Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

śrīsūta uvāca |
prastutya cakratīrthaṃ tu puṇyaṃ pāpavināśanam |
punarapyadbhutaṃ kiñcitprabravīmi munīśvarāḥ || 1 ||
[Analyze grammar]

vidhūmanāmā hi vasurdevastrī cāpyalaṃbuṣā |
brahmaśāpānmahāghorātpurā prāptau manuṣyatām || 2 ||
[Analyze grammar]

cakratīrthe mahāpuṇye snātvā śāpādvimocitau |
ṛṣaya ūcuḥ |
sūtasūta mahāprājña purāṇārthaviśārada || 3 ||
[Analyze grammar]

prājñatvādvyāsaśiṣya tvādajñātaṃ te na kiṃcana |
brahmā kenāparādhena sahālaṃbusayā vasum || 4 ||
[Analyze grammar]

purā vidhūmanāmānaṃ śaptavāṃścaturānanaḥ |
brahmaśāpena ghoreṇa kayostau putratāṃ gatau || 5 ||
[Analyze grammar]

śāpasyāntaḥ kathamabhūdbrahmaṇā śaptayostayoḥ |
etannaḥ śraddadhānānāṃ vistarādvaktumarhasi || 6 ||
[Analyze grammar]

śrīsūta uvāca |
purā hi bhagavānbrahmā svayambhūścaturānanaḥ |
sāvitryā ca sarasvatyā pārśvayoḥ pravirājitaḥ || 7 ||
[Analyze grammar]

sanātanena muninā sanakena ca dhīmatā |
sanatkumāranāmnā ca nāradena mahātmanā || 8 ||
[Analyze grammar]

sanandanādibhiścānyaiḥ sevyamāno munīśvaraiḥ |
suparvavṛndajuṣṭena stūyamāno biḍaujasā || 9 ||
[Analyze grammar]

ādityādi grahaiścaiva stūyamānapadāṃbujaḥ |
siddhaiḥ sādhyairmarudbhiśca kiṃnaraiśca samāvṛtaḥ || 10 ||
[Analyze grammar]

gaṇaiḥ kiṃpuruṣāṇāṃ ca vasubhiścāṣṭabhirvṛtaḥ |
urvaśīpramukhānāṃ ca svarveśyānāṃ manoramam || 11 ||
[Analyze grammar]

nṛtyaṃ vāditrasahitaṃ vīkṣyamāṇo muhurmuhuḥ |
goṣṭhīṃ cakre sabhāmadhye satyaloke kadācana || 12 ||
[Analyze grammar]

meghagarjitagambhīro janānāṃ naṃdayanmuhuḥ |
vīṇāveṇumṛdaṃgānāṃ dhvanistatra vyasarpata || 13 ||
[Analyze grammar]

gaṃgātaraṃgamālānāṃ śīkarasparśaśītalaḥ |
pavamānaḥ sukhasparśo mandaṃ mandaṃ vavau tadā || 14 ||
[Analyze grammar]

paryāyeṇa tadā sarvā nanṛturdevayoṣitaḥ |
nṛtyaśrameṇa khinnāsu veśyāsvanyāsu sādaram || 15 ||
[Analyze grammar]

alaṃbusā devanārī rūpayau vanaśālinī |
madayantī janānsarvānsabhāmadhye nanarta vai || 16 ||
[Analyze grammar]

tasminnavasare tasyā nṛtyaṃtyāḥ saṃsadi dvijāḥ |
vastramābhyaṃtaraṃ vāyurlīlayā samudakṣipat || 17 ||
[Analyze grammar]

tatkṣipte vasane spaṣṭamūrumūlamadṛśyata |
tathābhūtāṃ tu tāṃ dṛṣṭvā sarve brahmādayo hriyā || 19 ||
[Analyze grammar]

sabhāmadhye samāsīnā nimīlita dṛśo'bhavan |
vidhūmanāmā tu vasuḥ kāmabāṇaprapīḍitaḥ || 19 ||
[Analyze grammar]

tāmeva brahmabhavane dṛṣṭvānilahṛtāṃśukām |
harṣasaṃphullanayano hṛṣṭaromā tato'bhavat || 20 ||
[Analyze grammar]

alaṃbusāyāṃ tasyāṃ tu jātakāmaṃ vilokya tam |
vasuṃ vidhūmanāmānaṃ śaśāpa caturānanaḥ || 21 ||
[Analyze grammar]

yasmāttvamīdṛśaṃ kāryaṃ vidhūma kṛtavānasi |
tasmāddhi martyaloke tvaṃ mānuṣatvamavāpsyasi || 22 ||
[Analyze grammar]

iyaṃ ca devayoṣitte tatra bhāryā bhaviṣyati |
evaṃ sa brahmaṇā śapto vidhūmaḥ khinnamānasaḥ || 23 ||
[Analyze grammar]

prasādayāmāsa vasurbrahmāṇaṃ praṇipatya tu |
vidhūma uvāca |
asya śāpasya ghorasya bhagavanbhaktavatsala || 24 ||
[Analyze grammar]

nāhamarho'smi deveśa rakṣa māṃ karuṇānidhe |
evaṃ prasāditastena bhāratīpatiravyayaḥ || 25 ||
[Analyze grammar]

kṛpayā parayā yukto vidhūmaṃ prāha sāṃtvayan |
brahmovāca |
tvayi śāpo'pyayaṃ datto na cāsatyaṃ bravīmyaham || 26 ||
[Analyze grammar]

tato'vadhiṃ kalpayāmi śāpasyāsya tavādhunā |
martyabhāvaṃ samāpannaḥ sahālaṃbusayā'nayā || 27 ||
[Analyze grammar]

tatra bhūtvā mahārājaḥ śāsayitvā ciraṃ mahīm |
putramapratimaṃ tvasyāṃ janayitvā mahīpatim || 28 ||
[Analyze grammar]

abhiṣicya ca rājye taṃ rājyarakṣāvicakṣaṇam |
etacchāpasya śāṃtyarthaṃ dakṣiṇasyodadhestaṭe |
phullagrāmasamīpasthe cakratīrthe mahattare || 29 ||
[Analyze grammar]

anayā bhāryayā sārddhaṃ yadā snānaṃ kariṣyasi |
tadā tvaṃ mānuṣaṃ bhāvaṃ jīrṇatvacamivoragaḥ || 30 ||
[Analyze grammar]

visṛjya bhāryayā sārddhaṃ svaṃ lokaṃ pratipatsyase |
cakratīrthe vinā snānaṃ na naśyecchāpa īdṛśaḥ || 31 ||
[Analyze grammar]

iti brahmavacaḥ śrutvā vidhūmo nātihṛṣṭavān |
svaveśma prāviśattūrṇamāmaṃtrya caturānanam || 32 ||
[Analyze grammar]

ciṃtayāmāsa tatrāsau martyatāṃ yāsyato mama |
ko vā pitā bhavedbhūmau kā vā mātā bhaviṣyati || 33 ||
[Analyze grammar]

bahudhetthaṃ samālocya vidhūmo niścikāya saḥ |
kauśāṃbīnagare rājā śatānīka iti śrutaḥ || 34 ||
[Analyze grammar]

asti vīro mahābhāgo bhāryā cāpi pativratā |
tasya viṣṇumatīnāma viṣṇoḥ śrīriva vallabhā || 35 ||
[Analyze grammar]

tameva pitaraṃ kṛtvā mātaraṃ ca vidhāya tām |
saṃbhaviṣyāmi bhūloke svakarmaparipākataḥ || 36 ||
[Analyze grammar]

tataḥ sa mālyavantaṃ ca puṣpadaṃtaṃ balotkaṭam |
trīnāhūyātmano bhṛtyānvṛttametannyave dayat || 37 ||
[Analyze grammar]

bhṛtyāḥ śṛṇuta bhadraṃ vo brahmaśāpānmahābhayāt |
janiṣyāmi śatānīkādviṣṇumatyāmahaṃ sutaḥ || 38 ||
[Analyze grammar]

iti śrutvā vaco bhṛtyāstasyā prāṇā bahiścarāḥ |
vāṣpapūrṇamukhāḥ sarve vidhūmaṃ vākyamabruvan || 39 ||
[Analyze grammar]

bhṛtyā ūcuḥ |
tvadviyogaṃ vayaṃ sarve trayo'pi na sahāmahe |
tasmānmānuṣa bhāvatvamasmābhiḥ saha yāsyasi || 40 ||
[Analyze grammar]

śatānīkasya rājarṣermaṃtrī yo'yaṃ yugandharaḥ |
senānīrvipratīkaśca yo'yaṃ prāgrasaro raṇe || 41 ||
[Analyze grammar]

narmakarmasu hṛdvipro vallabhākhyo mahāṃśca yaḥ |
teṣāṃ putrāstrayo'pyete bhaviṣyāmo na saṃśayaḥ || 42 ||
[Analyze grammar]

śatānīkasya rājarṣeḥ putrabhāvaṃ gatasya te |
śuśrūṣāṃ saṃvidhāsyāmasteṣu teṣu ca karmasu |
tānevaṃvādinaḥ so'yaṃ vidhūmo vākyamabravīt || 43 ||
[Analyze grammar]

vidhūma uvāca |
jāne'haṃ bhavatāṃ snehaṃ tādṛśaṃ mayya nuttamam || 44 ||
[Analyze grammar]

tathāpi kathayāmyadya tacchṛṇudhvaṃ hitaṃ vacaḥ |
brahmaśāpena ghoreṇa svena duṣkarmaṇā kṛtam || 45 ||
[Analyze grammar]

kutsitaṃ mānuṣaṃ bhāvamahameko'nuvartaye |
vihitaṃ na hi yuṣmākametacchāpānuvartanam || 46 ||
[Analyze grammar]

jugupsite'to mānuṣye mā kurudhvaṃ mano'dhunā |
ataḥ śāpāvadhiryāvanmadviyogo viṣahyatām || 47 ||
[Analyze grammar]

ityuktavantaṃ te sarve mālyavatpramukhāstadā |
ūcuḥ praṇamya śirasā prārthayaṃtaḥ punaḥpunaḥ || 48 ||
[Analyze grammar]

rakṣitvā kṛpayā hyasmānmā kuruṣva ca sāhasam |
parityajasi naḥ sarvānbhaktānadya nirāgasaḥ || 49 ||
[Analyze grammar]

tvadviyogānmahāghorānmānuṣyamapi kutsitam |
bahu manyāmahe deva tasmānnastrāhi sāṃpratam || 50 ||
[Analyze grammar]

evaṃ sa yācamānāṃstrīnanvamanyata bhṛtyakān |
taistribhiḥ sahitaḥ so'yaṃ kauśāṃbīṃ gantumaicchata || 51 ||
[Analyze grammar]

etasminneva kāle tu somavaṃśavivarddhanaḥ |
arjunābhijane jāto janamejayasaṃbhavaḥ || 52 ||
[Analyze grammar]

śatānīko mahīpālaḥ pṛthivīmanvapālayat |
buddhimānnītimānvāgmī prajāpālanatatparaḥ || 53 ||
[Analyze grammar]

caturaṃgabalopeto vikramaikadhano yuvā |
sa kauśāṃbīṃ mahārājo nagarīmadhyuvāsa vai || 54 ||
[Analyze grammar]

tasya mantrarahasyajño mantrī jāto yugaṃdharaḥ |
senānīrvipratīkaśca tasya prāgrasaro raṇe || 55 ||
[Analyze grammar]

narmakarmasu tasyāsīdvallabhākhyaḥ sakhā dvijaḥ |
tasya viṣṇumatī nāma viṣṇoḥ śrīriva vallabhā || 56 ||
[Analyze grammar]

sa sarvaguṇasaṃpannaḥ śatānīko mahāmatiḥ |
putramātmasamaṃ tasyāṃ bhāryāyāṃ nānvaviṃdata || 57 ||
[Analyze grammar]

ātmānamasutaṃ jñātvā sa bhṛśaṃ paryatapyata |
sa yugaṃdharamāhūya maṃtriṇaṃ mantravittamam || 58 ||
[Analyze grammar]

putralābhaḥ kathaṃ me syāditi kāryamamantrayat |
yugandharo mahī pālaṃ putrālābhena pīḍitam |
harṣayanvacasā svena vākyametadabhāṣata || 59 ||
[Analyze grammar]

yugandhara uvāca |
asti śāṃḍilyanāmā tu maharṣiḥ satyavākchuciḥ || 60 ||
[Analyze grammar]

śatrumitrasamo dāṃtastapaḥsvādhyāyatatparaḥ |
tameva munimāsādya jvalaṃtamiva pāvakam || 61 ||
[Analyze grammar]

putramātmasamaṃ rājanprārthayethā vinītavat |
kṛpāvānsa maharṣistu putraṃ te dāsyati dhruvam || 62 ||
[Analyze grammar]

iti tadvacanaṃ śrutvā harṣasaṃphullalocanaḥ |
maṃtriṇā tena saṃyuktastasyāgādāśramaṃ muneḥ || 63 ||
[Analyze grammar]

tamāśrame samāsīnaṃ praṇanāma mahīpatiḥ |
śāṃḍilyastu mahātejā rājānaṃ prāptamāśramam || 64 ||
[Analyze grammar]

dṛṣṭvā pādyādibhiḥ pūjya svāgataṃ vyājahāra saḥ |
śāṃḍilya uvāca |
śatānīka kimarthaṃ tvamāśramaṃ prāptavānmama || 65 ||
[Analyze grammar]

yatkartavyamidānīṃ te tadvadasva karomyaham |
munimevaṃ vadaṃtaṃ taṃ pratyavādīdyugaṃdharaḥ || 66 ||
[Analyze grammar]

bhagavanneṣa vai rājā putrālābhena karṣitaḥ |
bhavaṃtaṃ śaraṇaṃ prāptaḥ sāṃprataṃ putrakāraṇāt || 67 ||
[Analyze grammar]

asyāputratvajaṃ duḥkhaṃ tvamapākartumarhasi |
iti tasya vacaḥ śrutvā śāṃḍilyo munisattamaḥ || 68 ||
[Analyze grammar]

putralābhavaraṃ tasmai pratijajñe nṛpāya vai |
sa rājño varadaḥ śrīmānkauśāṃbīmetya sādaram || 69 ||
[Analyze grammar]

putreṣṭyā putrakāmasya yājako'bhūnmahāmuniḥ |
tato muniprasādena rājā daśarathopamaḥ || 70 ||
[Analyze grammar]

yajvā rāmamiva prāpa sahasrānīkamātmajam |
evaṃ vidhūmaḥ saṃjajñe śatānīkānnṛpottamāt || 71 ||
[Analyze grammar]

atrāṃtare maṃtrivarassenānīstu mahīpateḥ |
dvijo narmavayasyaśca putrānprāpuḥ kulocitān || 72 ||
[Analyze grammar]

putro yugaṃdharasyāsīnmālyavānnāma bhṛtyakaḥ |
yaugaṃdharāyaṇo nāmnā mantraśāstreṣu kovidaḥ || 73 ||
[Analyze grammar]

vipratīkasya tanayaḥ puṣpadanto babhūva ha |
rumaṇvāniti vikhyātaḥ parasainyavimardanaḥ || 74 ||
[Analyze grammar]

vallabhasya tadā jajñe tanayo vai balotkaṭaḥ |
vasaṃtaka iti khyāto narmakarmasu kovidaḥ || 75 ||
[Analyze grammar]

atha te vavṛdhuḥ sarve rājaputrapurogamāḥ |
pañcahāyanatāṃ teṣu yāteṣu tadanaṃtaram || 76 ||
[Analyze grammar]

alaṃbusāpi svarveśyā bhūpateḥ kṛtavarmaṇaḥ |
ayodhyāyāṃ mahāpuryāṃ kanyā jātā mṛgāvatī || 77 ||
[Analyze grammar]

evaṃ vidhūmamukhyāste jajñire kṣitimaṇḍale |
atrāṃtare mahāsattvo duṣṭasānucaro balī || 78 ||
[Analyze grammar]

ahidaṃṣṭra iti khyāto mahādaityo balotkaṭaḥ |
yuktaḥ sthūlaśironāmā sahāyena durātmanā || 79 ||
[Analyze grammar]

rurodha devanagaraṃ babādha vibudhānapi |
vartamāne divi mahāsamare surarakṣasām || 80 ||
[Analyze grammar]

ānināya śatānīkaṃ sahāyārthaṃ puraṃdaraḥ |
sa yauvarājye tanayaṃ vidhāya vidhinā nṛpaḥ || 81 ||
[Analyze grammar]

pratasthe rathamāsthāya yuddhāya ditijaiḥ saha |
nīto mātalinābhyetya sādaraṃ sa dhanurdharaḥ || 82 ||
[Analyze grammar]

vidhāya prekṣakāndevāñjaghāna ditijānraṇe |
atha daityādhipaḥ so'pi nihataḥ samare divi || 83 ||
[Analyze grammar]

tataḥ śakrasya vacasā paretaṃ nṛpapuṃgavam |
rathamāropya sahasā kauśāṃbīṃ mātaliryayau || 84 ||
[Analyze grammar]

nītvā mahītalamasau tatsutāya nyavedayat |
tataḥ sahasrānīkopi vilapya vahudukhitaḥ || 85 ||
[Analyze grammar]

maṃtribhiḥ saha saṃbhūya pretakāryaṃ nyavartayat |
mṛtaṃ jñātvā patiṃ rājñī sahaivānumamāra ca || 86 ||
[Analyze grammar]

mahiṣyā saha saṃprāpte bhūpāle kīrtiśeṣatām |
bheje rājyaṃ śatānīkatanayo maṃtriṇāṃ girā || 87 ||
[Analyze grammar]

yugandhare vipratīke vallabhe ca mṛte sati |
yaugandharāyaṇamukhāstatputrāḥ sarva eva hi || 88 ||
[Analyze grammar]

śatānīka sutasyāsya tattatkāryamakurvata |
evaṃ sa pālayāmāsa mahīṃ rājasuto balī || 89 ||
[Analyze grammar]

yāte kāle mahendreṇa sanandanamahotsave |
nimaṃtritastatkathitāṃ bhāvinīmaśṛṇotkathām || 90 ||
[Analyze grammar]

svaryoṣidbrahmaṇaḥ śāpādayodhyāyāyāmalaṃbusā |
jātā mṛgāvatī kanyā bhūpateḥ kṛtavarmaṇaḥ || 91 ||
[Analyze grammar]

vidhūma nāmā ca vasustvaṃ nākalalanāṃ purā |
tāmeva brahmasadane dṛṣṭvānilahṛtāṃśukām || 92 ||
[Analyze grammar]

tadaiva mādanākrāṃtaḥ śāpānmartyatvamāgataḥ |
saiva te dayitā rājanbhāvinī na cirātsakhe || 93 ||
[Analyze grammar]

yadā tvamātmanaḥ putraṃ rājye saṃsthāpya bhūpate |
mṛgāvatyā striyā sārddhaṃ dakṣiṇasyodadhestaṭe || 94 ||
[Analyze grammar]

cakratīrthe mahāpuṇye phullagrāmasamīpataḥ |
snānaṃ kariṣyasi tadā śāpānmukto bhaviṣyasi || 95 ||
[Analyze grammar]

iti provāca bhagavansatyaloke pitāmahaḥ |
itīṃdravacanaṃ śrutvā sahasrānīkabhūpatiḥ || 96 ||
[Analyze grammar]

tathodvāhakṛtotsāhaḥ samāmaṃtrya śacīpatim |
kauśāṃbīṃ prasthito hṛṣṭaḥ sa tilottamayā pathi || 97 ||
[Analyze grammar]

smarankimapi tāṃ kāṃtāṃ bhāṣamāṇāmananyadhīḥ |
dhyāyañchatakratuvaco nāluloke mahīpatiḥ || 98 ||
[Analyze grammar]

sā śaśāpa nṛpaṃ subhrūranādaratira skṛtā |
āhūyamānopi mayā sahasrānīka bhūpate || 99 ||
[Analyze grammar]

mṛgāvatīṃ hṛdā dhyāyankimarthaṃ māmupekṣase |
saubhāgyamattā māninyo na sahaṃte'vadhīra ṇām || 100 ||
[Analyze grammar]

māmavajñāya yāṃ rājanhṛdā dhyāyasi sāṃpratam |
tayā caturdaśasamā viyuktastvaṃ bhaviṣyasi || 101 ||
[Analyze grammar]

iti śaptavatīṃ rājā tāmu vāca tilottamām |
tāmeva yadi labhyeyaṃ tanujāṃ kṛtavarmaṇaḥ || 102 ||
[Analyze grammar]

caturdaśasamā duḥkhaṃ sahiṣye tadviyogajam |
ityuktvā tadgatamanā nṛpaḥ prāyā nnijāṃ purīm || 103 ||
[Analyze grammar]

tataḥ kālena tanayā bhūpateḥ kṛtavarmaṇaḥ |
tamāsasāda dayitā sarvasvaṃ puṣpadhanvanaḥ || 104 ||
[Analyze grammar]

mṛgāvatī samāsādya vilā sataruvallarīm |
vibhramāṃbhodhilaharīṃ nanaṃda madanadyutiḥ || 105 ||
[Analyze grammar]

sā tasmādgarbhamādhatta bhavānīveṃduśekharāt |
pāṃḍimnā śaśilekheva pīpūṣakṣālitā babhau || 106 ||
[Analyze grammar]

sundarī daurhṛdavyakteratha pauraṃdarīva dik |
rarāja rājamahiṣī rajanīkaragarbhiṇī || 107 ||
[Analyze grammar]

sā daurhṛdavaśādrājñī yaṃyaṃ kāmamakāma yat |
sudurlabhamapipremṇā tattatsarvaṃ samāharat || 108 ||
[Analyze grammar]

patyau samīhitakare sā kadācinmṛgāvatī |
svecchayā vai matiṃ cakre raktavāpīnimajjane || 109 ||
[Analyze grammar]

abhilāṣaṃ savijñāya mṛgāvatyā mahīpatiḥ |
kausumbhasalilaiḥ pūrṇāṃ kṣaṇādvāpīmakārayat || 110 ||
[Analyze grammar]

tasminraktajale rājñī snānaṃ sādaramātanot |
tatastāṃ raktatoyārdrāṃ phullakiṃśukasannibhām || 111 ||
[Analyze grammar]

rājastrīmāmiṣadhiyā suparṇakulasaṃbhavaḥ |
jahāra vikaṭaḥ pakṣī mugdhāṃ dagdhavidhervaśāt || 112 ||
[Analyze grammar]

nītvā vihāyasā dūraṃ sa tāmacalasannibhaḥ |
tatyājamohavivaśāmudayācalakaṃdare || 113 ||
[Analyze grammar]

labdhasaṃjñā śanaiḥ kaṃpavilolatanuvallarī |
dṛgbhyāmutpalatulyābhyāṃ muhuraśrūṇyavartayat || 114 ||
[Analyze grammar]

hā nātha maṃdabhāgyāhaṃ tvadviyogenapīḍitā |
kā gatiḥ kva nu gacchāmi drakṣyāmi tvanmukhaṃ kadā || 115 ||
[Analyze grammar]

ityuktvā gajasiṃhānāṃ purobhūdvadhakāṃkṣiṇī |
sā sarvakesarigajaistyaktā na nidhanaṃ gatā || 116 ||
[Analyze grammar]

āpatkāle nṛṇāṃ nūnaṃ maraṇaṃ naiva labhyate |
atidīnaṃ samākarṇya tasyāḥ kraṃditamunmukhāḥ || 117 ||
[Analyze grammar]

mṛgā niṣpaṃdagatayo na tṛṇānyapyabhakṣayan |
tatastāṃ karuṇāsiṃdhurmuniputrastathāsthitām || 118 ||
[Analyze grammar]

rudatīṃ kṛpayā rājñīṃ samānīya svamāśramam |
nyavedayacca tāṃ rājñīṃ gurave jamadagnaye |
jamadagnistu dharmātmā tāmāśvāsayadaṃtike || 119 ||
[Analyze grammar]

jamadagniruvāca |
tathā jānīhi māṃ bhadre kṛtavarmā yathā tava || 120 ||
[Analyze grammar]

evamāśvāsitā tatra kṛpayā jamadagninā |
cakre tatraiva sā vāsamāśrame munisaṃkule || 121 ||
[Analyze grammar]

tatassvalpena kālena viśākhamiva pārvatī |
asūta tanayaṃ bālā śauryadhairyaguṇānvitam || 122 ||
[Analyze grammar]

sūtikāgṛhakṛtyāni yāni kāryāṇi baṃdhubhiḥ |
cakrire mātṛvattāni mṛgāvatyā munistriyaḥ || 123 ||
[Analyze grammar]

taṃ sujātaṃ nṛpasutaṃ kāpi vāgaśarīriṇī |
udayācalajātatvāccakārodayanābhidham || 124 ||
[Analyze grammar]

āśrame sa munīndreṇa kṛtacūḍādikavrataḥ |
jagrāha sakalā vidyā jamadagnermahāmuneḥ || 125 ||
[Analyze grammar]

yuvā nṛpasutaḥ so'yaṃ kadācinmṛgayāparaḥ |
apaśyadekaṃ bhujagaṃ vyādhena dṛḍhasaṃyatam || 126 ||
[Analyze grammar]

uvāca sa kṛpāyukto vyādha muṃca bhujaṃgamam |
kiṃ kariṣyasyanena tvaṃ nainaṃ hiṃsiturmahasi || 127 ||
[Analyze grammar]

tamuvāca tato vyādhaḥ sarpeṇānena pūruṣa |
dhanadhānyādikaṃ lapsye grāmeṣu nagareṣu ca || 128 ||
[Analyze grammar]

atohaṃ jīvikāmenaṃ naiva mokṣye kathaṃcana |
ityuktvā peṭikāyāṃ taṃ vabaṃdha śabarādhamaḥ || 129 ||
[Analyze grammar]

baddhamālokya bhujagaṃ śabarāya dhanārthine |
amocayatsvajananīdattaṃ dattvā sa kaṃkaṇam || 130 ||
[Analyze grammar]

mocitastena sarpo'sau naro bhūtvā kṛtāṃjaliḥ |
sakhyaṃ kṛtvā ca sahasā taṃ pātālaṃ nināya vai || 131 ||
[Analyze grammar]

kinnarākhyena nāgena dhṛtarāṣṭrasutena saḥ |
pātālaṃ prāviśattatra nyavasatpūjitassukham || 132 ||
[Analyze grammar]

dhṛtarāṣṭrasya tanayāṃ bhaginīṃ kinnarasya ca |
lalitākhyāṃ guṇopetāṃ priyāṃ bheje nṛpātmajaḥ || 133 ||
[Analyze grammar]

sā tasmājjanayāmāsa putramapratimaujasam |
tataḥ sā lalitā prāha tvaritodayanaṃ prati || 134 ||
[Analyze grammar]

lalitovāca |
ahaṃ vidyā dharī pūrvaṃ sukarṇī nāma nāmataḥ |
śāpātsarpatvamāptāsmi śāpāṃto garbha eṣa me || 135 ||
[Analyze grammar]

tato'muṃ pratigṛhṇīṣva putramapratimaujasam |
tāṃbūlīṃ srajamamlānāṃ vīṇāṃ ghoṣavatīmapi || 136 ||
[Analyze grammar]

tatheti pratijagrāha tatsarvaṃ nṛpanaṃdanaḥ |
paśyatāṃ sarvasarpāṇāṃ sāpyagacchadvihāyasam || 137 ||
[Analyze grammar]

tataḥ so'pi gṛhītvā tu vīṇāṃ mālāṃ ca putrakam |
duḥkhitāmātmajananīṃ draṣukāmastvarānvitaḥ || 138 ||
[Analyze grammar]

śvaśurādīnanujñāpya sahasā svāśramaṃ yayau |
jananīṃ śokasaṃtaptāmāśvastāṃ jamadagninā || 139 ||
[Analyze grammar]

sametya toṣayāmāsa vṛttaṃ cāsyai nyavedayat |
tadā prahṛṣṭahṛdayā sā babhūva mṛgāvatī || 140 ||
[Analyze grammar]

atrāṃtare sa śabaraḥ kauśāṃbyāṃ vaṇijaṃ yayau |
sahasrānīkanāmāṃkaṃ vikretuṃ maṇikaṃkaṇam || 141 ||
[Analyze grammar]

rājamudrāṃ samālokya kaṃkaṇe sa vaṇigvaraḥ |
śabareṇa samaṃ gatvā sarvaṃ rājñe nyavedayat || 142 ||
[Analyze grammar]

tataḥ sahasrānīko'yaṃ tatprāpya maṇikaṃkaṇam |
mṛgāvatīviprayogaviṣāgniparipīḍitaḥ || 143 ||
[Analyze grammar]

tadbāhusaṃgapīyūṣa śīkarāsāraśītalam |
kaṃkaṇaṃ hṛdaye nyasya vilalāpa suduḥkhitaḥ || 144 ||
[Analyze grammar]

uvāca ca kathaṃ labdhaṃ kaṃkaṇaṃ śabara tvayā |
sa caivamuktastatprāpti kramaṃ tasmai nyavedayat || 145 ||
[Analyze grammar]

śabarasya vacaḥ śrutvā sahasrānīkabhūpatiḥ |
pratasthe maṃtribhiḥ sārddhaṃ priyālokanakautukī || 146 ||
[Analyze grammar]

yatreṃdubhāska ramukhā labhaṃte sahasodayam |
tameva girimuddiśya sahasā so'bhyagacchata || 147 ||
[Analyze grammar]

kiṃcinmārgaṃ samullaṃghya tasthau viśrāṃtasainikaḥ |
tasminvinidre dayitāsaṃgamadhyānatatpare || 148 ||
[Analyze grammar]

vasaṃtako vicitrāstu kathayāmāsa vai kathāḥ |
tatkathāśravaṇenaiva tāṃ rātriṃ sa nināya vai || 149 ||
[Analyze grammar]

tataḥ kālena kakubhaṃ prāpya jaṃbhāripālitām |
jamadagnyāśramaṃ gatvā nirvairaharikuṃjaram || 150 ||
[Analyze grammar]

tapasyaṃtaṃ muniṃ dṛṣṭvā śirasā praṇanāma saḥ |
āśīrvādena sa muniḥ pratijagrāha taṃ nṛpam || 151 ||
[Analyze grammar]

vidhivatpūjayāmāsa pādyārghyācamanīyakaiḥ |
uvāca ca mahīpālaṃ dharmārthasahitaṃ vacaḥ || 152 ||
[Analyze grammar]

naranātha mṛgāvatyāṃ jāto'yaṃ tanayastava |
yaśonidhirmahātejā rāmacaṃdra ivāparaḥ || 193 ||
[Analyze grammar]

bhaviṣyati diśāṃ jetā siṃhasaṃhanano yuvā |
pautra eṣa mahābhāga tathā dyudayanātmajaḥ || 154 ||
[Analyze grammar]

iyaṃ mṛgāvatī bhāryā pāti vratyaparāyaṇā |
tadetāṃstrīnmahārāja pratigṛhṇīṣva mā ciram || 155 ||
[Analyze grammar]

uktvaivaṃ muninā dattāṃstāngṛhītvā mahīpatiḥ |
priyāsahāyaḥ svapurīṃ pratasthe maṃtribhirvṛtaḥ || 156 ||
[Analyze grammar]

tataḥ praviśya kauśāṃbīṃ nagarīṃ sa nṛpottamaḥ |
smarañchakrasya vacanaṃ mānuṣaṃ janma kutsayan || 157 ||
[Analyze grammar]

mahīmudayanāyaiva dadau putrāya dhīmate |
tasminnudayane putra rājyapālanadakṣiṇe || 158 ||
[Analyze grammar]

rājyabhāraṃ vinikṣipya sa śāpavinivṛttaye |
vasaṃtakarumaṇvadbhyāṃ mṛgāvatyā ca bhāryayā || 159 ||
[Analyze grammar]

yaugandharāyaṇenāpi maṃtriputreṇa saṃyutaḥ |
cakratīrthe mahāpuṇye dakṣiṇasyodadhestaṭe || 160 ||
[Analyze grammar]

snānaṃ kartuṃ yayau tūrṇaṃ sarvatīrthotta mottame |
vāhanairvātaraṃhobhiracirāllavaṇodadhim || 161 ||
[Analyze grammar]

saṃprāpya cakratīrthaṃ ca snānaṃ cakruryathāvidhi |
teṣu ca snātamātreṣu cakratīrthe nṛpādiṣu || 162 ||
[Analyze grammar]

vinaṣṭaṃ tatkṣaṇādeva mānuṣyamatikutsitam |
tato vidhūtapāpāste svaṃ rūpaṃ pratipedire || 163 ||
[Analyze grammar]

divyāṃbaradharāḥ sarve divyamālyānulepanāḥ |
vimānāni mahārhāṇi samāruhya vibhūṣitāḥ || 164 ||
[Analyze grammar]

tattīrthaṃ bahu manvānāḥ svaśāpacchedakāraṇam |
paśyatāṃ sarvalokānāṃ svargalokaṃ yayustadā || 165 ||
[Analyze grammar]

tadāprabhṛti te sarve jñātvā tattīrthavaibhavam |
pāvane cakratīrthe'sminsnānaṃ kurvaṃti sarvadā || 166 ||
[Analyze grammar]

evaṃ prabhāvaṃ tattīrthaṃ ye samāgatya mānavāḥ |
snānaṃ sakṛcca kurvaṃti te sarve svargavāsinaḥ || 167 ||
[Analyze grammar]

evaṃ vaḥ kathitaṃ viprā vidhūmacaritaṃ mahat |
yaḥ paṭhedimamadhyāyaṃ śṛṇuyādvā samāhitaḥ |
yaṃ yaṃ kāmayate kāmaṃ taṃ sarvaṃ śīghramāpnuyāt || 168 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 5

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: