Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

śrīsūta uvāca |
bhūyo'pisaṃpravakṣyāmi dhanuṣkoṭestu vaibhavam |
yuṣmākamādareṇāhaṃ naimiṣāraṇyavā sinaḥ || 1 ||
[Analyze grammar]

naṃdonāma mahārājaḥ somavaṃśasamudbhavaḥ |
dharmeṇa pālayāmāsa sāgarāṃtāṃ dharāmimām || 2 ||
[Analyze grammar]

tasya putraḥ samabhavaddharmagupta iti śrutaḥ |
rājya rakṣādhuraṃ naṃdo nijaputre nidhāya saḥ || 3 ||
[Analyze grammar]

jiteṃdriyo jitāhāraḥ praviveśa tapovanam |
tāte tapovanaṃ yāte dharmaguptābhidho nṛpaḥ || 4 ||
[Analyze grammar]

medinīṃ pālayā māsa dharmajño nītitatparaḥ |
īje bahuvidhairyajñairdevāniṃdrapurogamān || 5 ||
[Analyze grammar]

brāhmaṇebhyo dadau vittaṃ kṣetrāṇi ca bahūni saḥ |
sarve svadharmaniratāstasminrājani śāsati || 6 ||
[Analyze grammar]

babhūvurnābhavanpīḍāstasmiṃścorādisaṃbhavāḥ |
kadāciddharmagupto'yamārūḍhasturagottamam || 7 ||
[Analyze grammar]

vanaṃ viveśa vipreṃdrā mṛgayārasakau tukī |
tamālatālahiṃtālakuravākuladiṅmukhe || 8 ||
[Analyze grammar]

vicacāra vane tasminsiṃhavyāghrabhayānake |
mattālikulasaṃnādasaṃmūrchitadigaṃtare || 9 ||
[Analyze grammar]

padma kalhārakumudanīlotpalavanākulaiḥ |
taṭākairapi saṃpūrṇe tapasvijanamaṃḍite || 10 ||
[Analyze grammar]

tasminvane saṃcarato dharmaguptasya bhūpateḥ |
abhūdvibhāvarī viprāsta masāvṛtadiṅmukhā || 11 ||
[Analyze grammar]

rājāpi paścimāṃ saṃdhyāmupāsya niyamānvitaḥ |
jajāpa tatra ca vane gāyatrīṃ vedamātaram || 12 ||
[Analyze grammar]

siṃhavyāghrādibhītyā sminvṛkṣamekaṃ samāsthite |
rājaputre tadābhyāgādṛkṣaḥ siṃhabhayārditaḥ || 13 ||
[Analyze grammar]

anvadhāvataṃ taṃ ṛkṣamaikaḥ siṃho vanecaraḥ |
anudrutaḥ sa siṃhena ṛkṣo vṛkṣamupāruhat || 14 ||
[Analyze grammar]

āruhya ṛkṣo vṛkṣaṃ taṃ dadarśa jagatīpatim |
vṛkṣasthitaṃ mahātmānaṃ mahābalaparākramam || 15 ||
[Analyze grammar]

uvāca bhūpatiṃ dṛṣṭvā ṛkṣoyaṃ vanagocaraḥ |
mā bhītiṃ kuru rājeṃdra vatsyāvo rajanīmiha || 16 ||
[Analyze grammar]

mahāsattvo mahākāyo mahādaṃṣṭrāsamākulaḥ |
vṛkṣamūlaṃ samāyātaḥ siṃho yamatibhīṣaṇaḥ || 17 ||
[Analyze grammar]

rātryardhaṃ bhaja nidrā tvaṃ rakṣyamāṇo mayāditaḥ |
tataḥ prasuptaṃ māṃ rakṣa śarvaryardhaṃ mahāmate || 18 ||
[Analyze grammar]

iti tadvākyamādāya supte naṃdasute hariḥ |
provāca ṛkṣaṃ supto'yaṃ nṛpaśca tyajyatāmiti || 19 ||
[Analyze grammar]

taṃ siṃhamabravīdṛkṣo dharmajño dvijasattamāḥ |
bhavāndharmaṃ na jānīṣe mṛgarāja vanecara || 20 ||
[Analyze grammar]

viśvāsaghātināṃ loke mahākaṣṭā bhavaṃti hi |
na hi mitradruhāṃ pāpaṃ naśyeyajñāyutairapi || 21 ||
[Analyze grammar]

brahmahatyādipāpānāṃ kathaṃcinniṣkṛtirbhavet |
viśvastaghātināṃ pāpaṃ na naśyejjanmakoṭibhiḥ || 22 ||
[Analyze grammar]

nāhaṃ meruṃ mahābhāraṃ manye paṃcāsya bhūtale |
mahābhāramimaṃ manye loke viśvāsaghātakam || 23 ||
[Analyze grammar]

evamukte'tha ṛkṣeṇa siṃhastūṣṇīmabhūttadā |
dharmagupte prabuddhe tu ṛkṣaḥ suṣvāpa bhūruhe || 24 ||
[Analyze grammar]

tataḥ siṃho'bravīdbhūpamenamṛkṣaṃ tyajasva me |
evamukte'tha siṃhena rājā suptamaśaṃkitaḥ || 25 ||
[Analyze grammar]

svāṃkanyastaśiraskaṃ tamṛkṣaṃ tatyāja bhūtale |
pātyamānastato rājñā nakhālaṃbitapādapaḥ || 26 ||
[Analyze grammar]

ṛkṣaḥ puṇyavaśādvṛkṣānna papāta mahītale |
sa ṛkṣo nṛpamabhyetya kopādvākyamabhāṣata || 27 ||
[Analyze grammar]

kāmarūpadharo rājannahaṃ bhṛgukulodbhavaḥ |
dhyānakāṣṭhābhidho nāmnā ṛkṣarūpamadhārayam || 28 ||
[Analyze grammar]

yasmādanāgasaṃ suptamatyākṣīnmāṃ bhavānnṛpa |
macchāpāttvamataḥ śīghramunmattaścara bhūpate || 29 ||
[Analyze grammar]

iti śaptvā munirbhūpaṃ tataḥ siṃhamabhāṣata |
nṛsiṃhastvaṃ mahāyakṣaḥ kuberasacivaḥ purā || 3 ||
[Analyze grammar]

himavadgirimāsādya kadācittvaṃ vadhūsakhaḥ |
ajñānādgautamābhyāśe vihāramatanormudā || 31 ||
[Analyze grammar]

gautamopyuṭajāddaivātsamidāharaṇāya vai |
nirgatastvāṃ vivasanaṃ dṛṣṭvā śāpamudāharat || 32 ||
[Analyze grammar]

yasmānmamāśrame'dya tvaṃ vivastraḥ sthitavānasi |
ataḥ siṃhatvamadyaiva bhavitā te na saṃśayaḥ || 33 ||
[Analyze grammar]

iti gautamaśāpena siṃhatvamagamatpurā |
kuberasacivo yakṣo bhadranāmā bhavānpurā || 34 ||
[Analyze grammar]

kubero dharmaśīlo hi tadbhṛtyāśca tathaiva hi |
ataḥ kimarthaṃ tvaṃ haṃsi māmṛṣiṃ vanagocaram || 35 ||
[Analyze grammar]

etatsarvamahaṃ dhyānā jjānāmīha mṛgādhipa |
ityukte dhyānakāṣṭhena tyaktvā siṃhatvamāśu saḥ || 36 ||
[Analyze grammar]

yakṣarūpaṃ gato divyaṃ kuberasacivātmakam |
dhyānakāṣṭhamasāvāha prāṃjaliḥ praṇato munim || 37 ||
[Analyze grammar]

adya jñātaṃ mayā sarvaṃ pūrvavṛttaṃ mahāmune |
gautamaḥ śāpakāle me śāpāṃtamapi coktavān || 38 ||
[Analyze grammar]

dhyānakāṣṭhe na saṃvāda ṛkṣarūpeṇa te yadā |
tadā nirdhūya siṃhatvaṃ yakṣarūpamavāpsyasi || 39 ||
[Analyze grammar]

iti māmabravīdbrahmangautamo munipuṃgavaḥ |
adya siṃhatvanāśānme jānāmi tvāṃ mahāmune || 40 ||
[Analyze grammar]

dhyānakāṣṭhābhidhaṃ śuddhaṃ kāmarūpadharaṃ sadā |
ityuktvā taṃ praṇamyātha dhyānakāṣṭhaṃ sa yakṣarāṭ || 41 ||
[Analyze grammar]

vimānavaramā ruhya prayayāvalakāpurīm |
tasmingate tu yakṣeśe dhyānakāṣṭho mahāmuniḥ || 42 ||
[Analyze grammar]

avyāhateṣṭagamano yatheṣṭhaḥ prayayau mahīm |
dhyānakāṣṭhe gate tasmi nkāmarūpadhare munau || 43 ||
[Analyze grammar]

dharmaguptau muneḥ śāpādunmattaḥ prayayau purīm |
unmattarūpaṃ taṃ dṛṣṭvā maṃtriṇastu nṛpottamam || 44 ||
[Analyze grammar]

pituḥ sakāśamā ninyū revātīre manorame |
tasmai nivedayāmāsurmatibhraṃśaṃ sutasya te || 45 ||
[Analyze grammar]

jñātvā tu putravṛttāṃtaṃ nandastasya pitā tadā |
putramādāya tarasā jaiminerantikaṃ yayau |
tasmai nivedayāmāsa putravṛttāntamāditaḥ || 46 ||
[Analyze grammar]

bhagavañjaimine putro mamādyonmattatāṃ gataḥ || 47 ||
[Analyze grammar]

asyonmādavināśāya brūhyupāyaṃ mahāmune |
iti pṛṣṭaściraṃ dadhyau jaiminirmunipuṃgavaḥ || 48 ||
[Analyze grammar]

dhyātvā tu suciraṃ kālaṃ nṛpaṃ naṃdamathābravīt |
dhyānakāṣṭhasya śāpena hyunma ttaste suto'bhavat || 49 ||
[Analyze grammar]

tasya śāpasya mokṣārthamupāyaṃ prabravīmi te |
dakṣiṇāṃbunidhau setau puṇye pāpavināśane || 50 ||
[Analyze grammar]

dhanuṣkoṭiriti khyātaṃ tīrthamasti mahattaram |
pavitrāṇāṃ pavitraṃ ca maṃgalānāṃ ca maṃgalam || 51 ||
[Analyze grammar]

śrutisiddhaṃ mahāpuṇyaṃ brahmahatyādiśodhakam |
nītvā tatra sutaṃ te'dya snāpayasva mahīpate || 52 ||
[Analyze grammar]

unmādastatkṣaṇādeva tasya naśyenna saṃśayaḥ |
ityuktastaṃ praṇamyāsau jaiminiṃ munipuṃgavam || 53 ||
[Analyze grammar]

naṃdaḥ putraṃ samādāya dhanuṣkoṭiṃ yayau tadā |
tatra ca snāpayāmāsa putraṃ niyamapūrvakam || 54 ||
[Analyze grammar]

snānamātrāttataḥ sadyo naṣṭonmādo'bhavatsutaḥ |
svayaṃ sasnau sa nandopi dhanuṣkoṭau sabhaktikam || 55 ||
[Analyze grammar]

uṣitvā dinamekaṃ tu saputrastu pitā tadā |
sevitvā rāmanāthaṃ ca sāṃbamūrtiṃ ghṛṇānidhim || 56 ||
[Analyze grammar]

putramāpṛcchaya naṃdastaṃ prayayau tapase vanam |
gate pitari putro'pi dharmagupto nṛpo dvijāḥ || 57 ||
[Analyze grammar]

pradadau rāmanāthāya bahuvittāni bhaktitaḥ |
brāhmaṇebhyo dhanaṃ dhānyaṃ kṣetrāṇi ca dadau tadā || 58 ||
[Analyze grammar]

prayayau maṃtribhiḥ sārdhaṃ svāṃ purīṃ tadanaṃtaram |
dharmeṇa pālayāmāsa rājyaṃ nihatakaṇṭakam || 59 ||
[Analyze grammar]

pitṛpaitāmahaṃ viprā dharmagupto'tidhārmikaḥ |
unmādairapyapasmārairgrahairduṣṭaiśca ye narāḥ || 60 ||
[Analyze grammar]

grastā bhavaṃti vipreṃdrāste'pi cātra nimajjanāt |
dhanuṣkoṭau vimuktāḥ syuḥ satyaṃ satyaṃ vadāmyaham || 61 ||
[Analyze grammar]

parityajya dhanuṣkoṭiṃ tīrthamanyadvrajettu yaḥ |
siddhaṃ sa gopayastyaktvā snuhīkṣīraṃ prayācate || 62 ||
[Analyze grammar]

dhanuṣkoṭirdhanuṣkoṭirdhanuṣkoṭiriti dvijāḥ |
triḥ paṭhanto narā ye tu yatra kvāpi jalāśaye || 63 ||
[Analyze grammar]

snāṃti sarve narāste vai yāsyaṃti brahmaṇaḥ padam |
evaṃ vaḥ kathitā viprā dharmaguptakathā śubhā || 64 ||
[Analyze grammar]

yasyāḥ śravaṇamātreṇa brahmahatyā vinaśyati |
svarṇasteyādayaścānye naśyeyuḥ pāpasaṃcayāḥ || 65 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ tṛtīye brahmakhaṇḍe setumāhātmye dhanuṣkoṭipraśaṃsāyāṃ dharmaguptonmā davimokṣaṇavarṇanaṃnāma dvātriṃśo'dhyāyaḥ || 32 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 32

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: