Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

śrīsūta uvāca |
snātvā sādhyāmṛte tīrthe nṛpaśāpavimokṣaṇe |
sarvatīrthaṃ tato gacchenmanujo niyamānvitaḥ || 1 ||
[Analyze grammar]

sarvatīrthaṃ mahāpuṇyaṃ mahāpātakanāśanam |
mahāpātakayukto vā yukto vā sarvapātakaiḥ || 2 ||
[Analyze grammar]

śuddhyeta tatkṣaṇādeva savartīrthanimajjanāt |
tāvatsarvāṇi pāpāni dehe tiṣṭhaṃti suvratāḥ || 3 ||
[Analyze grammar]

na yāvatsarvatīrthesminnimajjetpāpapūruṣaḥ || 1 ||
[Analyze grammar]

snānārthaṃ sarvatīrthe'smindṛṣṭvā yāṃtaṃ dvijā naram || 4 ||
[Analyze grammar]

vepaṃte sarvapāpāni nāśo'smākaṃ bhavediti |
garbhavāsādiduḥkhāni tāvadyāti naro bhuvi || 5 ||
[Analyze grammar]

na snāyātsarvatīrthe'sminyāvadbrāhmaṇapuṃgavāḥ |
anuṣṭhitairmahāyāgaistathā tīrthaniṣevaṇaiḥ || 6 ||
[Analyze grammar]

gāyatryādimahāmaṃtrajapairniyamapūrvakam |
caturṇāmapi vedānāmāvṛttyā śatasaṃkhyayā || 7 ||
[Analyze grammar]

śivaviṣṇvādidevānāṃ pūjayā bhakti pūrvakam |
ekādaśyāditithiṣu tathaivānaśanena ca |
yatphalaṃ labhate martyastallabhedatra majjanāt || 8 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
sarvatīrthamiti khyātiḥ sūtāsya kathamāgatā |
brūhyasmākamidaṃ puṇyaṃ vistarācchṛṇvatāṃ mune || 9 ||
[Analyze grammar]

śrīsūta uvāca |
purā sucaritonāma munirniyamasaṃyutaḥ || 10 ||
[Analyze grammar]

bhṛguvaṃśasamudbhūto jātyaṃdho jarayāturaḥ |
aśaktastīrthayātrāyāṃ netrābhāvena sa dvijāḥ || 11 ||
[Analyze grammar]

sarveṣāmeva tīrthānāṃ snātukāmo mahāmu niḥ |
dakṣiṇāṃbunidhau puṇyaṃ gaṃdhamādanaparvatam || 12 ||
[Analyze grammar]

gatvā śaṃkaramuddiśya tapastepe suduṣkaram |
trikālamarcayañchaṃbhumupavāsī jiteṃdriyaḥ || 13 ||
[Analyze grammar]

tathā triṣavaṇasnānāttathaivātithipūjakaḥ |
śiśire jalamadhyastho grīṣme paṃcāgnimadhyagaḥ || 14 ||
[Analyze grammar]

varṣāsvāsārasahana abbhakṣo vāyubhojanaḥ |
uddhūlanaṃ tripuṃḍraṃ ca bhasmanā dhārayansadā || 15 ||
[Analyze grammar]

jābālopaniṣadrītyā tathā rudrākṣadhārakaḥ |
evamugraṃ tapaścakre daśasaṃvatsaraṃ dvijaḥ || 16 ||
[Analyze grammar]

tapasā tasya saṃtuṣṭaḥ śaṃkaraścaṃdraśekharaḥ |
prādurāsīnmunestasya dvijāḥ sucaritasya vai || 17 ||
[Analyze grammar]

samāruhya mahokṣāṇaṃ bhūtavṛṃdaniṣevitaḥ |
girijārdha vapuḥ śūlī sūryakoṭisamaprabhaḥ || 18 ||
[Analyze grammar]

svabhāsā bhāsayansarvā diśo vitimirāstadā |
bhasmapāṃḍurasarvāṃgo jaṭāmaṃḍalamaṃḍitaḥ || 19 ||
[Analyze grammar]

anaṃtā dimahānāgavibhūṣaṇavibhūṣitaḥ |
prādurbhūtastataḥ śaṃbhuḥ prādāttasya vilocane || 20 ||
[Analyze grammar]

ātmāvalokanārthāya śaṃkaro girijāpatiḥ |
tataḥ sucarito viprāḥ śaṃbhunā dattadṛgdvayaḥ |
ālokya parameśānaṃ pratuṣṭāva prasannadhīḥ || 21 ||
[Analyze grammar]

sucarita uvāca |
jaya deva maheśāna jaya śaṃkara dhūrjaṭe || 22 ||
[Analyze grammar]

jaya brahmādipūjya tvaṃ tripuraghna yamāṃtaka |
jayomeśa mahādeva kāmāṃtaka jayāmala || 23 ||
[Analyze grammar]

jaya saṃsāravaidya tvaṃ bhūtapāla śivāvya ya |
triyaṃbaka namastubhyaṃ bhaktarakṣaṇadīkṣita || 24 ||
[Analyze grammar]

vyomakeśa namastubhyaṃ jaya kāruṇyavigraha |
nīlakaṇṭha namastubhyaṃ jaya saṃsāramocaka || 25 ||
[Analyze grammar]

maheśvara namastubhyaṃ paramānaṃdavigraha |
gaṃgādhara namastubhyaṃ viśveśvara mṛḍāvyaya || 26 ||
[Analyze grammar]

namastubhyaṃ bhagavate vāsudevāya śaṃbhave |
śarvāyogrāya garbhāya kailāsapataye namaḥ || 27 ||
[Analyze grammar]

rakṣa māṃ karuṇāsiṃdho kṛpādaṣṭyavalokanāt |
mama vṛttamanālocya trāhi māṃ kṛpayā hara || 28 ||
[Analyze grammar]

śrīsūta uvāca |
iti stuto mahādevastamenamidamabhyadhāt |
muniṃ sucaritaṃ viprā dayodanvānumāpatiḥ || 29 ||
[Analyze grammar]

mahādeva uvāca |
mune sucaritādya tvaṃ varaṃ varaya kāṃkṣitam |
varaṃ dātuṃ tavāyātaḥ puṇyesminnāśrame śubhe |
itīrito muniḥ prāha mahādevaṃ dayānidhim || 30 ||
[Analyze grammar]

sucarita uvāca |
bhagavaṃstvaṃ prasanno me yadi syāścaṃdraśekhara || 31 ||
[Analyze grammar]

tarhi tvāṃ pravṛṇomyaddhā varaṃ madabhikāṃkṣitam |
jarāpalitadehohaṃ kutracidgaṃtumakṣamaḥ || 32 ||
[Analyze grammar]

sarvatīrtheṣu ca snātumākāṃkṣā mama vidyate |
tasmātsarveṣu tīrtheṣu snānena manujo hi yat |
phalaṃ prāpnoti me brūhi tatphalā vāptisādhanam || 33 ||
[Analyze grammar]

mahādeva uvāca |
ahamāvāhayiṣyāmi tīrthānyatraiva kṛtsnaśaḥ || 34 ||
[Analyze grammar]

rāmasya setunā pūte nage'smingaṃdhamādane |
ityuktvā sa mahādevaḥ parvate gandhamādane || 35 ||
[Analyze grammar]

tīrthānyāvāhayāmāsa muniprītyarthamuttamaḥ |
tatassucaritaṃ prāha śaṃkaraḥ karuṇānidhiḥ || 36 ||
[Analyze grammar]

mune sucaritedaṃ tu mahāpātakanāśanam |
sāṃnidhyātsarvatīrthānāṃ sarvatīrthābhidhaṃ smṛtam || 37 ||
[Analyze grammar]

mayātra sarvatīrthānāṃ manasākarṣaṇādidam |
mānasaṃ tīrthamityākhyāṃ lapsyate bhuktimuktidam || 38 ||
[Analyze grammar]

ataḥ sucaritātra tvaṃ snāhi sadyo vimuktaye |
mahāpātakasaṃghānāṃ dāvānalasamadyutau || 39 ||
[Analyze grammar]

kāmamohabhayakrodhalobharogādināśane |
vinā vedāṃtavijñānaṃ sadyonirvāṇakāraṇe || 40 ||
[Analyze grammar]

janmamṛtyvādinakraughasaṃsārārṇavatāraṇe |
kumbhīpākādisakalanarakāgnivināśane || 41 ||
[Analyze grammar]

itīritaḥ sucaritaḥ śambhunā madanāriṇā |
sasnau viprāḥ sarvatīrthe mahādevasya saṃnidhau || 42 ||
[Analyze grammar]

snātvotthitaḥ sucarito dadṛśe'khilamānavaiḥ |
jarāpalitanirmuktastaruṇo'tīva sundaraḥ || 43 ||
[Analyze grammar]

dṛṣṭvā svadehasauṃdaryaṃ tataḥ sucarito muniḥ |
ślāghayāmāsa tattīrthaṃ bahudhā'nye ca tāpasāḥ || 44 ||
[Analyze grammar]

mahādevaḥ sucaritaṃ babhāṣe tadanaṃtaram |
asya tīrthasya tīre tvaṃ vasansucarita dvija || 45 ||
[Analyze grammar]

snānaṃ kuruṣva satataṃ smaranmāṃ muktidāyakam |
deśāṃtarīyatīrtheṣu mā vraja brāhmaṇottama || 46 ||
[Analyze grammar]

asya tīrthasya māhātmyānmāmaṃte prāpsyasi dhruvam |
anye'pi ye'tra snāsyaṃti te'pi māṃ prāpnuyurdvija || 47 ||
[Analyze grammar]

ityuktvā bhagavānīśastatraivāṃtaradhīyata |
tasminnaṃtarhite rudre tataḥ sucarito muniḥ || 48 ||
[Analyze grammar]

anekakālaṃ nivasansarvatīrthasya tīrataḥ |
snānaṃ samācaraṃstīrthe mānase niyamānvitaḥ || 49 ||
[Analyze grammar]

dehāṃte śaṃkaraṃ prāpa sarvabandhavimocitaḥ |
sāyujyaṃ cāpi saṃprāpa sarvatīrthasya vaibhavāt || 50 ||
[Analyze grammar]

evaṃ vaḥ kathitaṃ viprāḥ sarvatīrthasya vaibhavam |
etatpaṭhanvā śṛṇvanvā mucyate sarva pātakaiḥ || 51 ||
[Analyze grammar]

Comments on Koti/Dhanushkoti |
iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ tṛtīye brahmakhaṇḍe setumāhātmye sarvatīrthapraśaṃsāyāṃ sarvatīrthasvarūpa kathanaṃnāmaikonatriṃśo'dhyāyaḥ || 29 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 29

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: