Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

śrīsūta uvāca |
koṭitīrthaṃ mahāpuṇyaṃ sevitvā kevalaṃ naraḥ |
snātuṃ jiteṃdriyastīrthaṃ tataḥ sādhyāmṛtaṃ vrajet || 1 ||
[Analyze grammar]

sādhyāmṛtaṃ mahātīrtha mahāpuṇyaphalapradam |
mahāduḥkhapraśamanaṃ gandhamādanaparvate || 2 ||
[Analyze grammar]

asti pāpaharaṃ puṃsāṃ sarvābhīṣṭapradāyakam |
yatra snātvā naro bhaktyā sarvānkāmānavāpnuyāt || 3 ||
[Analyze grammar]

tapasā brahmacaryeṇa yajñairdānena vā punaḥ |
gatiṃ tāṃ na labhenmartyo yāṃ sādhyāmṛtamajjanāt || 4 ||
[Analyze grammar]

spṛṣṭāni yeṣāmaṃgāni sādhyāmṛtajalaiḥ śubhaiḥ |
teṣāṃ dehagataṃ pāpaṃ tatkṣaṇādeva naśyati || 5 ||
[Analyze grammar]

sādhyāmṛtajale yastu sāghamarṣaṇakṛnnaraḥ |
sa vidhūyeha pāpāni viṣṇuloke mahīyate || 6 ||
[Analyze grammar]

pūrve vayasi pāpāni kṛtvā karmāṇi yo naraḥ |
paścātsādhyāmṛtaṃ sevetpaścāttāpasamanvitaḥ || 7 ||
[Analyze grammar]

ante vayasi muktaḥ syātsa naro nātra saṃśayaḥ |
sādhyāmṛte naraḥ snātvā dehabaṃdhādvimucyate || 8 ||
[Analyze grammar]

sādhyāmṛtajale snātā manuṣyāḥ pāpaka rmiṇaḥ |
anekakleśaghorāṇi narakāṇi na yāṃti hi || 9 ||
[Analyze grammar]

sādhyāmṛtajale snānātpuṃsāṃ yā syādgatirdvijāḥ |
na sā gatirbhavedyajñairna vedaiḥ puṇyakarmabhiḥ || 10 ||
[Analyze grammar]

yāvadasthi manuṣyāṇāṃ sādhyāmṛtajale sthitam |
tāvadvarṣāṇi tiṣṭhaṃti śivaloke supūjitāḥ || 11 ||
[Analyze grammar]

apahatya tamastīvraṃ yathā bhātyudaye raviḥ |
tathā sādhyāmṛtasnāyī bhittvā pāpāni rājate || 12 ||
[Analyze grammar]

vāṃchitāṃllabhate kāmānatra snāto naraḥ sadā |
yatra snātvā mahāpuṇye purā rājā purūravāḥ |
viprayogaṃ sahorvaśyā jahau tuṃburuśāpajam || 13 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
kathaṃ sūta mahābhāga sahorvaśyāmarastriyā || 14 ||
[Analyze grammar]

prathamaṃ labdhavānyogaṃ martyo rājā purūravāḥ |
viprayogaṃ sahorvaśyā jahau tuṃburuśāpajam || 15 ||
[Analyze grammar]

hetunā kena rājānaṃ śaśāpa tuṃbururmuniḥ |
etatsarvaṃ samācakṣva vistarānmunipuṃgava || 16 ||
[Analyze grammar]

sūta uvāca |
āsītpurūravānāma śakratulyaparākramaḥ |
rājarājasamo rājā purā hyamarapūjitaḥ || 17 ||
[Analyze grammar]

dharmataḥ pālayāmāsa medinīṃ sa nṛpottamaḥ |
īje ca bahubhiryajñairdadau dānāni sarvadā || 18 ||
[Analyze grammar]

praśāsati mahīṃ sarvāṃ rājñi tasminmahāmatau |
mitrāvaruṇaśāpena bhuvaṃ prāporvaśī dvijāḥ || 19 ||
[Analyze grammar]

sā cacārorvaśī tatra rājñastasya purāṃtike |
kokilālāpamadhuravīṇayopavane jagau || 20 ||
[Analyze grammar]

sa rājopavane raṃtuṃ kadāciddhṛtakautukaḥ |
ārūḍhaturagaḥ prāyāllalanāśatasaṃvṛtaḥ || 21 ||
[Analyze grammar]

tādṛśīmurvaśīṃ tatra karasammitamadhyamām |
uvāca caināṃ rājāsau bhāryā mama bhaveti vai || 22 ||
[Analyze grammar]

sāpi kāmāturā tatra rājānaṃ pratyabhāṣata |
bhavatvevaṃ naraśreṣṭha samayaṃ yadi me bhavān || 23 ||
[Analyze grammar]

kariṣyati tavābhyāśe vatsyāmi dhṛtakautukā |
kariṣye samayaṃ subhru tavāhamiti so'bravīt || 24 ||
[Analyze grammar]

athorvaśī babhāṣe taṃ purūravasamutsukā |
putrabhūtaṃ mama yadi rakṣasyuraṇakadvayam || 25 ||
[Analyze grammar]

na nagno dṛśyase rājankadāpi yadi vai tathā |
nocchiṣṭaṃ mama dadyāścettadā vatsye tavāṃtike || 26 ||
[Analyze grammar]

ghṛtamātrāśanā cāhaṃ bhaviṣyāmi nṛpottama |
evamastviti rājoktāṃ tāṃ nināya nijaṃ gṛham || 27 ||
[Analyze grammar]

alakāyāṃ sa bhūpālastathā caitrarathe vane |
reme sarasvatītīre padmakhaṇḍamanorame || 28 ||
[Analyze grammar]

ekaṣaṣṭiṃ sa varṣāṇi ramamāṇastayānayat |
tenorvaśī pratidinaṃ vardhamānānurāgiṇī || 29 ||
[Analyze grammar]

spṛhāṃ na devaloke'pi cakāra tanumadhyamā |
nābhavadramaṇīyo'sau devalokastayā vinā || 30 ||
[Analyze grammar]

atastāmānayiṣyāmi devalokamiti dvijāḥ |
viśvāvasurvicāryaivaṃ bhūrlokamagamatkṣaṇāt || 31 ||
[Analyze grammar]

urvaśyāḥ samayaṃ rājñā viśvāvasurayaṃ saha |
viditvā saha gandharvaiḥ samaveto niśāṃtare || 32 ||
[Analyze grammar]

urvaśyāḥ śayanābhyāśājjagrāhoraṇakaṃ javāt |
ākāśe nīyamānasya tasya śrutvorvaśī patim || 33 ||
[Analyze grammar]

abravīnmatsutaḥ kena gṛhyate tyajyatāmayam |
anāthā śaraṇaṃ yāmi kaṃ naraṃ gatacetanā || 34 ||
[Analyze grammar]

purūravāḥ samākarṇya vākyaṃ tasyā niśāṃtare |
māṃ na nagnaṃ nirīkṣeta devīti na yayau tadā || 35 ||
[Analyze grammar]

athānyamapyuraṇakaṃ gandharvāḥ pratigṛhya te |
yayustasyoraṇasyāpi śabdaṃ śuśrāva corvaśī || 36 ||
[Analyze grammar]

anāthāyā mama suto gṛhyate taskarairiti |
cukrośa devī paruṣaṃ kaṃ yāmi śaraṇaṃ naram || 37 ||
[Analyze grammar]

amarṣavaśamāpannaḥ śrutvā tadvacanaṃ nṛpaḥ |
timireṇāvṛtaṃ sarvamiti mattvā sa khaṅgadhṛk || 38 ||
[Analyze grammar]

duṣṭaduṣṭa kuto yāsītyabhyadhāvadvaco vadan |
tāvatsaudāminī dīptā gandha rvairjanitā bhṛśam || 39 ||
[Analyze grammar]

tatprabhāmaṃḍalairdevī rājānaṃ vigatāṃbaram |
dṛṣṭvā nivṛttasamayā tatkṣaṇādeva niryayau || 40 ||
[Analyze grammar]

tyaktvā hyuraṇakau tatra gaṃdharvā api niryayuḥ |
rājā meṣau samādāya hṛṣṭaḥ svaśayanāṃtikam || 41 ||
[Analyze grammar]

āgato norvaśīṃ tatra dadarśāyatalocanām |
tāṃ cāpaśyanvivastraśca babhrāmonmattavadbhuvi || 42 ||
[Analyze grammar]

kurukṣetraṃ gato rājā taṭāke padmasaṃkule |
caturbhirapsarastrībhiḥ krīḍamānā dadarśa tām || 43 ||
[Analyze grammar]

he jāye tiṣṭha manasā ghoreti vyāharanmuhuḥ |
evaṃ bahuprakāraṃ vai sa sūktaṃ prālapannṛpaḥ || 44 ||
[Analyze grammar]

abravīdurvaśī taṃ ca krīḍatī sāpsarogaṇaiḥ |
mahārājālametena ceṣṭitena tavānagha || 45 ||
[Analyze grammar]

tvatto garbhiṇyahaṃ pūrvamabdāṃte bhavatātra vai |
āgaṃtavyaṃ kumāraste bhaviṣyatyatidhārmikaḥ || 46 ||
[Analyze grammar]

ekāṃ vibhāvarīṃ rājaṃstvayā vatsyāmi vai tadā |
ityukto nṛpatirhṛṣṭaḥ svapurīṃ prāviśaddvijāḥ || 47 ||
[Analyze grammar]

tāsāmapsarasāṃ sā tu kathayāmāsa taṃ nṛpam |
ayaṃ sa puruṣaśreṣṭho yenāhaṃ kāmarūpiṇā || 48 ||
[Analyze grammar]

etāvaṃtaṃ mahākālamanurāgavaśāturā |
uṣitāsmi sahānena sakhyo nṛpatinā ciram || 49 ||
[Analyze grammar]

evamuktāstataḥ sakhyastāmūcuḥ sādhusādhviti |
anena sākamāsyāmaḥ sarvakālaṃ vayaṃ sakhi || 50 ||
[Analyze grammar]

ityūcururvaśīṃ tatra sakhīmapsarasastadā |
abde'tha pūrṇe rājāpi taṭākāṃti kamāyayau || 51 ||
[Analyze grammar]

āgataṃ nṛpatiṃ dṛṣṭvā purūravasamurvaśī |
kumāramāyuṣaṃ tasmai dadau saṃprītamānasā || 52 ||
[Analyze grammar]

tena sākaṃ niśāmekāmuṣitā sānu rāgiṇī |
paṃcaputrapradaṃ garbhaṃ tasmādāpāśu sorvaśī || 53 ||
[Analyze grammar]

uvāca cainaṃ rājānamurvaśī paramāṃganā |
varaṃ dāsyaṃti gandharvā matprītyā tava bhūpate || 54 ||
[Analyze grammar]

bhavatāṃ prārthyatāṃ tebhyo varo rājarṣisattama |
ityuktaḥ sa tayā rājā prāha gandharvasattamān || 55 ||
[Analyze grammar]

ahaṃ saṃpūrṇakośaśca vijitārāti maṃḍalaḥ |
salokatāṃ vinorvaśyāḥ prāptavyaṃ nānyadasti me || 56 ||
[Analyze grammar]

atastayā sahorvaśyā kālaṃ netumahaṃ vṛṇe |
evamukte nṛpeṇātha gandharvāstuṣṭa mānasāḥ |
agnisthālīṃ pradāyāsmai procuścainaṃ nṛpaṃ tadā || 57 ||
[Analyze grammar]

gandharvā ūcuḥ |
agniṃ vedānusārī tvaṃ tridhā kṛtvā nṛpottama || 58 ||
[Analyze grammar]

iṣṭvā yajñena corvaśyāḥ sālokyaṃ yāhi bhūpate |
itīritastairādāya sthālīmagneryayau nṛpaḥ || 59 ||
[Analyze grammar]

aho batātimūḍhohamiti madhye vanaṃ nṛpaḥ |
urvaśī na mayā labdhā vahnisthālyā tu kiṃ phalam || 60 ||
[Analyze grammar]

nidhāyaiva vane sthālīṃ svapuraṃ prayayau nṛpaḥ |
ardharātre vyatīte'sau vinidro'ciṃtayatsvayam || 61 ||
[Analyze grammar]

urvaśīlokasiddhyarthaṃ mama gandharvapuṃgavaiḥ |
agnisthālī saṃpradattā sā ca tyaktā mayā vane || 62 ||
[Analyze grammar]

āhariṣye punaḥ sthālīmityutthāya yayau vanam |
nāgnisthālīṃ dadarśāsau vane tatra purūravāḥ || 63 ||
[Analyze grammar]

śamīgarbhamathāśvatthamagnisthāne vilokya saḥ |
vyaciṃtayanmayā sthālī nikṣiptātra vane purā || 64 ||
[Analyze grammar]

sā cāśvatthaḥ śamīgarbhaḥ samabhūdadhunā tviha |
tasmādenaṃ samādāya vahnirūpamahaṃ puram || 65 ||
[Analyze grammar]

gatvā kṛtvāraṇīṃ samyaktadutpannāgnimādarāt |
upāsyāmīti niścitya svapuraṃ gatavānnṛpaḥ || 66 ||
[Analyze grammar]

ramaṇīyāraṇīṃ cakre svāṃgulaiḥ pramitā masau |
nirmāṇasamaye rājā gāyatrīmajapaddvijāḥ || 67 ||
[Analyze grammar]

gāyatryāḥ paṭhyamānāyā yāni saṃtyakṣarāṇi hi |
tāvadaṃgulimaryādāmakarodaraṇīṃ nṛpaḥ || 68 ||
[Analyze grammar]

tatra nirmathanādagnitrayamutpādya bhūpatiḥ |
urvaśīlokasaṃprāptiphalamuddiśya kāṃkṣitam || 69 ||
[Analyze grammar]

vedānusārī nṛpatirjuhāvāgnitrayaṃ mudā |
tenaiva cāgnividhinā bahūnyajñānathātanot || 70 ||
[Analyze grammar]

tena gandharvalokāṃśca saṃprāpya jagatīpatiḥ |
sahorvaśyā ciraṃ reme devaloke dvijottamāḥ || 71 ||
[Analyze grammar]

atha sarvāmaropetaḥ kadācidbalavṛtrahā |
nṛtyaṃ surāṃganānāṃ vai vyalokayata saṃsadi || 72 ||
[Analyze grammar]

purūravā nṛpopyāyāttadā deveṃdrasaṃsadam |
draṣṭuṃ surāṃganānṛtyaṃ manohāri divaukasām || 73 ||
[Analyze grammar]

ekaikaśastāḥ śakrasya nanṛtuḥ puratoṃ'ganāḥ |
athorvaśī samāgatya nanarta purato hareḥ || 74 ||
[Analyze grammar]

nṛttābhinayasāmarthyagarvayuktā tadorvaśī |
taṃ purūravasaṃ dṛṣṭvā jahāsātimanoharā || 75 ||
[Analyze grammar]

jahāsa tatra rājāpi tāṃ vilokya tadorvaśīm |
hāsasaṃkupitastatra nāṭyācāryo'tha tuṃburuḥ |
śaśāpa tāvubhau kopādurvaśīṃ ca nṛpottamam || 76 ||
[Analyze grammar]

tuṃbururuvāca |
anekadevasaṃpūrṇasabhāyāmatra yatkṛtam || 77 ||
[Analyze grammar]

yuvābhyāṃ hasitaṃ nṛttamadhye niṣkāraṇaṃ vṛthā |
tasmājjhaṭiti rājeṃdra viyogo yuvayoḥ kṣaṇāt || 78 ||
[Analyze grammar]

bhūyāditi śaśāpainaṃ sarvadaivatasaṃnidhau |
atha śapto nṛpastatra nāṭyācāryeṇa duḥkhitaḥ || 79 ||
[Analyze grammar]

jagāma śaraṇaṃ tatra pāhipāhīti vajriṇam |
uvāca dīnayā vācā puruhūtaṃ purūravāḥ || 80 ||
[Analyze grammar]

urvaśyā saha sālokyasiddhyarthamahamiṣṭavān |
atastasmā viyogo me'sahyaḥ syātpākaśāsana || 81 ||
[Analyze grammar]

ityuktavaṃtaṃ taṃ prāha sahasrākṣaḥ śacīpatiḥ |
śāpamokṣaṃ pravakṣyāmi mā bhaiṣīstvaṃ nṛpottama || 82 ||
[Analyze grammar]

dakṣiṇāṃbhonidhau puṇye gaṃdhamādanaparvate |
sādhyāmṛtamiti khyātaṃ tīrthamasti mahattaram || 83 ||
[Analyze grammar]

sevitaṃ sarvadevaiśca siddhacāraṇakinnaraiḥ |
sanakādi mahāyogimunivṛṃdaniṣevitam || 84 ||
[Analyze grammar]

bhuktimuktipradaṃ puṃsāṃ sarvaśāpavimokṣadam |
asti tīrthaṃ bhavāṃstatra gacchasva tvarayā nṛpa || 85 ||
[Analyze grammar]

sarveṣāmamṛtaṃ snānādatra sādhyaṃ yatastataḥ |
sādhyāmṛtamiti khyātaṃ sarvalokeṣu viśrutam || 86 ||
[Analyze grammar]

tatra snānāttavorvaśyāḥ punaryogo bhaviṣyati |
mama loke nivāsaśca bhaviṣyati na saṃśayaḥ || 87 ||
[Analyze grammar]

iti pratisamādiṣṭo nṛpaḥ saṃprītamānasaḥ |
sādhyāmṛtaṃ mahātīrthaṃ samuddiśya yayau kṣaṇāt || 88 ||
[Analyze grammar]

sasnau sādhyāmṛte tatra mahāpātakanāśane |
tatra snānānnṛpo viprāḥ sadyaḥ śāpena mocitaḥ || 89 ||
[Analyze grammar]

snānānaṃtaramevāsāvurvaśyā saha saṃgataḥ |
tayā saha vimānasthaḥ prayayāvamarāvatīm || 90 ||
[Analyze grammar]

reme punastayā sārdhaṃ devavaddevamaṃdire |
evaṃprabhāvaṃ tattīrthaṃ sādhyāmṛtamanuttamam || 91 ||
[Analyze grammar]

purūravā sahorvaśyā yatra snānena saṃgataḥ |
ato'tra tīrthe yaḥ snāyānmahāpātakanāśane || 92 ||
[Analyze grammar]

vāṃchitāṃllabhate kāmānyāsyati svargamuttamam |
niṣkāmaḥ snāti cedvi prā mokṣamāpnoti mānavaḥ || 93 ||
[Analyze grammar]

imaṃ pavitraṃ pāpaghnamadhyāyaṃ paṭhate tu yaḥ |
śṛṇuyādvā manuṣyo'sau vaikuṃṭhe labhate sthitim || 94 ||
[Analyze grammar]

evaṃ vaḥ kathitaṃ viprā vaibhavaṃ pāpanāśanam |
sādhyāmṛtasya tīrthasya vistarācchraddhayā mayā || 95 ||
[Analyze grammar]

yatpurā sanakādibhyaḥ proktavāṃścaturānanaḥ || 96 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ tṛtīye brahmakhaṇḍe setumāhātmye sādhyāmṛtatīrthapraśaṃsāyāṃ purūravaḥśāpavimokṣaṇavarṇanaṃnāmāṣṭāviṃśo adhyāyaḥ || 28 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 28

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: