Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

śrīsūta uvāca |
yamunāyāṃ ca gaṃgāyāṃ gayāyāṃ ca naro mudā |
snānaṃ vidhāya vidhivatkoṭitīrthaṃ tato vrajet || 1 ||
[Analyze grammar]

koṭitīrthaṃ mahāpuṇyaṃ sarvalokeṣu viśrutam |
sarvasaṃpatkaraṃ śuddhaṃ sarvapāpapraṇāśanam || 2 ||
[Analyze grammar]

duḥsvapnanāśanaṃ hyetanmahāpātakanāśanam |
mahāvighnapraśamanaṃ mahāśāṃtikaraṃ nṛṇām || 3 ||
[Analyze grammar]

smṛtimātreṇa yatpuṃsāṃ sarvapāpaniṣūdanam |
līlayā dhanuṣaḥ koṭyā svayaṃ rāmeṇa nirmitam || 4 ||
[Analyze grammar]

purā dāśarathī rāmo nihatya yudhi rāvaṇam |
brahmahatyāvimokṣāya gaṃdhamādanaparvate || 5 ||
[Analyze grammar]

prātiṣṭhipalliṃgamekaṃ lokānugrahakāmyayā |
liṃgasyāsyābhiṣekāya śuddhaṃ vāri gaveṣayan || 6 ||
[Analyze grammar]

nāviṃdata jalaṃ tatra pārśve daśarathātmajaḥ |
liṃgābhiṣekayogyaṃ ca jalaṃ kimiti ciṃtayan || 7 ||
[Analyze grammar]

navena vāriṇā liṃgaṃ snāpanīyaṃ mayeti saḥ |
niścitya manasā tatra dhanuṣkoṭyā raghūdvahaḥ || 8 ||
[Analyze grammar]

bibheda dharaṇīṃ śīghraṃ manasā jāhnavīṃ smaran |
rāmakārmukakoṭiḥ sā tadā prāpa rasātalam || 9 ||
[Analyze grammar]

tata uddhārayāmāsa taddhanurdhanvināṃ varaḥ |
dhanuṣyuddhriyamāṇe tu rāghaveṇa mahītalāt || 10 ||
[Analyze grammar]

kākutsthena smṛtā gaṃgā niryayau vivarāttataḥ |
vāriṇā tena talliṃgamabhyaṣiṃcadraghūdvahaḥ || 11 ||
[Analyze grammar]

rāmakārmu kakoṭyaiva yatastannirmitaṃ purā |
ataḥ koṭiriti khyātaṃ tattīrthaṃ bhuvanatraye || 12 ||
[Analyze grammar]

yāni yānīha tīrthāni saṃti vai gaṃdhamādane |
prathamaṃ teṣu tīrtheṣu snātvā vigatakalmaṣaḥ || 13 ||
[Analyze grammar]

śeṣapāpavimokṣāya snāyātkoṭau narastataḥ |
tīrthāṃtareṣu snānena yaḥ pāpaugho na naśyati || 14 ||
[Analyze grammar]

anekajanmakoṭībhirarjito hyasthisaṃsthitaḥ |
vinaśyati sa sarvo'pi koṭisnānānna saṃśayaḥ || 15 ||
[Analyze grammar]

yadi hi prathamaṃ snāyādatra koṭau naro dvijāḥ |
tasya muktasya tīrthāni vyarthānyevāparāṇi hi || 16 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
sūta sarvārthatattvajña vyāsaśiṣya munīśvara |
asmākaṃ saṃśayaṃ kaṃcicchiṃdhi paurāṇikottama || 17 ||
[Analyze grammar]

koṭau snātasya martyasya yadi tīrthāṃtaraṃ vṛthā |
kimarthaṃ dharmatīrthādi tīrtheṣu snāṃti mānavāḥ || 18 ||
[Analyze grammar]

tīrthāni tāni sarvāṇi samatikramya mānavāḥ |
atraiva koṭau kiṃ snānaṃ na kurvaṃti hi tadvada || 19 ||
[Analyze grammar]

śrīsūta uvāca |
aho rahasyaṃ yuṣmābhiḥ pṛṣṭametanmunīśvarāḥ |
nāradāya purā śaṃbhuḥ pṛcchate yatkilābravīt || 20 ||
[Analyze grammar]

tadbravīmi muniśreṣṭhāḥ śṛṇudhvaṃ śraddhayā saha |
gacchanyadṛcchayā vāpi tīrthayātrāparo'pi vā || 21 ||
[Analyze grammar]

mārgamadhye dvijaśreṣṭhāstīrthaṃ devālayaṃ tathā |
dṛṣṭvā śrutvāpi vā mohānna seveta narādhamaḥ || 22 ||
[Analyze grammar]

niṣkṛtistasya nāstīti prābruvanparamarṣayaḥ |
setuṃ gacchaṃstato'nyeṣu na snāyādyadi mānavaḥ || 23 ||
[Analyze grammar]

tīrthātikramadoṣaiḥ sa bahiṣkāryo'tyavaddvijaiḥ |
ataḥ snātavyamevaiṣu cakratīrthādiṣu dvijāḥ || 24 ||
[Analyze grammar]

snātvā caiteṣu tīrtheṣu śeṣapāpavimuktaye |
prayatairmanujairatra snātavyaṃ koṭitīrthake || 25 ||
[Analyze grammar]

koṭau cābhi ṣavaṃ kṛtvā na tiṣṭhedgandhamādane |
nivartettatkṣaṇādeva niṣpāpo gaṃdhamādanāt || 26 ||
[Analyze grammar]

rāmo'pi hi purā koṭitīrthasaṃbhūtavāriṇā |
rāmanāthe'bhiṣikte tu svayaṃ snātvā ca tatra vai || 27 ||
[Analyze grammar]

brahmahatyāvimuktaḥ saṃstatkṣaṇādeva sānujaḥ |
ārūḍhapuṣpako'yodhyāṃ prayayau kapibhirvṛtaḥ || 28 ||
[Analyze grammar]

ataḥ koṭau naraḥ snātvā pāpaśeṣavimocitaḥ |
nivartettatkṣaṇādeva rāmo dāśarathiryathā || 29 ||
[Analyze grammar]

etaddhi tīrthapravaraṃ sarvalokeṣu viśrutam |
rāmanāthābhiṣekāya nirmitaṃ rāghaveṇa yat || 30 ||
[Analyze grammar]

svayaṃ bhagavatī yatra sannidhatte ca jāhnavī |
tārakabrahmaṇā yatra rāmeṇa snātamādarāt || 31 ||
[Analyze grammar]

tasya vai koṭitīrthasya mahimā kena kathyatām |
yatra snātvā purā kṛṣṇo lokasaṃgrahaṇecchayā || 32 ||
[Analyze grammar]

mātulasya tu kaṃsasya vadhadoṣādvimocitaḥ |
tasya vai koṭitīrthasya mahimā kena kathyate || 33 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
kimarthamavadhītkaṃsaṃ mātulaṃ yadunaṃdanaḥ |
yaddoṣaśāṃtaye sūta sasnau koṭau mahā manāḥ || 34 ||
[Analyze grammar]

śrīsūta uvāca |
vasudeva iti khyātaḥ śūraputro yadoḥ kule |
āsītsa devakasutāṃ devakīmiti viśrutām || 35 ||
[Analyze grammar]

udvāhya rathamārūḍhaḥ svapuraṃ prasthitaḥ purā |
atha sūto babhūvātha kaṃso hyānakadundubheḥ || 36 ||
[Analyze grammar]

aśarīrā tadā vāṇī kaṃsaṃ sārathimabravīt |
bhaginīṃ ca tathā bhāmaṃ vāhayaṃtaṃ rathottame || 37 ||
[Analyze grammar]

yāmimāṃ vāhayasyatra rathena tvamariṃdama |
asyāstvāmaṣṭamo garbho vadhiṣyati na saṃśayaḥ || 38 ||
[Analyze grammar]

ityākarṇya vaco divyaṃ kaṃsaḥ khaṅgaṃ pragṛhya ca |
svasāraṃ haṃtumudyogaṃ cakāra dvijapuṃgavāḥ || 39 ||
[Analyze grammar]

tataḥ provāca taṃ kaṃsaṃ vasudevaḥ sa sāṃtvayan |
vasudeva uvāca |
asyāṃ prasūtāndāsyāmi tubhyaṃ kaṃsa sutānaham || 40 ||
[Analyze grammar]

enāṃ svasāraṃ mā hiṃsīrnāsyāste bhītirasti hi |
śrutvā tadvacanaṃ kaṃso nivṛttastadvadhāttadā || 41 ||
[Analyze grammar]

devakīvasudevābhyāṃ sahitaḥ svapuraṃ yayau |
pādāvasaktanigaḍau devakīvasudevakau || 42 ||
[Analyze grammar]

sthāpayāmāsa duṣṭātmā kaṃsaḥ kārāgṛhe tadā |
tataḥ kālena mahatā vasudevāddhi devakī || 43 ||
[Analyze grammar]

ṣaṭputrāñjanayāmāsa krameṇa munipuṃgavāḥ |
jātāṃstānvasudevena dattānkaṃso'pi so'vadhīt || 44 ||
[Analyze grammar]

hateṣu ṣaṭasu putreṣu devakyudarajanmasu |
kaṃsena krūramatinā niṣkṛpeṇa dvijottamāḥ || 45 ||
[Analyze grammar]

śeṣo'bhūtsaptamo garbho devakyā jaṭhare tadā |
māyādevī tato garbhaṃ taṃ vai viṣṇupracoditā || 46 ||
[Analyze grammar]

naṃdagopagṛhasthāyāṃ rohiṇyāṃ samaveśayat |
devakyāḥ saptamo garbhaḥ patito jaṭharāditi || 47 ||
[Analyze grammar]

loke prasiddhirabhavanmahatī viṣṇulīlayā |
devakījaṭhare paścādviṣṇurgarbhatvamāptavān || 48 ||
[Analyze grammar]

tato daśasu māseṣu gateṣu hariravyayaḥ |
devakījaṭharājjajñe kṛṣṇa ityabhiviśrutaḥ || 49 ||
[Analyze grammar]

śaṃkhacakragadākhaṅgavirājitacaturbhujaḥ |
kirīṭī vanamālī ca pitroḥ śokavināśanaḥ || 50 ||
[Analyze grammar]

taṃ dṛṣṭvā harimīśānaṃ tuṣṭāvānakaduṃdubhiḥ || 51 ||
[Analyze grammar]

vasudeva uvāca |
viśvaṃ bhavā nviśvapatistvameva viśvasya yonistvayi viśvamāste |
mahānpradhānaśca virāṭa svarāḍ ca samrāḍasi tvaṃ bhagavansamastam || 52 ||
[Analyze grammar]

evaṃ jagatkāraṇabhūtadhāmne nārāyaṇāyāmitavikramāya |
śrīśārṅgacakrāsigadādharāya namonamaḥ kṛtrimamānuṣāya || 53 ||
[Analyze grammar]

stuvantamevaṃ śauriṃ taṃ vasudevaṃ haristadā |
avocatprīṇayaṃstaṃ ca devakīṃ ca dvijottamāḥ || 54 ||
[Analyze grammar]

hariruvāca |
ahaṃ kaṃsaṃ vadhiṣyāmi mā bhīrvāṃ pitarāviti |
nandagopasya gṛhiṇī yaśodā'janayatsutām |
mama māyāṃ pūrvadine sarvalokavimohinīm || 55 ||
[Analyze grammar]

māṃ tasyāḥ śayane nyasya yaśodāyāḥ sutā tu tām |
ādāya devakīśayyāṃ prāpayasva yadūttama || 56 ||
[Analyze grammar]

evamuktaḥ sa kṛṣṇena tathaiva hyakaroddvijāḥ |
ruroda māyā tanayā devakīśayanesthitā || 57 ||
[Analyze grammar]

atha bāladhvaniṃ śrutvā kaṃsaḥ saṃkulamānasaḥ |
sūtikāgṛhamāgamya tāmādāya ca dārikām || 58 ||
[Analyze grammar]

śilāyāṃ pothayāmāsa nirdayo nirapatrapaḥ |
atha taddhastamācchidya sāyudhāṣṭamahābhujā |
mahādevyabravītkaṃsaṃ samāhūyātikopanā || 59 ||
[Analyze grammar]

māyovāca |
are re kaṃsa pāpātmandurbuddhe mūḍhacetana || 60 ||
[Analyze grammar]

yatra kutrāpi śatruste vartate prāṇahārakaḥ |
mārgayasvātmano mṛtyuṃ taṃ śatruṃ kaṃsa mā ciram || 61 ||
[Analyze grammar]

itīrayitvā sā devī divyasthānānyavāpya ca |
labdhapūjā manuṣyebhyo babhūvābhīṣṭadāyinī || 62 ||
[Analyze grammar]

śrutvā sa devīvacanaṃ kaṃso 'pi bhṛśamākulaḥ |
bālagrahānpūtanādīnsvāṃtakaṃ bādhituṃ ripum || 63 ||
[Analyze grammar]

preṣayāmāsa deśeṣu śiśūnanyāṃśca bādhitum |
te ca bālagrahāḥ sarve prayayu rnaṃdagokulam || 64 ||
[Analyze grammar]

hatāśca kṛṣṇena tadā prayayuryamasādanam |
tataḥ katipayāhassu gateṣu dvijapuṃgavāḥ || 65 ||
[Analyze grammar]

rāmakṛṣṇau vyavarddhetāṃ gokule bālakau tadā |
anekabālakrīḍābhiścikrīḍaturariṃdamau || 66 ||
[Analyze grammar]

kaṃcitkālaṃ vatsapālau veṇunādamakurvatām |
kaṃcitkālaṃ ca gopālau guṃjātāpi cchabhūṣitau || 67 ||
[Analyze grammar]

remāte bahukālaṃ tau gokule rāmakeśavau |
kaṃsaḥ kadācidakrūraṃ gokule rāmakeśavau || 68 ||
[Analyze grammar]

preṣayāmāsa vipreṃdrāḥ samānayitumaṃ jasā |
ānayāmāsa cākrūro rāmakṛṣṇau sa gokulāt || 69 ||
[Analyze grammar]

mathurāṃ kaṃsanirdeśātsvarṇatoraṇarājitām || 70 ||
[Analyze grammar]

tataḥ samānīya sa rāmakeśavau yayau purīṃ gāṃdinijastadagre |
dṛṣṭvā ca kaṃsaṃ vinivedya kāryaṃ tasmai svagehaṃ praviveśa paścāt || 71 ||
[Analyze grammar]

athāparāhṇe vasudevaputrāvanyedyuriṣṭaiḥ saha gopaputraiḥ |
upeyatuḥ sālanikhātayuktāṃ saṃgopurāṭṭāṃ madhurāpurīṃ tau || 72 ||
[Analyze grammar]

stotrāṇi śṛṇvanpurayauvatānāṃ kṛṣṇastu rāmeṇa sahaiva gatvā |
dhanurniveśaṃ saha saiva tatra dadarśa cāpaṃ ca mahadṛḍhajyam || 73 ||
[Analyze grammar]

vidrāvya sarvānapi cāpapālāndhanuḥ samādāya sa līlayā'śu |
maurvyāṃ niyoktuṃ namayāṃcakāra tadaṃ tare bhagnamabhūdvidhaiva || 74 ||
[Analyze grammar]

kodaṃḍabhaṃgotthitaśabdamāśu śrutvābhiyātānbalino nihaṃtum |
nijaghnatustau pratigṛhya khaṃḍau cāpasya pālānbalinau dvijeṃdrā || 75 ||
[Analyze grammar]

tataḥ kuvalayāpīḍaṃ gajaṃ dvāri sthitaṃ kṣaṇāt |
nihatya rāmakṛṣṇau tau mahābalaparākramau || 76 ||
[Analyze grammar]

tasya daṃtau samutpāṭya dadhānau karayordvayoḥ |
aṃse nidhāya tau daṃtau raṃgaṃ prayayatuḥ kṣaṇāt || 77 ||
[Analyze grammar]

nihatya mallaṃ cāṇūraṃ muṣṭikaṃ tośalaṃ tathā |
anyāṃśca mallapravarānninyaturyamasā danam || 78 ||
[Analyze grammar]

samāruruhatustūrṇaṃ tuṃgaṃ maṃcaṃ ca tau tadā |
tatra tuṃge samāsīnamāsane kaṃsametya tau |
tasthatustaṃ tṛṇīkṛtya siṃhau kṣudramṛgaṃ yathā || 79 ||
[Analyze grammar]

tataḥ kaṃsaṃ samākṛṣya kṛṣṇo maṃcopari sthitam |
pādau gṛhītvā vegena bhrāmayāmāsa cāṃbare || 80 ||
[Analyze grammar]

tatastaṃ pothayāmāsa sa bhūmau gata jīvitam |
kaṃsabhrātṝnbalo'pyaṣṭau nijaghne muṣṭinā dvijāḥ || 81 ||
[Analyze grammar]

evaṃ nihatya taṃ kaṃsaṃ kṛṣṇaḥ parabalārdanaḥ |
pitarau mocayāmāsa nigaḍādati duḥkhitau || 82 ||
[Analyze grammar]

sarvānāsthāpayāmāsa balena saha mādhavaḥ |
śrīkṛṣṇena hataṃ kaṃsaṃ śrutvā prāpuḥ purīṃ tadā || 83 ||
[Analyze grammar]

bāṃdhavā mathurāyāṃ ye pūrvaṃ kaṃse na bādhitāḥ |
ugrasenaṃ tathā rājye sthāpayāmāsa keśavaḥ || 84 ||
[Analyze grammar]

asahiṣṇurdvijāḥ pitrorevaṃ kaṃsakṛtāgasam |
jaghāna mātulaṃ kaṃsaṃ devabrāhmaṇakaṃṭa kam || 85 ||
[Analyze grammar]

tataḥ kadācikṛṣṇo'yamātmānaṃ draṣṭumāgatān |
nāradādīnmunīnsarvānidaṃ papraccha sattamaḥ || 86 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
mayā'yaṃ mātulo viprā hataḥ kaṃso'tipāpakṛt |
mātulasya vadhe doṣaḥ procyate śāstravittamaiḥ || 87 ||
[Analyze grammar]

prāyaścittamato brūta taddoṣavinivṛttaye |
avocannāradastatra kṛṣṇamadbhutavikramam |
vācā madhurayā viprā bhaktipraṇayapūrvakam || 88 ||
[Analyze grammar]

nārada uvāca |
nityaśuddhaśca muktaśca bhadraścaiva bhavā nsadā || 89 ||
[Analyze grammar]

saccidānaṃdarūpaśca paramātmā sanātanaḥ |
puṇyaṃ pāpaṃ ca te nāsti kṛṣṇa yādavanaṃdana || 90 ||
[Analyze grammar]

tathāpi lokaśikṣārthaṃ bhavatā garu ḍadhvaja |
prāyaścittaṃ tu kartavyaṃ vidhinānena mādhava || 91 ||
[Analyze grammar]

lokasaṃgrahaṇaṃ tāvatkartavyaṃ bhavatādhunā |
rāmasetau mahāpuṇye gaṃdhamādanaparvate || 92 ||
[Analyze grammar]

rāmeṇa sthāpitaṃ liṃgaṃ rāmanāthābhidhaṃ purā |
tasyābhiṣekatoyārthaṃ dhanuṣkoṭyā raghūdvahaḥ || 93 ||
[Analyze grammar]

gāṃ bhittvotpādayāmāsa tīrthaṃ koṭīti viśrutam |
tava pūrvāvatāreṇa rāmeṇākliṣṭakarmaṇā || 94 ||
[Analyze grammar]

brahmahatyāviśuddhyarthaṃ nirmitaṃ svayameva yat |
tatra snānaṃ kuruṣva tvaṃ dharmye pāpavināśane || 95 ||
[Analyze grammar]

tena te mātulavadhāddoṣaḥ śīghraṃ vinaṃkṣyati |
koṭitīrthe hareḥ snānaṃ brahmahatyādiśodhakam || 96 ||
[Analyze grammar]

svargamokṣapradaṃ puṃsāmāyurārogyavardhanam |
iti śrutvā munervākyaṃ nāradasya sa mādhavaḥ || 97 ||
[Analyze grammar]

visṛjya tānṛṣīnsarvāṃstasminneva kṣaṇe dvijāḥ |
rāmasetau yayau tūrṇaṃ svadoṣapari śuddhaye || 98 ||
[Analyze grammar]

dinaiḥ katipayairgatvā koṭitīrthaṃ yadūdvahaḥ |
snātvā saṃkalpapūrvaṃ ca dattvā dānānyanekaśaḥ || 99 ||
[Analyze grammar]

sa mātulavadhotpannadoṣebhyo mumu ce kṣaṇāt |
niṣevya rāmanāthaṃ ca svapuraṃ mathurāṃ yayau || 100 ||
[Analyze grammar]

śrīsūta uvāca |
evaṃ prabhāvaṃ puṇyaṃ ca koṭitīrthaṃ munīśvarāḥ |
brahmahatyādibhiḥ pāpaiḥ sadyo mucyeta mānavaḥ |
nānena sadṛśaṃ tīrthamanyadasti mahītale || 1 ||
[Analyze grammar]

atra snānāttrayo devā brahmaviṣṇuśivā dvijāḥ |
prītāḥ syuranye devāśca nātra kāryā vicāraṇā || 2 ||
[Analyze grammar]

evaṃ vaḥ kathitaṃ citraṃ koṭitīrthasya vaibhavam |
yacchrutvā sarvapāpebhyo mucyate mānavo bhuvi || 3 ||
[Analyze grammar]

śrutvemaṃ puṇyamadhyāyaṃ paṭhitvā ca munīśvarāḥ |
brahmahatyādibhiḥ satyaṃ mucyate pātakairnaraḥ || 104 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśīti sāhasryāṃ saṃhitāyāṃ tṛtīye brahmakhaṇḍe setumāhātmye koṭitīrthapraśaṃsāyāṃ kṛṣṇasya mātulavadhadoṣaśāṃtivarṇanaṃnāma saptaviṃśo'dhyāyaḥ || 27 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 27

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: