Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

śrīsūta uvāca |
agnitīrthābhidhe tīrthe sarvapātakanāśane |
snānaṃ kṛtvā viśuddhātmā cakratīrthaṃ tato vrajet || 1 ||
[Analyze grammar]

yaṃyaṃ kāmaṃ samuddiśya cakratīrthe dvijottamāḥ |
snānaṃ samācarenmartyastaṃtaṃ kāmaṃ samaśnute || 2 ||
[Analyze grammar]

purāhirbudhnyanāmā tu maharṣiḥ saṃśita vrataḥ |
sudarśanamupāstāsmiṃstapasvī gaṃdhamādane || 3 ||
[Analyze grammar]

tapasyaṃtaṃ muniṃ tatra rākṣasā ghorarūpiṇaḥ |
abādhaṃta sadā viprāstapovighnaikatatparāḥ || 4 ||
[Analyze grammar]

sudarśanaṃ tadāgatya bhaktarakṣaṇavāṃchayā |
yātudhānānbādhamānānnyavadhīrlīlayā purā || 5 ||
[Analyze grammar]

tadāprabhṛti taccakraṃ bhaktaprārthanayā dvijāḥ |
ahirbudhnyakṛte tīrthe sannidhānaṃ sadā'karot || 6 ||
[Analyze grammar]

tadāprabhṛti tattīrthaṃ cakratīrthamitīryate |
sudarśanaprasādena tatra tīrthe nimajjanāt || 7 ||
[Analyze grammar]

rakṣaḥpiśācā dikṛtā pīḍā nāstyeva karhicit |
snātvāsminpāvane tīrthe chinnapāṇiḥ purā raviḥ |
sa hiraṇyamayau pāṇī labdhavāṃstīrthavaibhavāt || 8 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
chinnapāṇiḥ kathamabhūdādityaḥ sūtanaṃdana |
yathā ca labdhavānpāṇī sauvarṇau tadvadasva naḥ || 9 ||
[Analyze grammar]

śrīsūta uvāca |
iṃdrādayaḥ surāḥ pūrvaṃ saṃtataṃ daityapīḍitāḥ || 10 ||
[Analyze grammar]

kiṃ kurma iti saṃcitya saṃbhūya samamaṃtrayan |
bṛhaspatiṃ puraskṛtya maṃtrayitvā ciraṃ surāḥ || 11 ||
[Analyze grammar]

turāsāhaṃ purodhāya dhāma svāyaṃbhuvaṃ yayuḥ |
te brahmāṇaṃ samāsādya dṛṣṭvā stutvā ca bhaktitaḥ || 12 ||
[Analyze grammar]

tato vyajijñapastasmai sveṣāmāgamakāraṇam |
surā ūcuḥ |
bhagavanbhāratīnātha daityā hyasmānbalotkaṭāḥ || 13 ||
[Analyze grammar]

bādhaṃte satataṃ deva tatra brūhi pratikriyām |
ityuktaḥ sa surairbrahmā tānāha kṛpayā vacaḥ || 14 ||
[Analyze grammar]

brahmovāca |
mā bhaiṣṭa yūyaṃ vibudhāstatropāyaṃ bravīmyaham |
māheśvaraṃ mahāyajñamasurāṇāṃ vināśanam || 15 ||
[Analyze grammar]

prārabhadhvaṃ surā yūyaṃ munibhistattvadarśibhiḥ |
ayaṃ ca daivataiḥ sarvairvidhilobhaṃ vinā kṛtaḥ || 16 ||
[Analyze grammar]

māheśvaro mahāyajñaḥ kriyatāṃ gaṃdhamādane |
yadi hyanyatra taṃ yajñaṃ kuryustadvibudharṣabhāḥ || 17 ||
[Analyze grammar]

yajñavighnaṃ tadā kuryurdurātmānaḥ suradviṣaḥ |
kriyate yadyayaṃ yajño gaṃdhamādanaparvate || 18 ||
[Analyze grammar]

sudarśanaprasādena naiva vighno bhavettadā |
ahirbudhnyābhidhānasya maharṣergaṃdhamādane || 19 ||
[Analyze grammar]

anugrahāya tattīrthe sannidhatte sudarśanam |
ataḥ kurudhvaṃ bho yūyaṃ taṃ yajñaṃ gaṃdhamādane || 20 ||
[Analyze grammar]

nātidūre cakratīrthādasurāṇāṃ vināśakam |
tataste brahmavacasā sahasā gaṃdhamādanam || 21 ||
[Analyze grammar]

bṛhaspatiṃ puraskṛtya jagmuryajñacikīrṣayā |
te praṇamya mahātmānamahirbudhnyaṃ munīśvaram || 22 ||
[Analyze grammar]

akalpayanyajñavāṭannātidūre tadāśramāt |
yajñakarmasu niṣṇātaiḥ sahitāste tapodhanaiḥ || 23 ||
[Analyze grammar]

iṣṭimārebhire devā asurāṇāṃ vināśinīm |
tasminkarmaṇi hotāsītsvayameva bṛhaspatiḥ || 24 ||
[Analyze grammar]

babhūva maitrāvaruṇo jayaṃtaḥ pākaśāsaniḥ |
acchāvāko babhūvātra vasūnāmaṣṭamo vasuḥ || 25 ||
[Analyze grammar]

grāvastudabhavattatra śaktiputraḥ parāśaraḥ |
aṣṭāvakro mahātejā adhvaryudhuramūḍhavān || 26 ||
[Analyze grammar]

tatra pratiprasthātābhūdviśvāmitro mahāmuniḥ |
neṣṭā babhūva varuṇa unnetā ca dhaneśvaraḥ || 27 ||
[Analyze grammar]

brahmā babhūva savitā yajñasyārdhadhuraṃ vahan |
babhūva brāhmaṇācchaṃsī vasiṣṭho brahmaṇottamaḥ || 28 ||
[Analyze grammar]

āgnīdhro'bhūcchunaḥśepaḥ potā jātaśca pāvakaḥ |
udgātā vāyurabhavatprastotā ca paretarāṭ || 29 ||
[Analyze grammar]

pratihartā tu tatrāsīdagastyaḥ kuṃbhasaṃbhavaḥ |
subrahmaṇyo madhucchaṃdā viśvāmitrātmajo mahān || 30 ||
[Analyze grammar]

yajamānaḥ svayamabhūddevarājaḥ puraṃdaraḥ |
upadraṣṭā babhūvātra vyāsaputraḥ śuko muniḥ || 31 ||
[Analyze grammar]

tataste ṛtvijaḥ sarve devarājaṃ puraṃdaram |
vidhivaddīkṣayāṃcakrustatra māheśvare kratau || 32 ||
[Analyze grammar]

prāvartata mahāyajña evaṃ vai gaṃdhamādane |
sudarśanaprabhāvena duḥsahenātipīḍitāḥ || 33 ||
[Analyze grammar]

nāviṃdannasurāstatra raṃdhraṃ yajñe pravartite |
evanniraṃtarāyo'sau prāvartata mahā kratuḥ || 34 ||
[Analyze grammar]

bhakṣayaṃśca haristatra jajvāla hutavāhanaḥ |
vidhivatkarmajālāni kṛtvādhvaryurasaṃbhramāt || 35 ||
[Analyze grammar]

maṃtrapūtaṃ puroḍāśaṃ juhavāmāsa pāvake |
hutaśeṣaṃ puroḍāśaṃ vibhajyādhvaryurādarāt || 36 ||
[Analyze grammar]

ṛtvigbhyo hotṛmukhyebhyaḥ pradadau pāpanāśanam |
savitre brahmaṇe caikamatyugrataratejasam || 37 ||
[Analyze grammar]

dadau tatra puroḍāśabhāgaṃ prāśitranāmakam |
pratijagrāha pāṇibhyāṃ prāśitraṃ savitā tadā || 38 ||
[Analyze grammar]

savitrā spṛṣṭamātraṃ sattatprāśitraṃ durāsadam |
tasya pāṇī praciccheda paśyatāṃ sarvaṛtvijām || 39 ||
[Analyze grammar]

tataḥ saṃchinnapāṇiḥ sa prāśitreṇogratejasā |
kimetaditi saṃtrasto viṣaṇṇavadano'bhavat || 40 ||
[Analyze grammar]

savitā ṛtvijaḥ sarvānsamāhūyedamabravīt |
savitovāca |
puroḍāśasya bhāgo'yaṃ mama prāśitranāmakaḥ || 41 ||
[Analyze grammar]

dattaściccheda matpāṇī miṣatsveva bhavatsvapi |
ato bhavaṃtaḥ saṃbhūya sarva eva hi ṛtvijaḥ || 42 ||
[Analyze grammar]

kalpayaṃtāmimau pāṇī nocedyajñaṃ nihanmyamum |
saviturvākyamākarṇya te sarve samaciṃtayan || 43 ||
[Analyze grammar]

tatra madhye munīṃdrāṇāṃ devānāṃ caiva sarvaśaḥ |
aṣṭāvakro mahātejā ṛtvijastānabhāṣata || 44 ||
[Analyze grammar]

aṣṭāvakra uvāca |
śṛṇudhvamṛtvijaḥ sarve mama vākyaṃ samāhitāḥ |
mayi jīvati vipreṃdrā viriṃcānāṃ śataṃ gatam || 45 ||
[Analyze grammar]

jāyaṃte ca mriyaṃte ca caturānanakoṭayaḥ |
paśyanneva ca tānsarvānahaṃ prāṇānadhārayam || 46 ||
[Analyze grammar]

tatra lokeśvarābhikhye vartamāne prajāpatau |
vipro hariharonāma nivasañchayāmalāpure || 47 ||
[Analyze grammar]

vyādhenāraṇyavāsena kelyarthaṃ lakṣyavedhinā |
chinnapādo'bhavadbāṇairlakṣya madhyaṃ samāgataḥ || 48 ||
[Analyze grammar]

sa gaṃdhamādanaṃ prāpya munibhiḥ preritastadā |
snātvā ca munitīrthe'sminprāptavāṃścaraṇau purā || 49 ||
[Analyze grammar]

tadā puṇyamidaṃ tīrthaṃ munitīrthamitīritam |
idānīṃ cakratīrthākhyaṃ cakranāma tvaviṃdata || 50 ||
[Analyze grammar]

tadatra kriyatāṃ snānaṃ prāśitracchinnapāṇinā |
munitīrthe savitrāpi yuṣmākaṃ yadi rocate || 51 ||
[Analyze grammar]

ṛtvijaḥ kathitāstvevamaṣṭāvakramaharṣiṇā |
savitāramabhāṣaṃta sarva eva praharṣitāḥ || 52 ||
[Analyze grammar]

savitaḥ snāhi tīrthe' smiṃstava pāṇī bhaviṣyataḥ |
aṣṭāvakro yathā prāha tathā kuru samāhitaḥ || 53 ||
[Analyze grammar]

tataḥ sa savitā gatvā cakratīrthaṃ mahattaram |
sasnau pāṇyoravāptyarthamiṣṭadāyini tatra saḥ || 54 ||
[Analyze grammar]

uttiṣṭhanneva sa tadā tatra snātvā sabhaktikam |
yukto hiraṇmayābhyāṃ tu pāṇibhyāṃ samadṛśyata || 55 ||
[Analyze grammar]

hiraṇyapāṇiṃ taṃ dṛṣṭvā jahṛṣuḥ sarvaṛtvijaḥ |
tataḥ samāpya taṃ yajñaṃ daityasaṃghānvijitya ca || 56 ||
[Analyze grammar]

iṃdrādayaḥ surāḥ sarve sukhitāḥ svargamāyayuḥ |
tasmādetatsamāgatya tīrthaṃ sarvaiśca mānavaiḥ || 57 ||
[Analyze grammar]

sevanīyaṃ prayatnena svasvābhīṣṭasya siddhaye |
aṃdhaiśca kuṇibhirmūkairbadhiraiḥ kubjakairapi || 58 ||
[Analyze grammar]

khaṃjaiḥ paṃgubhirapyetadaṃgahīnaistathāparaiḥ |
saṃchinnapāṇicaraṇaiḥ saṃchinnānyāṃgasaṃcayaiḥ || 59 ||
[Analyze grammar]

manuṣyaiśca tathānyaiśca vikalāṃgasya pūrtaye |
sevanīyamidaṃ tīrthaṃ sarvābhīṣṭapradāyakam || 60 ||
[Analyze grammar]

evaṃ vaḥ kathitaṃ viprāścakratīrthasya vaibhavam |
yatra snātvā purā chinnau pāṇī prāpa prabhākaraḥ || 61 ||
[Analyze grammar]

yaḥ paṭhedimamadhyāyaṃ śṛṇuyādvā samāhitaḥ |
aṃgāni vikalānyasya pūrṇāni syurna saṃśayaḥ || 62 ||
[Analyze grammar]

mokṣakāmasya martyasya muktiḥ syānnātra saṃśayaḥ || 63 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 23

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: