Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

śrīsūta uvāca |
vihitābhiṣavo martyaḥ sarvatīrthe'tipāvane |
brahmahatyādipāpaghnīṃ dhanuṣkoṭiṃ tato vrajet || 1 ||
[Analyze grammar]

yasyāḥ smaraṇamātreṇa muktaḥ syānmānavo bhuvi |
dhanuṣkoṭiṃ prapaśyaṃti snāṃti vā kathayaṃti ye || 2 ||
[Analyze grammar]

aṣṭāviṃśatibhedāṃste narakānnopabhuṃjate |
tāmisramaṃdhatāmisraṃ mahārauravarauravau || 3 ||
[Analyze grammar]

kumbhīpākaṃ kālasūtramasipatravanaṃ tathā |
kṛmibhakṣoṃ'dhakūpaśca saṃdaṃśaṃ śālmalī tathā || 4 ||
[Analyze grammar]

sūrmirvaitaraṇī prāṇarodho viśasanaṃ tathā |
lālābhakṣo'pyavīciśca sārameyādanaṃ tathā || 5 ||
[Analyze grammar]

tathaiva vajrakaṇakaṃ kṣārakardamapātanam |
rakṣogaṇāśanaṃ cāpi śūlaprotaṃ vitodanam || 6 ||
[Analyze grammar]

daṃdaśūkāśanaṃ cāpi paryāvartanasaṃjñitam |
tirodhānābhidhaṃ viprāstathā sūcīmukhābhidham || 7 ||
[Analyze grammar]

pūyaśoṇitabhakṣaṃ ca viṣāgniparipīḍanam |
aṣṭāviṃśatisaṃkhyākamevaṃ narakasaṃcayam || 8 ||
[Analyze grammar]

na yāti manujo viprā dhanuṣkoṭau nimajjanāt |
vittāpatyakalatrāṇāṃ yo'nyeṣāmapahārakaḥ || 9 ||
[Analyze grammar]

sa kālapāśanirbaddho yamadūtairbhayānakaiḥ |
tāmisranarake ghore pātyate bahuvatsaram || 10 ||
[Analyze grammar]

snāti ceddhanuṣaḥ koṭau tasminnāsau nipātyate |
yo nihatya tu bhartāraṃ bhuṃkte tasya dhanādikān || 11 ||
[Analyze grammar]

pātyate soṃ'dhatāmisre mahāduḥkhasamākule |
snāti ceddhanuṣaḥ koṭau tasminnāsau nipātyate || 12 ||
[Analyze grammar]

bhūtadroheṇa yo martyaḥ puṣṇāti svakuṭuṃbakam |
sa tāniha vihāyāśu raurave pātyate dhruvam || 13 ||
[Analyze grammar]

viṣolbaṇamahāsarpasaṃkule yamapūruṣaiḥ |
snāti ceddhanuṣaḥ koṭau tasminnāsau nipātyate || 14 ||
[Analyze grammar]

yaḥ svadehaṃbharo martyo bhāryāputrādikaṃ vinā |
sa mahāraurave ghore pātyate nijamāṃsabhuk || 15 ||
[Analyze grammar]

snāti ceddhanuṣaḥ koṭau tasmi nnāsau nipātyate |
yaḥ paśūnpakṣiṇo vāpi saprāṇānniruṇaddhi vai || 16 ||
[Analyze grammar]

kṛpāleśavihīnaṃ taṃ kravyādairapi niṃditam |
kuṃbhīpāke taptataile pāta yaṃti yamānugāḥ || 17 ||
[Analyze grammar]

snāti ceddhanuṣaḥ koṭau tasminnāsau nipātyate |
mātaraṃ pitaraṃ viprānyo dveṣṭi puruṣādhamaḥ || 18 ||
[Analyze grammar]

sa kālasūtra narake vistṛtāyutayojane |
adhastādagnisaṃtapta uparyarkamarīcibhiḥ || 19 ||
[Analyze grammar]

khale tāmramaye viprāḥ pātyate kṣudhayārditaḥ |
snāti ceddhanuṣaḥ koṭau tasminnāsau nipātyate || 20 ||
[Analyze grammar]

yo vedamārgamullaṃghya vartate kupathe naraḥ |
so'sipatravane ghore pātyate yamakiṃkaraiḥ || 21 ||
[Analyze grammar]

snāti ceddhanuṣaḥ koṭau tasminnāsau nipātyate |
yo rājā rājabhṛtyo vā hyadaṃḍye daṃḍamācaret || 22 ||
[Analyze grammar]

śarīradaṃḍaṃ vipre vā sa śūkaramukhe dvijāḥ |
pātyate narake ghore ikṣuvadyaṃtrapīḍitaḥ || 23 ||
[Analyze grammar]

snāti ceddhanuṣaḥ koṭau tasminnāsau nipātyate |
īśvarādhīnavṛttīnāṃ hiṃsāṃ yaḥ prāṇināṃ caret || 24 ||
[Analyze grammar]

taireva pīḍyamāno'yaṃ jaṃtubhiḥ svena pīḍitaiḥ |
aṃdhakūpe mahābhīme pātyate yamakiṃkaraiḥ || 25 ||
[Analyze grammar]

tatrāṃdhakārabahule vinidro nirvṛtaścaret |
ceddhanuṣaḥ koṭau tasminnāsau nipātyate || 26 ||
[Analyze grammar]

yo'śnāti paṃktibhedena sasyasūpādikaṃ naraḥ |
akṛtvā paṃcayajñaṃ vā bhuṃkte mohena sa dvijāḥ || 27 ||
[Analyze grammar]

prapātyate yamabhaṭairnarake kṛmibhojane |
bhakṣyamāṇaḥ kṛmiśatairbhakṣayankṛmisaṃca yān || 28 ||
[Analyze grammar]

svayaṃ ca kṛmibhūtaḥ saṃstiṣṭhedyāvadaghakṣayam |
snāti ceddhanuṣaḥ koṭau tasminnāsau nipātyate || 29 ||
[Analyze grammar]

yo haredvipravittāni steyena balato'pi vā |
anyeṣāmapi vittāni rājā tatpuruṣo'pi vā || 30 ||
[Analyze grammar]

ayasmayāgnikuṃḍeṣu saṃdaṃśaiḥ so'tipīḍitaḥ |
saṃdaṃśe narake ghore pātyate yamapūruṣaiḥ || 31 ||
[Analyze grammar]

snāti ceddhanuṣaḥ koṭau tasminnāsau nipātyate |
agamyāṃ yobhigaccheta striyaṃ vai puruṣādhamaḥ || 32 ||
[Analyze grammar]

agamyaṃ puruṣaṃ yoṣidabhigaccheta vā dvijāḥ |
tāvayasmayanārīṃ ca puruṣaṃ cāpyayasmayam || 33 ||
[Analyze grammar]

taptāvāliṃgya tiṣṭhaṃtau yāvaccaṃdradivākarau |
sūrmyākhye narake ghore pātyete bahukaṃṭake || 34 ||
[Analyze grammar]

snāti ceddhanuṣaḥ koṭau tasminnāsau nipātyate |
bādhate sarvajaṃtūnyo nāno pāyairupadravaiḥ || 35 ||
[Analyze grammar]

śālmalīnarake ghore pātyate bahukaṃṭake |
snāti ceddhanuṣaḥ koṭau tasminnāsau nipātyate || 36 ||
[Analyze grammar]

rājā vā rājabhṛtyo vā yaḥ pāṣaṃḍamanuvrataḥ |
bhedako dharmasetūnāṃ vaitaraṇyāṃ nipātyate || 37 ||
[Analyze grammar]

snāni ceddhanuṣaḥ koṭau tasminnāsau nipātyate |
vṛṣalīsaṃgaduṣṭo yaḥ śaucādyācāravarjitaḥ || 38 ||
[Analyze grammar]

tyaktalajjastyaktavedaḥ paśucaryārata stathā |
sa pūyaviṣṭhāmūtrāsṛkchleṣmapittādipūrite || 39 ||
[Analyze grammar]

atibībhatsanarake pātyate yamakiṃkaraiḥ |
snāti ceddhanuṣaḥ koṭau tasminnāsau nipātyate || 40 ||
[Analyze grammar]

aśmabhirmṛgayurhanyādbāṇai rvā bādhate mṛgān |
sa vidhyamāno bāṇaughaiḥ paratra yamakiṃkaraiḥ || 41 ||
[Analyze grammar]

prāṇarodhākhyanarake pātyate yamakiṃkaraiḥ |
snāti ceddhanuṣaḥ koṭau tasminnāsau nipātyate || 42 ||
[Analyze grammar]

dāṃbhiko yaḥ paśūnyajñe vidhyanuṣṭhānavarjitaḥ |
haṃtyasau paralokeṣu vaiśase narake dvijāḥ || 43 ||
[Analyze grammar]

kṛntyamāno yamabhaṭaiḥ pātyate duḥkhasaṃkule |
snāti ceddhanuṣaḥ koṭau tasminnāsau nipātyate || 44 ||
[Analyze grammar]

ātmabhāryāṃ savarṇāṃ yo retaḥ pāyayate tu saḥ |
paratra retaḥpāyī sanretaḥkuṃḍe nipātyate || 45 ||
[Analyze grammar]

snāti ceddhanuṣaḥ koṭau tasminnāsau nipātyate |
yo dasyumārga māśritya garado grāmadāhakaḥ || 46 ||
[Analyze grammar]

vaṇigdravyāpahārī ca sa paratra dvijottamāḥ |
vajradaṃṣṭrāhikābhikhye narake pātyate ciram || 47 ||
[Analyze grammar]

snāti ceddhanuṣaḥ koṭau tasminnāsau nipātyate |
vidyaṃte yāni cānyāni narakāṇi paratra vai || 48 ||
[Analyze grammar]

tāni nāpnoti manujo dhanuṣkoṭinimajjanāt |
dhanuṣkoṭau sakṛtsnā nādaśvamedhaphalaṃ labhet || 49 ||
[Analyze grammar]

ātmavidyā bhavetsākṣānmuktiścāpi caturvidhā |
na pāpe ramate buddhirna bhavedduḥkhameva vā || 50 ||
[Analyze grammar]

buddheḥ prīti rbhavetsamyagdhanuṣkoṭau nimajjanāt |
tulāpuruṣadānena yatphalaṃ labhyate naraiḥ || 51 ||
[Analyze grammar]

tatphalaṃ labhyate puṃbhirdhanuṣkoṭau nimajjanāt |
gosahasra pradānena yatpuṇyaṃ hi bhavennṛṇām || 52 ||
[Analyze grammar]

tatpuṇyaṃ labhate martyo dhanaṣkoṭau nimajjanāt |
dharmārthakāmamokṣeṣu yaṃyamicchati pūruṣaḥ || 53 ||
[Analyze grammar]

taṃtaṃ sadyaḥ samāpnoti dhanuṣkoṭau nimajjanāt |
mahāpātakayukto vā yukto vā sarvapātakaiḥ || 54 ||
[Analyze grammar]

sadyaḥ pūto bhavedviprā dhanuṣkoṭau nimajjanāt |
prajñālakṣmīryaśaḥ saṃpajjñānaṃ dharmo viraktatā || 55 ||
[Analyze grammar]

manaḥśuddhirbhavennṝṇāṃ dhanuṣkoṭinimajjanāt |
brahmahatyāyutaṃ cāpi surāpānāyutaṃ tathā || 56 ||
[Analyze grammar]

ayutaṃ gurudārāṇāṃ gamanaṃ pāpakāraṇam |
steyāyutaṃ suvarṇānāṃ tatsaṃsargaśca koṭiśaḥ || 57 ||
[Analyze grammar]

śīghraṃ vilayamāpnoti dhanuṣkoṭau nimajjanāt |
brahmahatyāsamānāni surāpānasamāni ca || 58 ||
[Analyze grammar]

gurustrīgamanenāpi yāni tulyāni cāstikāḥ |
suvarṇasteyatulyāni tatsaṃsargasamāni ca || 59 ||
[Analyze grammar]

tāni sarvāṇi naśyaṃti dhanuṣko ṭi nimajjanāt |
ukteṣveteṣu saṃdeho na kartavyaḥ kadācana || 60 ||
[Analyze grammar]

jihvāgre paraśuṃ taptaṃ dhārayāmi na saṃśayaḥ |
arthavādamimaṃ sarvaṃ bruvanvai nārakī bhavet || 61 ||
[Analyze grammar]

saṃkaraḥ sa hi vijñeyaḥ sarvakarmabahiṣkṛtaḥ |
aho maurkhyamaho maurkhyamaho maurkhyaṃ dvijottamāḥ || 62 ||
[Analyze grammar]

dhanuṣkoṭyabhidhe tīrthe sarvapātakanāśane |
advaitajñānade puṃsāṃ bhuktimuktipradāyini || 63 ||
[Analyze grammar]

iṣṭakāmyaprade nityaṃ tathaivājñānanāśane |
sthite'pi tadvihāyāyaṃ ramate'nyatra vai janaḥ || 64 ||
[Analyze grammar]

aho mohasya māhātmyaṃ mayā vaktuṃ na śakyate |
snātasya dhanuṣaḥ koṭau nāṃtakādbhayamasti vai || 65 ||
[Analyze grammar]

dhanuṣkoṭiṃ prapaśyaṃti tatra snāṃti ca ye narāḥ |
stuvaṃti ca praśaṃsaṃti spṛśaṃti ca namaṃti ca |
na pibaṃti hi te stanyaṃ mātṝṇāṃ dvijapuṃgavāḥ || 66 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
dhanuṣkoṭyābhidhā tasya kathaṃ sūta samāgatā || 67 ||
[Analyze grammar]

tatsarvaṃ brūhi tattvena vistarānmunipuṃgava |
iti pṛṣṭo naimiṣīyairāha sūtaḥ punaśca tān || 68 ||
[Analyze grammar]

śrīsūta uvāca |
rāmeṇa nihate yuddhe rāvaṇe lokakaṇṭake |
bibhīṣaṇe ca laṃkāyāṃ rājani sthāpite tataḥ || 69 ||
[Analyze grammar]

vaidehīlakṣmaṇayuto rāmo daśarathā tmajaḥ |
sugrīvapramukhairvīrairvānarairapi saṃvṛtaḥ || 70 ||
[Analyze grammar]

siddhacāraṇagandharvadevavidyādhararṣibhiḥ |
apsarobhiśca satataṃ stūyamānanijādbhutaḥ || 71 ||
[Analyze grammar]

līlāvidhṛtakodaṇḍastripuraghno yathā śivaḥ |
sarvaiḥ parivṛto rāmo gaṃdhamādanamanvagāt || 72 ||
[Analyze grammar]

tatra sthitaṃ mahātmānaṃ rāghavaṃ rāvaṇāṃtakam |
prāṃjaliḥ prārthayāmāsa dharmajño'tha vibhīṣaṇaḥ || 73 ||
[Analyze grammar]

setunānena te rāma rājānaḥ sarva eva hi |
balodriktāḥ samabhyetya pīḍayeyuḥ purīṃ mama || 74 ||
[Analyze grammar]

ataḥ setumimaṃ bhiṃdhi dhanuṣkoṭyā raghūdvaha |
iti saṃprārthitastena paulastyena sa rāghavaḥ || 79 ||
[Analyze grammar]

bibheda dhanuṣaḥ koṭyā svasetuṃ raghunaṃ danaḥ |
ato dvijāstatastīrthaṃ dhanuṣkoṭiritiśrutam || 76 ||
[Analyze grammar]

śrīrāmadhanuṣaḥ koṭyā yo rekhāṃ paśyate kṛtām |
anekakleśasaṃyuktaṃ garbhavāsaṃ na paśyati || 77 ||
[Analyze grammar]

dhanuṣkoṭyāṃ kṛtā rekhā rāmeṇa lavaṇāṃbudhau |
taddarśanādbhavenmuktirna jāne snānajaṃ phalam || 78 ||
[Analyze grammar]

narmadārodhasi tapo mahāpātaka nāśanam |
gaṃgātīre tu maraṇamapavargaphalapradam || 79 ||
[Analyze grammar]

dānaṃ dvijāḥ kurukṣetre brahmahatyādiśodhakam |
tapaśca maraṇaṃ dānaṃ dhanuṣkoṭau kṛtaṃ naraiḥ || 80 ||
[Analyze grammar]

mahāpātakanāśāya muktyai cābhīṣṭasiddhaye |
bhavetsamarthaṃ vipreṃdrā nātra kāryā vicāraṇā || 81 ||
[Analyze grammar]

tāvatsaṃpīḍyate jaṃtuḥ pātakaiścopapā takaiḥ |
yāvannālokyate rāma dhanuṣkoṭirvimuktidā || 82 ||
[Analyze grammar]

bhidyate hṛdayagraṃthiśchidyaṃte sarvasaṃśayāḥ |
kṣīyaṃte pāpakarmāṇi dhanuṣkoṭyavalo kinaḥ || 83 ||
[Analyze grammar]

dakṣiṇāṃbhonidhau setau rāmacandreṇa nirmitā |
yā rekhā dhanuṣaḥ koṭyā vibhīṣaṇahitāya vai || 84 ||
[Analyze grammar]

saiva kailāsapadavīṃ vaikuṇṭhabra hmalokayoḥ |
mārgaḥ svargasya lokasya nātra kāryā vicāraṇā || 85 ||
[Analyze grammar]

tulyaṃ yajñaphalaiḥ puṇyairdhanuṣkoṭyavagāhanam |
sarvamaṃtrādhikaṃ puṇyaṃ sarvadā naphalapradam || 86 ||
[Analyze grammar]

kāyakaleśakaraiḥ puṃsāṃ kiṃ tapobhiḥ kimadhvaraiḥ |
kiṃ vedaiḥ kimu vā śāstrairdhanuṣkoṭyavalokinaḥ || 87 ||
[Analyze grammar]

rāmacaṃdradhanuṣkoṭau snānaṃ cellabhyate nṛṇām |
sitāsitasaritpuṇyavāribhiḥ kiṃ prayojanam || 88 ||
[Analyze grammar]

rāmacaṃdradhanuṣkoṭidarśanaṃ labhyate yadi |
kāśyāṃ tu maraṇānmuktiḥ prārthyate kiṃ vṛthā naraiḥ || 89 ||
[Analyze grammar]

animajjya dhanuṣkoṭāvanupoṣya dinatrayam |
adattvā kāṃcanaṃ gāṃ ca daridraḥ syānna saṃśayaḥ || 90 ||
[Analyze grammar]

dhanuṣkoṭya vagāhena yatphalaṃ labhate naraḥ |
agniṣṭomādibhiryajñairiṣṭvāpi bahudakṣiṇaiḥ || 91 ||
[Analyze grammar]

na tatphalamavāpnoti satyaṃsatyaṃ vadāmyaham |
dhanuṣkoṭyabhidhaṃ tīrthaṃ sarvatīrthādhikaṃ viduḥ || 92 ||
[Analyze grammar]

daśakoṭisahasrāṇi saṃti tīrthāni bhūtale |
teṣāṃ sānnidhyamastyatra dhanuṣkoṭau dvijottamāḥ || 93 ||
[Analyze grammar]

aṣṭau vasava ādityā rudrāśca marutastathā |
sādhyāśca saha gandharvāḥ siddhavidyādharāstathā || 94 ||
[Analyze grammar]

ete cānye ca ye devāḥ sānnidhyaṃ kurvate sadā |
tīrthe'tra dhanuṣaḥ koṭau nityameva pitāmahaḥ || 95 ||
[Analyze grammar]

sannidhatte śivo viṣṇurumā mā ca sarasvatī |
dhanuṣkoṭau tapastaptvā devāśca ṛṣayastathā || 96 ||
[Analyze grammar]

vipulāṃ siddhimagamaṃstatphalena munīśvarāḥ |
snāyāttatra naro yastu pitṛdevāṃśca tarpayet || 97 ||
[Analyze grammar]

sarvapāpavinirmukto brahmaloke mahīyate |
atraikaṃ bhojayedvipraṃ yo naro bhaktisaṃyutaḥ || 98 ||
[Analyze grammar]

iha loke paratrāpi sonaṃtasukhamaśnute |
śākamūlaphale vṛttiṃ yo na vartayate naraḥ || 99 ||
[Analyze grammar]

sa naro dhanuṣaḥkoṭau snāyātta tphalasiddhaye |
aśvamedhakratuṃ kartuṃ śaktiryasya na vidyate || 100 ||
[Analyze grammar]

dhanuṣkoṭau sa hi snāyāttena tatphalamaśnute |
brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdro vāpi munī śvarāḥ || 1 ||
[Analyze grammar]

niṃdyayonau na jāyaṃte dhanuṣkoṭvagāhanāt |
makarasthe ravau māghe dhanuṣkoṭau tu yo naraḥ || 2 ||
[Analyze grammar]

snāyātpuṇyaṃ nigadituṃ tasyāhaṃ na kṣamo dvijāḥ |
māghamāse dhanuṣkoṭāvavagāheta yo naraḥ || 3 ||
[Analyze grammar]

sa snātaḥ sarvatīrtheṣu gaṃgādiṣu munīśvarāḥ |
prāpnuyādakṣayāṃllokānmokṣaṃ cāpi labheta saḥ || 4 ||
[Analyze grammar]

janmaprabhṛti yatpāpaṃ striyo vā puruṣasya vā |
tatsarvaṃ māghamāse'tra majjanādvilayaṃ vrajet || 5 ||
[Analyze grammar]

yathā surāṇāṃ sarveṣāmuttamo raghunaṃdanaḥ |
tathaiva ca dhanuṣkoṭiḥ sarvatīrthottamā smṛtā || 6 ||
[Analyze grammar]

tatra snānaṃ māghamāse sarvābhīṣṭapradāyakam |
triṃśaddinaṃ māghamāse niyato'pi jiteṃdriyaḥ || 7 ||
[Analyze grammar]

dhanuṣkoṭau naraḥ snāyādapunarbhavasiddhaye |
ekabhukto jitakrodho māghamāse'tra yo naraḥ || 8 ||
[Analyze grammar]

snānaṃ karoti vipreṃdrā mucyate brahmahatyayā |
śrīrāmadhanuṣaḥ koṭī māghamāse narastu yaḥ || 9 ||
[Analyze grammar]

snātvāṃte śivarātrau ca nirāhāro jiteṃdriyaḥ |
kṛtvā jāgaraṇaṃ rātrau pratiyāmaṃ viśeṣataḥ || 110 ||
[Analyze grammar]

rāma nāthaṃ mahādevamabhyarcya vidhipūrvakam |
paredyurudite sūrye dhanuṣkoṭau nimajya ca || 11 ||
[Analyze grammar]

anyeṣvapi ca tīrtheṣu snātvā niyatamānasaḥ |
nirvartya nityakarmāṇi rāmanāthaṃ niṣevya ca || 12 ||
[Analyze grammar]

yathāśakti dvijānannairbhojayitvā dvijottamāḥ |
bhūmiṃ gāṃ ca tilāndhānyaṃ dattvā vittaṃ ca śaktitaḥ || 13 ||
[Analyze grammar]

brāhmaṇairapyanujñātaḥ svayaṃ bhuṃjati vāgyataḥ |
evaṃ kṛtavataḥ puṃso rāmanātho maheśvaraḥ || 14 ||
[Analyze grammar]

vimocya sarvapāpāni bhuktiṃ muktiṃ prayacchati |
ataḥ sarvaprayatnena māghamāse munīśvarāḥ || 15 ||
[Analyze grammar]

snātavyaṃ hi dhanuṣkoṭau narairatra mumukṣubhiḥ |
dhanuṣkoṭau naraḥ snānaṃ setāvardhodaye tu yaḥ || 16 ||
[Analyze grammar]

karoti tasya pāpāni naśyaṃtyeva kṣaṇāddvijāḥ |
snānaṃ mahodaye cātra bhuktimuktiphalapradam || 17 ||
[Analyze grammar]

yaḥ snāyāddhanuṣaḥ koṭāvarddhodayamaho daye |
tasya vaśyāstrayo devā brahmaviṣṇumaheśvarāḥ || 18 ||
[Analyze grammar]

dhanuṣkoṭau dvijāḥ snānamarddhodayamahodaye |
vināpyadvaitavijñānaṃ sāyujyaprāptikāraṇam || 19 ||
[Analyze grammar]

tatra snānaṃ dvijāḥ puṃsāmarddhodayamahodaye |
manvādyuktaṃ vinā satyaṃ prāyaścittaṃ hi pāpinām || 120 ||
[Analyze grammar]

atra setau dhanuṣkoṭāvardhodayamaho daye |
snāti cenmanujo viprāḥ satyaṃ yajñaṃ vināpyayam || 21 ||
[Analyze grammar]

yajñānāṃ phalamāpnoti saṃpūrṇaṃ nātra saṃśayaḥ |
caṃdrasūryoparāgeṣu yaḥ snāyādatra mānavaḥ || 22 ||
[Analyze grammar]

tasya puṇyaphalaṃ vaktuṃ śeṣeṇāpi na śakyate |
caṃdrasūryoparāgeṣu dhanuṣkoṭyavagāhanam || 23 ||
[Analyze grammar]

brahmahatyādipāpānāṃ prāyaścitta mudīritam |
śrīrāmadhanuṣaḥ koṭau caṃdrasūryoparāgayoḥ || 24 ||
[Analyze grammar]

snānaṃ sāyujyadaṃ proktaṃ sarvatīrthaphalapradam |
caṃdrasūryoparāgeṣu ardhodayamahodaye || || 25 ||
[Analyze grammar]

snātavyamatra manujairbhuktimuktiphalecchubhiḥ |
ataḥ sarvaṃ parityajya gacchadhvaṃ munipuṃgavāḥ || 26 ||
[Analyze grammar]

dhanuṣkoṭiṃ mahāpuṇyāṃ bhuktimuktiphala pradām |
tatra gatvā pitṛbhyaśca kurudhvaṃ piṃḍadāpanam || 27 ||
[Analyze grammar]

ākalpaṃ pitṛtṛptiḥ syādatra piṃḍanivāpanāt |
pitṝṇāṃ tṛptidaṃ sthānatrayaṃ rāmeṇa nirmitam || 28 ||
[Analyze grammar]

setumūle dhanuṣkoṭyāṃ gaṃdhamādanaparvate |
piṃḍaṃ dattvā pitṛbhyo'tra ṛṇānmukto bhaviṣyati || 29 ||
[Analyze grammar]

setumūlaṃ dhanuṣkoṭiṃ gaṃdhamādanameva ca |
ṛṇamokṣa iti khyātaṃ tristhānaṃ devanirmitam || 130 ||
[Analyze grammar]

ataḥ sarvaprayatnena dhanuṣkoṭirniṣevyatām |
atrāgatya dhanuṣkoṭau snātvā niyamapūrva kam || 31 ||
[Analyze grammar]

droṇācāryasutaḥ śrīmānaśvatthāmā munīśvarāḥ |
suptamāraṇadoṣeṇa ghoreṇa mumuce kṣaṇāt || 32 ||
[Analyze grammar]

evaṃ vaḥ kathitaṃ viprā dhanuṣkoṭestu vaibhavam |
bhuktimuktipradaṃ nṛṇāṃ sarvapāpanibarhaṇam || 133 ||
[Analyze grammar]

iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ tṛtīye brahmakhaṇḍe setu māhātmye dhanuṣkoṭipraśaṃsāyāṃ dhanuṣkoṭivaibhavakathanavarṇanaṃnāma triṃśo'dhyāyaḥ || 30 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 30

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: