Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

śrīsūta uvāca |
vetālavarade tīrthe naraḥ snātvā dvijottamāḥ |
tataḥ śanaiḥśanairgacchedgandhamādanaparvatam || 1 ||
[Analyze grammar]

yoṃ'budhau seturūpeṇa vartate gandhamādanaḥ |
sa mārgo brahmalokasya viśvakartrā vinirmitaḥ || 2 ||
[Analyze grammar]

lakṣakoṭisahasrāṇi sarāṃsi saritastathā |
samudrāśca mahāpuṇyā vanānyapyāśramāṇi ca || 3 ||
[Analyze grammar]

puṇyāni kṣetrajātāni vedāraṇyā dikāni ca |
munayaśca vasiṣṭhādyā siddhacāraṇakinnarāḥ || 4 ||
[Analyze grammar]

lakṣmyā saha dharaṇyā ca bhagavānmadhusūdanaḥ |
sāvitryā ca sarasvatyā sahaiva catu rānanaḥ || 5 ||
[Analyze grammar]

heraṃbaḥ ṣaṇmukhaścaiva devāśceṃdrapurogamāḥ |
ādityādigrahāścaiva tathāṣṭau vasavo dvijāḥ || 6 ||
[Analyze grammar]

pitarolokapālāśca tathānye devatā gaṇāḥ |
mahāpātakasaṃghānāṃ nāśane lokapāvane || 7 ||
[Analyze grammar]

divāniśaṃ vasaṃtyatra parvate gaṃdhamādane |
atra gaurī sadā tuṣṭā hareṇa saha vartate |
atra kinnarakāṃtānāṃ krīḍā jāgarti nityaśaḥ |
tasya darśanamātreṇa buddhisaukhyaṃ nṛṇāṃ bhavet || 9 ||
[Analyze grammar]

tanmūrdhani kṛtāvāsāḥ siddhacāraṇayoṣitaḥ |
pūjayaṃti sadā kālaṃ śaṃkaraṃ girijāpatim || 10 ||
[Analyze grammar]

koṭayo brahmahatyānāmagamyāgamakoṭayaḥ |
aṃgalagnairvinaśyaṃti gandhamādanamārutaiḥ || 11 ||
[Analyze grammar]

asāvullolakallole tiṣṭhanmadhye mahāṃbudhau |
āsīnmunigaṇaiḥ sevyaḥ purā vai gandhamādanaḥ || 12 ||
[Analyze grammar]

tato nalena setau tu baddhe tanmadhyagocaraḥ |
rāmājñayākhilaiḥ sevyo babhūva manujairapi || 13 ||
[Analyze grammar]

seturūpaṃ giriṃ taṃ tu prārthayedgaṃdhamādanam |
kṣamādhara mahāpuṇya sarvadevanamaskṛta || 14 ||
[Analyze grammar]

viṣṇvā dayo'pi ye devāssevaṃte śraddhayā saha |
taṃ bhavaṃtamahaṃ padbhyāmākramāmi nagottama || 15 ||
[Analyze grammar]

kṣamasva pādaghātaṃ me dayayā pāpacetasaḥ |
tvanmūrddhani kṛtāvāsaṃ śaṃkaraṃ darśayasva me || 16 ||
[Analyze grammar]

prārthayitvā narastvevaṃ seturūpaṃ nagottamam |
tato mṛdupadaṃ gacchetpāvanaṃ gandhamādanam || 17 ||
[Analyze grammar]

abdhau tatra naraḥ snātvā parvate gandhamādane |
piṃḍadānaṃ tataḥ kuryādapi sarṣapamātrakam || 18 ||
[Analyze grammar]

tṛptiṃ prayāṃti pitarastasya yāvadyugakṣayaḥ |
śamīdalasamānānvā dadyātpiṃḍānpitṝnprati || 19 ||
[Analyze grammar]

svargasthā mokṣamāyāṃti svargaṃ narakavāsinaḥ |
tatastasyopari mahātīrthaṃ lokeṣu viśrutam || 2 ||
[Analyze grammar]

sarvatīrthottamaṃ puṇyaṃ nāmnā pāpavināśanam |
asti puṇyatamaṃ viprāḥ pavitre gandhamādane || 21 ||
[Analyze grammar]

yasya saṃsmaraṇādeva garbhavāso na vidyate |
tatprāpya tu naraḥ snāyātsvade hamalanāśanam |
tatra snānānnaro yāti vaikuṇṭhaṃ nātra saṃśayaḥ || 22 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
sūta pāpavināśākhya tīrthasya brūhi vaibhavam |
vyāsena bodhitastvaṃ hi vetsi sarvaṃ mahāmune || 23 ||
[Analyze grammar]

śrīsūta uvāca |
brahmāśramapade vṛttāṃ pārśve himavataḥ śubhe |
vakṣyāmi brāhmaṇaśreṣṭhā yuṣmākaṃ tu kathāṃ śubhām || 24 ||
[Analyze grammar]

asyāśramapadaṃ puṇyaṃ brahmāśramapade śubhe |
nānāvṛkṣagaṇākīrṇaṃ pārśve himavataḥ śubhe || 25 ||
[Analyze grammar]

vahugulmalatākīrṇaṃ mṛgadvipaniṣevitam |
siddhacāraṇasaṃghuṣṭaṃ ramyaṃ puṣpitakānanam || 26 ||
[Analyze grammar]

vṛtibhirbahubhiḥ kīrṇaṃ tāpasairuśobhitam |
brāhmaṇaiśca mahābhāgaiḥ sūryajvalanasaṃnibhaiḥ || 27 ||
[Analyze grammar]

niyamavratasaṃ pannaiḥ samākīrṇaṃ tapasvibhiḥ |
dīkṣitairyāgahetośca yatāhāraiḥ kṛtātmabhiḥ || 28 ||
[Analyze grammar]

vedādhyayanasaṃpannairvaidikaiḥ pariveṣṭitam |
varṇibhiśca gṛhasthaiśca vānaprasthaiśca bhikṣubhiḥ || 29 ||
[Analyze grammar]

svāśramācāranirataiḥ svavarṇoktavidhāyibhiḥ |
vālakhilyaiśca munibhiḥ saṃprāptaiśca marīcibhiḥ || 30 ||
[Analyze grammar]

tatrāśrame purā kaścicchūdro dṛḍhamatirdvijāḥ |
sāhasī brāhmaṇābhyāśamājagāma mudānvitaḥ || 31 ||
[Analyze grammar]

āgato hyāśramapadaṃ pūjitaśca tapasvibhiḥ |
nāmnā dṛḍhamatiḥ śūdraḥ sāṣṭāṃgaṃ praṇanāma vai || 32 ||
[Analyze grammar]

tānsa dṛṣṭvā munigaṇāndevakalpānmahaujasaḥ |
kurvato vividhānyajñānsaṃprahṛṣya sa śūdrakaḥ || 33 ||
[Analyze grammar]

athāsya buddhirabhavattapaḥkartumanuttamam |
tato'bravītkulapatiṃ munimāgatya tāpasam || 34 ||
[Analyze grammar]

dṛḍhamatiruvāca |
tapodhana namaste'stu rakṣa māṃ karuṇānidhe |
tava prasādādicchāmi dharmaṃ cartuṃ dvijarṣabha || 35 ||
[Analyze grammar]

tasmādabhigataṃ māṃ tvaṃ yāge dīkṣaya suvrata |
brahmannavaravarṇo'haṃ śūdro jātyāsmi sattama || 36 ||
[Analyze grammar]

śuśrūṣāṃ kartumicchāmi prapannāya prasīda me |
evamukte tu śūdreṇa tamāha brāhmaṇastadā || 37 ||
[Analyze grammar]

kulapatiruvāca |
yāge dīkṣayituṃ śakyo na śūdro hīnajanmabhāk |
śrūyatāṃ yadi te buddhiḥ śuśrūṣānirato bhava || 38 ||
[Analyze grammar]

upadeśo na kartavyo jātihīnasya karhicit |
upadeśe mahāndoṣa upādhyāyasya vidyate || 39 ||
[Analyze grammar]

nādhyāpayedbudhaḥ śūdraṃ tathā naiva ca yājayet |
na pāṭhayettathā śūdraṃ śāstraṃ vyākaraṇādikam || 40 ||
[Analyze grammar]

kāvyaṃ vā nāṭakaṃ vāpi tathālaṃkārameva ca |
purāṇamitihāsaṃ ca śūdraṃ naiva tu pāṭhayet || 41 ||
[Analyze grammar]

yadi copadiśedvipraḥ śūdraṃ caitāni karhicit |
tyajeyurbrāhmaṇā vipraṃ taṃ grāmādbrahmasaṃkulāt || 42 ||
[Analyze grammar]

śūdrāya copadeṣṭāraṃ dvijaṃ caṃḍālavattyajet |
śūdraṃ cākṣarasaṃyuktaṃ dūrataḥ parivarjayet || 43 ||
[Analyze grammar]

ataḥ śuśrūṣa bhadraṃ te brāhmaṇāñchraddhayā saha |
śūdrasya dvijaśuśrūṣā manvādibhirudīritā || 44 ||
[Analyze grammar]

nahi naisargikaṃ karma parityaktuṃ tvamarhasi |
evamuktastu muninā sa śūdro'ciṃtayattadā || 45 ||
[Analyze grammar]

kiṃ kartavyaṃ mayā tvadya vrate śraddhā hi me purā |
yathā syānmama vijñānaṃ yatiṣye'haṃ tathādya vai || 46 ||
[Analyze grammar]

iti niścitya manasā śūdro dṛḍhamatistadā |
gatvāśramapadāddūraṃ kṛtavānuṭajaṃ śubham || 47 ||
[Analyze grammar]

tatra vai devatāgāraṃ puṇyānyāyatanānica |
puṣpārāmādikaṃ cāpi taṭākakhananādikam || 48 ||
[Analyze grammar]

śraddhayā kārayāmāsa tapaḥsiddhyarthamātmanaḥ |
abhiṣekāṃśca niyamānupavāsādikānapi || 49 ||
[Analyze grammar]

baliṃ ca kṛtvā hutvā ca daivatānyabhyapūjayat |
saṃkalpaniyamopetaḥ phalāhāro jiteṃdriyaḥ || 50 ||
[Analyze grammar]

nityaṃ kaṃdaiśca mūlaiśca puṣpairapi tathā phalaiḥ |
atithīnpūjayāmāsa yathāvatsamupāgatān || 51 ||
[Analyze grammar]

evaṃ hi sumahānkālo vyaticakrāma tasya vai |
athāśramamagāttasya sumatirnāma nāmataḥ || 52 ||
[Analyze grammar]

dvijo gargakulodbhūtaḥ satyavādī jiteṃdriyaḥ |
svāgatena muniṃ pūjya toṣayitvā phalādikaiḥ || 53 ||
[Analyze grammar]

kathayanvai kathāḥ puṇyāḥ kuśalaṃ paryapṛcchata |
itthaṃ sapraṇipātādyairupacāraistu pūjitaḥ || 54 ||
[Analyze grammar]

āśīrbhirabhinaṃdyainaṃ pratigṛhya ca satkriyām |
tamāpṛchya prahṛṣṭāpmā svāśramaṃ punarāyayau || 55 ||
[Analyze grammar]

evaṃ dinedine vipraḥ śūdresminpakṣapātavān |
āgacchadāśramaṃ tasya draṣṭuṃ taṃ śūdrayonijam || 56 ||
[Analyze grammar]

bahukālaṃ dvijasyābhūtsaṃsargaḥ śūdrayoninā |
snehasya vaśamāpannaḥ śūdroktaṃ nāticakrame || 57 ||
[Analyze grammar]

athāgataṃ dvijaṃ śūdraḥ prāha snehavaśīkṛtam |
havyakavyavidhānaṃ me kṛtsnaṃ brūhi munīśvara || 58 ||
[Analyze grammar]

pitṛkāryavidhānārthaṃ devakāryārthameva ca |
maṃtrānupadiśa tvaṃ me mahālayavidhiṃ tathā || 59 ||
[Analyze grammar]

aṣṭakāśrāddhakṛtyaṃ ca vaidikaṃ yacca kiṃcana |
sarvametadrahasyaṃ me brūhi tvaṃ vai gururmataḥ || 60 ||
[Analyze grammar]

evamuktaḥ sa śūdreṇa sarvametadupādiśat |
kārayāmāsa tasyāyaṃ pitṛkāryādikaṃ tathā || 61 ||
[Analyze grammar]

pitṛkārye kṛte tena visṛṣṭaḥ sa dvijo gataḥ |
atha dīrgheṇa kālena poṣitaḥ śūdrayoninā || 62 ||
[Analyze grammar]

tyakto vipragaṇaiḥ so'yaṃ paṃcatvamagamaddvijaḥ |
vaivasvatabhaṭairnītvā pātito narakeṣvapi || 63 ||
[Analyze grammar]

kalpakoṭisahasrāṇi kalpakoṭiśatāni ca |
bhuktvā krameṇa narakāṃstadaṃte sthā varo'bhavat || 64 ||
[Analyze grammar]

gardabhastu tato jajñe viḍvarāhastataḥ param |
jajñe'tha sārameyo'sau paścādvāyasatāṃ gataḥ || 65 ||
[Analyze grammar]

atha caṃḍālatāṃ prāpa śūdrayonimagāttataḥ |
gatavānvaiśyatāṃ paścātkṣatriyastadanaṃtaram || 66 ||
[Analyze grammar]

prabalairbādhyamāno'sau brāhmaṇo vai tadā'bhavat |
upanītaḥ sa pitrā tu varṣe garbhāṣṭame dvijaḥ || 67 ||
[Analyze grammar]

vartamānaḥ piturgehe svācārābhyāsatatparaḥ |
gacchankadācidgahane gṛhīto brahmarakṣasā || 68 ||
[Analyze grammar]

rudanbhramanskhala nmūḍhaḥ prahasanvilapannasau |
śaśvaddhāheti ca vadanvaidikaṃ karma so'tyajat || 69 ||
[Analyze grammar]

dṛṣṭvā sutaṃ tathābhūtaṃ pitā duḥkhena pīḍitaḥ |
sutamādāya ca snehā dagastyaṃ śaraṇaṃ yayau || 70 ||
[Analyze grammar]

bhaktyā muniṃ praṇamyāsau pitā tasya sutasya vai |
tasmai nivedayāmāsa svaputrasya viceṣṭitam || 71 ||
[Analyze grammar]

abravīcca tadā vipraḥ kumbhajaṃ munipuṃgavam |
eṣa me tanayo brahmangṛhīto brahmarakṣasā || 72 ||
[Analyze grammar]

sukhaṃ na bhajate brahmanrakṣa taṃ karuṇādṛśā |
nāsti me tanayo' pyanyaḥ pitṝṇāmṛṇamuktaye || 73 ||
[Analyze grammar]

asya pīḍāvināśārthamupāyaṃ brūhi kumbhaja |
tvatsamastriṣu lokeṣu tapaḥśīlo na vidyate || 74 ||
[Analyze grammar]

agraṇīḥ śivabhaktānāmuktastvaṃ hi maharṣibhiḥ |
tvāṃ vināsya paritrāṇaṃ na meputrasya vidyate || 75 ||
[Analyze grammar]

pitre kṛpāṃ kuruṣva tvaṃ dayāśīlā hi sādhavaḥ |
śrīsūta uvāca |
evamuktastadā tena kumbhajo dhyānamāsthitaḥ || 76 ||
[Analyze grammar]

dhyātvā tu suciraṃ kālamabravīdbrāhmaṇaṃ tataḥ |
agastya uvāca |
pūrvajanmani te putro brāhmaṇo'yaṃ mahāmate || 77 ||
[Analyze grammar]

sumatirnāma vipro'yaṃ matiṃ śūdrāya vai dadau |
karmāṇi vaidikānyeṣa sarvāṇyupadi deśa vai || 78 ||
[Analyze grammar]

ato'yaṃ narakānbhuktvā kalpakoṭisahasrakam |
jāto bhuvi tadaṃteṣu sthāvarādiṣu yoniṣu || 79 ||
[Analyze grammar]

idānīṃ brāhmaṇo jātaḥ karmaśeṣeṇa te sutaḥ |
yamena preṣitenātra gṛhīto brahmarakṣasā || 80 ||
[Analyze grammar]

krūreṇa pātakenāddhā pūvajanmakṛtena vai |
upāyaṃ te pravakṣyāmi brahmarakṣovināśane || 81 ||
[Analyze grammar]

śṛṇuṣva śraddhayā yuktaḥ samādhāya ca mānasam |
dakṣiṇāṃbhonidhau vipra seturūpo mahāgiriḥ || 82 ||
[Analyze grammar]

vartate daivataiḥ sevyaḥ pāvano gandhamādanaḥ |
tasyopari mahātīrthaṃ nāmnā pāpavināśanam || 83 ||
[Analyze grammar]

asti puṇyaṃ prasiddhaṃ ca mahāpātakanāśanam |
bhūtapretapiśācānāṃ vetālabrahma rakṣasām || 84 ||
[Analyze grammar]

mahatāṃ caiva rogāṇāṃ tīrthaṃ tannāśakaṃ smṛtam |
sutamādāya gaccha tvaṃ tattīrthaṃ setumadhyagam || 85 ||
[Analyze grammar]

prayataḥ snāpaya sutaṃ tīrthe pāpavināśane |
snānena tridinaṃ tatra brahmarakṣo vinaśyati || 86 ||
[Analyze grammar]

naivopāyāṃtaraṃ tasya vināśe vidyate bhuvi |
tasmācchīghraṃ prayāhi tvaṃ rāmasetuṃ vimuktidam || 87 ||
[Analyze grammar]

tatra pāpavināśākhyatīrthe snāpaya te sutam |
mā vilaṃbaṃ kuruṣvātra tvarayā yāhi vai dvija || 88 ||
[Analyze grammar]

ityuktaḥ sa dvijo'gastyaṃ praṇamya bhuvi daṇḍavat |
anujñātaśca tenāsau prayayau gaṃdhamādanam || 89 ||
[Analyze grammar]

sutena sākaṃ vipreṃdro gatvā pāpavināśanam |
saṃkalpapūrvaṃ saṃsnāpya dinatrayamasausutam || 9 ||
[Analyze grammar]

sasnau svayaṃ ca vipreṃdrāḥ pitā pāpavināśane |
atha tasya sutastatra vimukto brahmarakṣasā || 91 ||
[Analyze grammar]

samajāyata nīrogaḥ svasthaḥ sundararūpadhṛk |
sarvasaṃpatsamṛddho'sau bhuktvā bhogānanekaśaḥ || 92 ||
[Analyze grammar]

dehāṃte prayayau muktiṃ snānātpāpavināśane |
pitāpi tatra snānena dehāṃte muktimāptavān || 93 ||
[Analyze grammar]

tenopadiṣṭo yaḥ śūdraḥ sa bhuktvā narakānkramāt |
anekāsu janitvā ca kutsitāsvapiyoniṣu || 94 ||
[Analyze grammar]

gṛdhrajanmā bhavatpaścādgaṃdhamādanaparvate |
sa kadācijjalaṃ pātuṃ tīrthe pāpavināśane || 95 ||
[Analyze grammar]

samāgataḥ papau toyaṃ siṣice cātmanastanum |
tadaiva divyadehaḥ sansarvābharaṇabhūṣitaḥ || 96 ||
[Analyze grammar]

divyamālyāṃbaradharo raktacaṃdanarūṣitaḥ |
divyaṃ vimānamāruhya śobhitaśchatracāmaraiḥ || 97 ||
[Analyze grammar]

uttamastrīparivṛtaḥ prayayāvamarālayam || 98 ||
[Analyze grammar]

śrīsūta uvāca |
evaṃ prabhāvametadvai tīrthaṃ pāpavināśanam |
svargadaṃ mokṣadaṃ puṇyaṃ prāyaścittakaraṃ tathā |
brahmaviṣṇumahe śānaiḥ sevitaṃ surasevitam || 99 ||
[Analyze grammar]

pāpānāṃ nāśanādviprāḥ pāpanāśābhidhaṃ hi tat |
śreyorthī puruṣastasmātsnāyātpāpavināśane || 1 ||
[Analyze grammar]

itthaṃ rahasyaṃ kathitaṃ munīṃdrāstadvaibhavaṃ pāpavināśanasya |
yatrābhiṣekātsahasā vimuktau dvijaśca śūdraśca viniṃdyakṛtyau || 101 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ tṛtīye brahmakhaṇḍe setu māhātmye gaṃdhamādanapraśaṃsāyāṃ pāpavināśaprabhāvakathanaṃnāma daśamo'dhyāyaḥ || 10 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 10

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: