇasteyavināśanam |
gurutalpagasaṃsargadoṣāṇāmapi nāśanam || 66 ||
[Analyze grammar]

akāmenāpi yaḥ snāyādapavargaphalapradam |
duḥsvapnanāśanaṃ dhanyaṃ narakakleśanāśanam || 67 ||
[Analyze grammar]

kailāsādipadaprāptikāraṇaṃ paramārthadam |
sarvakāmamidaṃ puṃsāmṛṇadāridryanāśanam || 68 ||
[Analyze grammar]

dhanuṣkoṭirdhanu ṣkoṭirdhanuṣkoṭiritīraṇāt |
svargāpavargadaṃ puṃsāṃ mahāpuṇyaphalapradam || 69 ||
[Analyze grammar]

tatra gatvā tava bhrātā snāyādyadi parāvasuḥ |
tatkṣaṇādeva te jyeṣṭho mucyate brahmahatyayā || 70 ||
[Analyze grammar]

idaṃ rahasyaṃ sumahatprāyaścittamudīritam |
uktvetyarvāvasuṃ devāḥ prayayuḥ svapurīṃ prati || 71 ||
[Analyze grammar]

tata arvāvasurjyeṣṭhaṃ samādāya parāvasum |
rāmacandradhanuṣkoṭiṃ prayayau muktidāyinīm || 72 ||
[Analyze grammar]

setau saṃkalpamuktvā tu niyamena parāvasuḥ |
saha bhrātrā dhanuṣkoṭau sasnau pātakaśuddhaye || 73 ||
[Analyze grammar]

snātvotthitaṃ dhanuṣkoṭau taṃ provācāśarīriṇī |
parāvaso vinaṣṭā te piturbrāhmaṇaghātajā || 74 ||
[Analyze grammar]

brahmahatyā mahā ghorā narakakleśakāriṇī |
ityuktvā virarāmātha sāpi vāgaśarīriṇī || 75 ||
[Analyze grammar]

parāvasustadā viprāḥ kaniṣṭhena samanvitaḥ |
rāmacandradhanuṣkoṭiṃ praṇamya ca sabhaktikam || 76 ||
[Analyze grammar]

rāmanāthaṃ mahādevaṃ natvā bhaktipuraḥsaram |
vimuktapātako viprāḥ prayayau piturāśramam || 77 ||
[Analyze grammar]

mṛtvotthitastadā raibhyo dṛṣṭvā putrau samāgatau |
saṃtuṣṭahṛdayo hyāste putrābhyāṃ svāśrame tadā || 78 ||
[Analyze grammar]

rāmacandradhanuṣkoṭau snānena hatapātakam |
enaṃ parāvasuṃ sarve svīcakrurmunayastadā || 79 ||
[Analyze grammar]

evaṃ parāvasoruktaṃ brahmahatyāvimokṣaṇam |
snānamātrāddhanuṣkoṭau yuṣmākaṃ munipuṃgavāḥ || 80 ||
[Analyze grammar]

surā pānādayo viprā naśyaṃtyevātra majjanāt |
satyaṃsatyaṃ punaḥ satyamuddhṛtya bhujamucyate || 91 ||
[Analyze grammar]

mahāpātakasaṃghāśca naśyeyurmajjanādiha |
ya imaṃ paṭhate'dhyāyaṃ brahmahatyāvimokṣaṇam || 82 ||
[Analyze grammar]

brahmahatyā vinaśyeta tatkṣaṇānnāsti saṃśayaḥ |
surāpānādayo'pyasya śāṃtiṃ gaccheyuraṃjasā || 83 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ tṛtīye brahmakhaṇḍe setumāhātmye dhanuṣkoṭipraśaṃsāyāṃ parāvasorbrahmahatyāvimo kṣaṇaṃnāma trayastriṃśo'dhyāyaḥ || 33 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 33

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: