Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| śrīsūta uvāca |
lakṣmītīrthe śubhe puṃsāṃ sarvaiśvaryaikakāraṇe |
snātvā narastato gacchedagnitīrthaṃ dvijottamāḥ || 1 ||
[Analyze grammar]

agnitīrthaṃ mahāpuṇyaṃ mahāpātakanāśanam |
tīrthānāmuttamaṃ tīrthaṃ sarvābhīṣṭaikasādhanam |
tatra snāyānnaro bhaktyā svapāpapariśuddhaye || 2 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
agnirtārthamitikhyātiḥ kathaṃ tasya munīśvara || 3 ||
[Analyze grammar]

kutraidamagnitīrthaṃ ca kīdṛśaṃ tasya vaibhavam |
etannaḥ śraddadhānānāṃ vistarādvaktumarhasi || 4 ||
[Analyze grammar]

śrīsūta uvāca |
samyakpṛṣṭaṃ hi yuṣmābhiḥ śṛṇudhvaṃ munipuṃgavāḥ |
purā hi rāghavo hatvā rāvaṇaṃ saparicchadam || 5 ||
[Analyze grammar]

sthāpayitvā tu laṃkāyāṃ bhartāraṃ ca vibhīṣaṇam |
sītāsaumitrisaṃyukto rāmo daśarathātmajaḥ || 6 ||
[Analyze grammar]

siddhacāraṇagaṃdhavairdevairapsarasāṃ gaṇaiḥ |
stūyamāno munigaṇaiḥ satyāśīstīrthakautukī || 7 ||
[Analyze grammar]

dhārayaṃllīlayā cāpaṃ rāmo'sahyaparākramaḥ |
ātmanaḥ śuddhimādhātuṃ jānakīṃ śodhitu tathā || 8 ||
[Analyze grammar]

iṃdrādidevavṛndaiśca munibhiḥ pitṛbhistathā |
vibhīṣaṇena sahitaḥ sarverapi ca vānaraiḥ || 9 ||
[Analyze grammar]

āyayau setumārgeṇa gaṃdhamādanaparvatam |
lakṣmītīrthataṭe sthitvā jānakīśodhanāya saḥ || 10 ||
[Analyze grammar]

agnimāvāhayāmāsa devarṣipitṛsannidhau |
athottasthau mahāṃbhodherlakṣmītīrthādvidūrataḥ || 11 ||
[Analyze grammar]

paśyatsu sarvalokeṣu lihannaṃbhāṃsi pāvakaḥ |
ātāmralocanaḥ pītavāsā dhanurdharaḥ || 12 ||
[Analyze grammar]

saptabhiścaiva jihvābhirlelihāno diśo daśa |
dṛṣṭvā raghupatiṃ śūraṃ līlāmānuṣarūpiṇam || 13 ||
[Analyze grammar]

jagāda vacanaṃ ramyaṃ jānakīśuddhikāraṇāt |
rāmarāma mahābāho rākṣasānāṃ bhayāvaha || 14 ||
[Analyze grammar]

pātivratyena jānakyā rāvaṇaṃ hatavānbhavān |
satyaṃsatyaṃ punaḥ satyaṃ nātra kāryā vicāraṇā || 15 ||
[Analyze grammar]

kamaleyaṃ jaganmātā līlāmānuṣavigrahā |
devatve devadeheyaṃ manuṣyatve ca mānuṣī || 16 ||
[Analyze grammar]

viṣṇordehānurūpāṃ vai karotye ṣātmanastanum |
yadāyadā jagatsvāmindevadeva janārddana || 17 ||
[Analyze grammar]

avatārānkaroṣi tvaṃ tadeyaṃ tvatsahāyinī |
yadā tvaṃ bhārgavo rāmastadābhūddharaṇī tviyam || 18 ||
[Analyze grammar]

adhunā jānakī jātā bhavitrī rukmiṇī tataḥ |
anyeṣu cāvatāreṣu viṣṇoreṣā sahāyinī || 19 ||
[Analyze grammar]

tasmāmadvacanādenāṃ prati gṛhṇīṣva rāghava |
pāvakasya tu tadvākyaṃ śrutvā devā maharṣayaḥ || 20 ||
[Analyze grammar]

vidyādharāśca gaṃdharvā mānavāḥ pannagāstathā |
anye ca bhūtanivahā rāmaṃ daśa rathātmajam || 21 ||
[Analyze grammar]

jānakīṃ maithilīṃ caiva praśaśaṃsuḥ punaḥpunaḥ |
rāmo'gnivacanātsītāṃ pratijagrāha nirmalām || 22 ||
[Analyze grammar]

evaṃ sītāviśuddhyarthaṃ rāmeṇākliṣṭakarmaṇā |
āvāhane kṛte vahnirlakṣmītīrthādvidūrataḥ || 23 ||
[Analyze grammar]

yataḥ pradeśāduttasthāvaṃbudherdvijasattamāḥ |
agnitīrthaṃ vijānīta taṃ pradeśamanuttamam || 24 ||
[Analyze grammar]

tato vinirgamādagneragnitīrthamitīryate |
atra snātvā naro bhaktyā vahnestīrthe vimuktide || 25 ||
[Analyze grammar]

upoṣya vedaviduṣo brāhmaṇā napi bhojayet |
tebhyo vastraṃ dhanaṃ bhūmiṃ dadyātkanyāṃ ca bhūṣitām || 26 ||
[Analyze grammar]

sarvapāpavinirmukto viṣṇusāyujyamāpnuyāt |
agnitīrthasya kūlesmi nnannadānaṃ viśiṣyate || 27 ||
[Analyze grammar]

agnitīrthasamaṃ tīrthaṃ na bhūtaṃ na bhaviṣyati |
duṣpaṇyopi mahāpāpo yatra snānātpiśācatām || 28 ||
[Analyze grammar]

parityajya mahā ghorāṃ divyaṃ rūpamavāptavān |
paśumānnāma vaiśyo'bhūtpurā pāṭaliputrake || 29 ||
[Analyze grammar]

sa vai dharmaparo nityaṃ brāhmaṇārādhane rataḥ |
kṛṣiṃ niraṃtaraṃ kurvango rakṣāṃ caiva sarvadā || 30 ||
[Analyze grammar]

paṇyavīthyāṃ ca vikrīṇankāṃcanādīni dharmataḥ |
paśumannāmadheyasya vaṇikchreṣṭhasya tasya vai || 31 ||
[Analyze grammar]

babhūva bhāryātritayaṃ patiśuśrūṣaṇe ratam |
jyeṣṭhā trīnsuṣuve putrānvaiśyavaṃśavivarddhanān || 32 ||
[Analyze grammar]

supaṇyaṃ paṇyavataṃ ca cārupaṇyaṃ tathaiva ca |
madhyamā suṣute putrau sukośa bahukośakau || 33 ||
[Analyze grammar]

tṛtīyāyāṃ trayaḥ putrāstasya vaiśyasya jajñire |
mahāpaṇyo mahākośo duṣpaṇya iti viśrutāḥ || 34 ||
[Analyze grammar]

evaṃ paśumatastasya vaiśyasya dvijasattamāḥ |
babhūvuraṣṭau tanayāstāsu strīṣu tisṛṣvapi || 35 ||
[Analyze grammar]

te supaṇyamukhāḥ sarve putrā vavṛdhire kramāta |
dhūlikeliṃ vitanvantaḥ pita rau toṣayaṃti te || 36 ||
[Analyze grammar]

paṃcahāyanatāṃ prāptāḥ kramātte vaiśyanaṃdanāḥ |
paśumānapi vaiśyeṃdraḥ sarvānapi ca tānsutān || 37 ||
[Analyze grammar]

bālyamārabhya satataṃ svakṛtyeṣu vyaśikṣayat |
kṛṣigotrāṇavāṇijyakarmasu kramaśikṣitāḥ || 38 ||
[Analyze grammar]

supaṇyamukhyāḥ saptaiva pitṛvākyamaśṛṇvata |
paśumānvakti yatkāryaṃ tatkṣa ṇānniravartayan || 39 ||
[Analyze grammar]

naipuṇyaṃ prāpuratyaṃtaṃ te suvarṇakriyāsvapi |
duṣpaṇyastvaṣṭamaḥ putro bālyamārabhya saṃtatam || 40 ||
[Analyze grammar]

durmārganirato bhūtvā nāśṛṇotpitṛbhā ṣitam |
dhūlikeliṃ samārabhya durmārganirato'bhavat || 41 ||
[Analyze grammar]

sa bāla eva sanputro bālānanyānabādhata |
duṣkarmanirataṃ dṛṣṭvā taṃ pitā paśumāṃstathā || 42 ||
[Analyze grammar]

upekṣā mevakṛtavānbāliśo'yamitīrayan |
athāṣṭāvapi vaiśyasya prāpuryauvanamātmajāḥ || 43 ||
[Analyze grammar]

tato'yamaṣṭamaḥ putro duṣṇayo balināṃ varaḥ |
gṛhītvā pāṇiyu galebālānnagaravartinaḥ || 44 ||
[Analyze grammar]

nicikṣepa sa kūpeṣu saritsu ca saraḥsvapi |
na ko'pi tasya jānāti duścaritramidaṃ janaḥ || 45 ||
[Analyze grammar]

yāvanmriyaṃte te bālāstāvannikṣiptavāñjale |
teṣāṃ mṛtānāṃ bālānāṃ pitaro mātarastathā || 46 ||
[Analyze grammar]

gaveṣayaṃti tānsarvānnagareṣu hi sarvaśaḥ |
tān dṛṣṭvā ca mṛtānputrānke valaṃ prārudañjanāḥ || 47 ||
[Analyze grammar]

jaleṣvatha śavāndṛṣṭvā janāścakruryathocitam |
evaṃ pratidinaṃ bālānduṣpaṇyo mārayanpure || 48 ||
[Analyze grammar]

janairapyaparijñātaściramevamavartata |
mriyamāṇeṣu bāleṣu vaiśyaputrasya karmaṇā || 49 ||
[Analyze grammar]

prajānāṃ vṛddhirāhityācchūnyaprāyamabhūtpuram |
tataḥ sametya paurāstadvṛttaṃ rājñe nyaveda yan || 50 ||
[Analyze grammar]

śrutvā nṛpastadvacanamāhūya grāmapālakān |
kāraṇaṃ bālamaraṇe ciṃtyatāmiti so'nvaśāt || 51 ||
[Analyze grammar]

grāmapālāstathetyuktvā tatra tatra vyavasthitāḥ |
samyaggaveṣayāmāsuḥ kāraṇaṃ bālamāraṇe || 52 ||
[Analyze grammar]

te vai gaveṣaṃyato'pi nāviṃdanbālamārakam |
te punarnṛpamāsādya bhītā vākyamathābru van || 53 ||
[Analyze grammar]

gaveṣayaṃto'pi vayaṃ tanna viṃdāmahe nṛpa |
yo bālānnagare sthitvā satataṃ mārayatyapi || 54 ||
[Analyze grammar]

punaśca nāgarāḥ sarve rājānaṃ prāpya duḥkhitāḥ |
punaḥ prajānāṃ maraṇamabruvanvāṣpasaṃkulāḥ || 55 ||
[Analyze grammar]

rājā tatkāraṇājñānāttūṣṇīmāste viciṃtya tu |
kadācidvaiśyaputroyaṃ paṃcabhirbā lakaiḥ saha || 56 ||
[Analyze grammar]

taṭākāṃtikamāpede paṃkajāharaṇacchalāt |
balādgṛhītvā tānbālānduṣpaṇyaḥ krośatastadā || 57 ||
[Analyze grammar]

krūrātmā majjayāmāsa kaṃṭha daghne sarojale |
mṛtānmatvā ca tāñchīghraṃ duṣpaṇyaḥ svagṛhaṃ yayau || 58 ||
[Analyze grammar]

pañcānāṃ pitarasteṣāṃ mārgayaṃtaḥ sutānpure |
teṣu vai mārgamāṇeṣu paṃca tenā tibālakāḥ || 59 ||
[Analyze grammar]

nikṣiptā api toyeṣu nāmriyaṃta yadṛcchayā |
te śanaiḥ kūlamāsādya paṃcāpi klinnamaulayaḥ || 60 ||
[Analyze grammar]

aśaktā nagaraṃ gaṃtuṃ bālyāttatraiva babhramuḥ |
dūrāduccāryamāṇāni svanāmāni svabaṃdhubhiḥ || 61 ||
[Analyze grammar]

śrutvā paṃcāpi te bālāḥ pratiśabdamakurvata |
tatastatpitaraḥ śrutvā tatrāgatyasarastaṭe || 62 ||
[Analyze grammar]

putrāndṛṣṭvā tu saprāṇānpraharṣamatulaṃ gatāḥ |
kimetaditi pitrādyaiḥ pṛṣṭāste bālakāstadā || 63 ||
[Analyze grammar]

duṣpaṇyasyātha duṣkṛtyaṃ bandhubhyaste nyavedayan |
tato viditavṛttāṃtā rājānaṃ prāpya nāgarāḥ || 64 ||
[Analyze grammar]

paṃcabhiḥ kathitaṃ vṛttaṃ duṣpaṇyasya nyavedayan |
tato rājā samāhūya paśumaṃtaṃ vaṇigvaram |
paureṣvapi ca śṛṇvatsu vākyametadabhāṣata || 65 ||
[Analyze grammar]

rājovāca |
duṣpaṇyanāmā paśumanbahuprajamidaṃ puram || 66 ||
[Analyze grammar]

śūnyaprāyaṃ kṛtaṃ paśya tvatputreṇa durātmanā |
idānīṃ bāliśānetānmajjayāmāsa vai jale || 67 ||
[Analyze grammar]

yadṛcchayā ca saprāṇāḥ punarapyā gatāḥ puram |
asminnitthaṃ gate kārye kiṃ kartavyaṃ vadādhunā || 68 ||
[Analyze grammar]

adya tvāmeva pṛcchāmi yatastvaṃ dharmatatparaḥ |
ityuktaḥ paśumānrājñā dharmajño yuktamabravīt || 69 ||
[Analyze grammar]

paśumānuvāca |
puraṃ niḥśeṣitaṃ yena vadhamevāyamarhati |
na hyatra viṣaye kiṃcitpraṣṭavyaṃ vidyate nṛpa || 70 ||
[Analyze grammar]

na hyayaṃ mama putraḥ syācchatrurevātipāpakṛt |
na hyasya niṣkṛtiṃ paśye yena niḥśeṣitaṃ puram || 71 ||
[Analyze grammar]

vadhyatāmeva duṣṭātmā satyameva bravīmyaham |
śrutvā paśumato vākyaṃ nāgarāḥ sarva eva hi || 72 ||
[Analyze grammar]

vaṇigvaraṃ ślāghamānā rājānamidamūcire |
na vadhyatāmayaṃ duṣṭastūṣṇīṃ nirvāsyatāṃ purāt || 73 ||
[Analyze grammar]

tataḥ sa rājā duṣpaṇyaṃ samāhūyedamabravīt |
asmāddeśādbhavāñchīghraṃ duṣṭātmangaccha sāṃpratam || 74 ||
[Analyze grammar]

yadi tiṣṭhestvamatraiva daṇḍayeyaṃ vadhena vai |
iti rājñā vinirbhartsya dūtairnirvāsitaḥ purāt || 75 ||
[Analyze grammar]

duṣpaṇyastvatha taṃ deśaṃ parityajya bhayānvitaḥ |
munimaṃḍalasaṃbādhaṃ vanameva yayau tadā || 76 ||
[Analyze grammar]

tatrāpyekaṃ munisutaṃ sa toyeṣu nyamajjayat |
kelyarthamāgatā dṛṣṭvā muniputrā mṛtaṃ śiśum || 77 ||
[Analyze grammar]

tatpitre kathayāmāsurabhyetya bhṛśaduḥkhitāḥ |
tata ugraśravāḥ śrutvā tebhyaḥ putraṃ jale mṛtam || 78 ||
[Analyze grammar]

tapomahimnā duṣpa ṇyacaritaṃ tadamanyata |
ugraśravāḥ śaśāpainaṃ duṣpaṇyaṃ vaiśyanaṃdanam || 79 ||
[Analyze grammar]

ugraśravā uvāca |
matsutaṃ payasi kṣipya yattvaṃ māri tavānasi |
tavāpi maraṇaṃ bhūyājjala eva nimajjanāt || 80 ||
[Analyze grammar]

mṛtaśca suciraṃ kālaṃ piśācastvaṃ bhaviṣyasi |
iti śāpe śrute sadyo duṣpaṇyaḥ khinnamānasaḥ || 81 ||
[Analyze grammar]

tadvai vanaṃ parityajya ghoramanyadvanaṃ yayau |
siṃhādikrūrasatvāḍhyaṃ tasminprāpte vanāṃtaram || 82 ||
[Analyze grammar]

pāṃsuvarṣaṃ mahdvarṣanvṛkṣānāmoṭaya nmuhuḥ |
vajraghātasamasparśo vavau jhaṃjhānilo mahān || 83 ||
[Analyze grammar]

vegena gātraṃ bhiṃdantī vṛṣṭiścāsītsuduḥsahā |
taddṛṣṭvā sa tu duṣpaṇyaściṃtayanbhṛśaduḥ khitaḥ || 84 ||
[Analyze grammar]

mṛtaṃ śuṣkaṃ mahākāyaṃ gajamekamapaśyata |
mahāvātaṃ mahāvarṣaṃ tadā soḍhumaśaknuvan || 85 ||
[Analyze grammar]

gajāsyavivareṇaiva viveśodaragahvaram |
tasminpraviṣṭamātre tu vṛṣṭirāsītsubhūyasī || 86 ||
[Analyze grammar]

tato varṣajalaiḥ sarvaiḥ pravāhaḥ sumahānabhūt |
sa pravāho vane tasminnadī kācidajāyata || 87 ||
[Analyze grammar]

atha tairvarṣasalilaiḥ sa gajaḥ pūritodaraḥ |
plavamāno mahāpūre nīraṃdhraḥ samajāyata || 88 ||
[Analyze grammar]

tato nirvivarasyāsya jalapūrṇodarasya ca |
gajasya jaṭharātso'yaṃ nirgaṃtu na śaśāka ha || 89 ||
[Analyze grammar]

tataśca vṛṣṭitoyānāṃ pravāho bhīmavegavān |
udarasthitaduṣpaṇyaṃ samudraṃ prāpayadgajam || 90 ||
[Analyze grammar]

duṣpaṇyaḥ salile magnaḥ kṣaṇātprāṇairvyayujyata |
mṛta eva sa duṣpaṇyaḥ piśācatvamavāptavān || 91 ||
[Analyze grammar]

pīḍitaḥ kṣutpipāsābhyāṃ durgamaṃ vanamāśritaḥ |
ghoreṣu gharmakāleṣu samākrośanbhayānakam || 92 ||
[Analyze grammar]

atiṣṭhadgahane'raṇye duḥkhānyanubhavanbahu |
kalpakoṭisahasrāṇi kalpakoṭiśatāni ca || 93 ||
[Analyze grammar]

sa piśāco mahāduḥkhī nyavasadghorakānane |
vanādvanāṃtaraṃ dhāvandeśāddeśāddeśāṃtaraṃ tathā || 94 ||
[Analyze grammar]

sarvatrānubhavanduḥkhamāyayau daṇḍakānkramāt |
agastyādāśramātpuṇyānnātidūre sa saṃcaran || 95 ||
[Analyze grammar]

nadanbhairavanādaṃ ca vākyamuccairabhāṣata |
bhobhostapodhanāḥ sarve śṛṇudhvaṃ māmakaṃ vacaḥ || 96 ||
[Analyze grammar]

bhavanto hi kṛpāvantaḥ sarvabhūtahite ratāḥ |
kṛpādṛṣṭyānugṛhṇīta māṃ duḥkhairatipīḍitam || 97 ||
[Analyze grammar]

purā duṣpaṇyanāmāhaṃ vaiśyaḥ pāṭaliputrake |
putraḥ paśu mataścāpi bahūnbālānamārayam || 98 ||
[Analyze grammar]

tato vivāsito rājñā tasmāddeśādvanaṃ gataḥ |
amārayaṃ jale putraṃ tatrograśravaso muneḥ || 99 ||
[Analyze grammar]

sa munirdatta vāñchāpaṃ mamāpi maraṇaṃ jale |
piśācatāṃ ca me ghorāṃ dattavānduḥkhabhūyasīm || 100 ||
[Analyze grammar]

kalpakoṭisahasrāṇi kalpakoṭiśatānyapi |
piśāca tānubhūteyaṃ śūnyakānanabhūmiṣu || 101 ||
[Analyze grammar]

nāhaṃ soḍhuṃ samartho'smi pipāsāṃ kṣudhameva ca |
rakṣadhvaṃ kṛpayā yūyamato māṃ bahuduḥkhinam || 102 ||
[Analyze grammar]

yathā mucyeya paiśācyāttathā kuruta tāpasāḥ |
iti śrutvā piśācasya vacanaṃ te tapodhanāḥ |
lopāmudrāsahacaramūcire kumbhasaṃbhavam || |
tāpasā ūcuḥ |
piśācasyāsya bhagavanbrūhi niṣkṛtimuttamām || 4 ||
[Analyze grammar]

evaṃvidhānāṃ pāpānāṃ tvaṃ samartho hi rakṣaṇe |
teṣāmagastyaḥ śrutavānkṛpayā parayā yutaḥ |
priyaśiṣyaṃ samāhūya sutīkṣṇaṃ vākyamabravīt || 5 ||
[Analyze grammar]

agastya uvāca |
sutīkṣṇa gaccha tvaritaṃ parvataṃ gaṃdhamādanam || 6 ||
[Analyze grammar]

tatrāgnitīrthaṃ sumahadvidyate pāpanāśanam |
piśācamokṣaṇārthāya tatra snāhi mahāmate || 7 ||
[Analyze grammar]

piśācārthaṃ tvayi snāte tatra saṃkalpapūrvakam |
piśācabhāvamunmucya divyatāmeṣa yāsyati || 8 ||
[Analyze grammar]

niṣkṛtiṃ nāsya paśyāmi vinā tattīrthasevanāta |
ataḥ sutīkṣṇakṛpayā rakṣasvainaṃ piśācakam || 9 ||
[Analyze grammar]

agastyenaivamuktastu sutīkṣṇo gandhamādanam |
prāpyāgnitīrthe saṃkalpya piśācārthaṃ kṛpānidhiḥ || 110 ||
[Analyze grammar]

sasnau tatra piśācārthaṃ niyamena dinatrayam |
rāmanāthādikaṃ sevya tattīrthaṃ pratigṛhya ca || 11 ||
[Analyze grammar]

svāśramaṃ prati gatvātha sutīkṣṇo viprasattamaḥ |
tattīrtha prokṣaṇātsadyaḥ saviyujya piśācatām || 12 ||
[Analyze grammar]

vaibhavāttasya tīrthasya sadyo divyatvamāptavān |
vimānavaramārūḍho divyastrīparivāritaḥ || 13 ||
[Analyze grammar]

sutīkṣṇaṃ cāpyagastyaṃ ca tathānyāṃśca tapodhanān |
punaḥpunarnamaskṛtya tāṃścāmaṃtrya praharṣitaḥ || 14 ||
[Analyze grammar]

svargamevāruhattūrṇaṃ devairapi sa pūjitaḥ |
agnitīrthasya māhātmyādduṣpaṇyo vaiśyanaṃdanaḥ || 15 ||
[Analyze grammar]

paiśācyaṃ śāpajaṃ tyaktvā divyatāmitthamāptavān |
evaṃ vaḥ kathitaṃ viprā agnitīrthasya vaibhavam || 16 ||
[Analyze grammar]

yaḥ paṭhedimamadhyāyaṃ śṛṇuyādvā sabhaktikam |
piśācamokṣaṇākhyānaṃ mucyate sarvapātakaiḥ || 17 ||
[Analyze grammar]

iha bhuktvā mahābhogānparatrāpi sukhaṃ labhet || 119 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ tṛtīye brahmakhaṇḍe setumāhātmye'gnitīrthapraśaṃsāyāṃ duṣpaṇyapaiśācyamokṣaṇaṃnāma dvāviṃśo'dhyāyaḥ || 22 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 22

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: