Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

nārada uvāca |
bhagavanbrūhi me dharmamekāntaṃ tava saṃmatam |
prīyate yena viśvātmā vāsudevaḥ sa sarvadā || 1 ||
[Analyze grammar]

śrīnārāyaṇa uvāca |
sādhu pṛṣṭaṃ tvayā brahmanmatiste vimalā kila |
mayi snigdhāya bhaktāya tubhyaṃ guhyamapi bruve || 2 ||
[Analyze grammar]

dharma eṣa mayā proktaḥ kalpasyādau vivasvate |
tameva kathaye tubhyaṃ sanātanamahaṃ mune || 3 ||
[Analyze grammar]

svadharmajñānavairāgyaiḥ saha lakṣmīvadīśvare |
tasminnananyā bhaktiryā dharma ekāntikaḥ sa vai || 4 ||
[Analyze grammar]

tenaivātiprasannaḥ syādgolokādhipatiḥ svayam |
jāyate sa ca bhaktopi paripūrṇamanorathaḥ || 5 ||
[Analyze grammar]

nārada uvāca |
lakṣaṇāni bubhutsāmi svadharmādeḥ pṛthakpṛthak |
śāstrayonerahaṃ tvatto vaktuṃ tāni tvamarhasi || 6 ||
[Analyze grammar]

nigamāgamaśāstrāṇāṃ sarveṣāmapi satpate |
mūlaṃ tvameka evāsi yeṣu dharmaḥ sanātanaḥ || 7 ||
[Analyze grammar]

tvameva sākṣādbhagavānvāsudevo'kṣarātparaḥ |
śreyase sarvabhūtānāṃ vartase'tra dayānidhiḥ || 8 ||
[Analyze grammar]

tvatto'nye tu svasvabhāvaguṇatantrā hyajādayaḥ |
yathāvanna vijānīyurddharmādīṃstvamato vada || 9 ||
[Analyze grammar]

skanda uvāca |
iti devarṣiṇā pṛṣṭo bhagavāndharmanandanaḥ |
svadharmādīnkrameṇaiva kathayāmāsa sarvavit || 10 ||
[Analyze grammar]

śrīnārāyaṇa uvāca |
varṇānāmāśramāṇāṃ ca sadācāraḥ pṛthakpṛthak |
sāmānyaḥ saviśeṣaśca svadharmaḥ sa udīryate || 11 ||
[Analyze grammar]

nṛṇāṃ sādhāraṇaṃ dharmaṃ sarveṣāmāditaḥ śṛṇu |
ahiṃsā paramo dharmastatrādima udāhṛtaḥ || 12 ||
[Analyze grammar]

svamukhyadharmavṛtyorapyadroho manasāpi yaḥ |
sati gatyantare prāṇimātrasyāpīti sā matā || 13 ||
[Analyze grammar]

satyā vāgbhūtamātrasya droho na syādyayā tathā |
tapaśca śāstravihitabhogasaṃkocalakṣaṇam || 14 ||
[Analyze grammar]

bāhyamābhyantaraṃ ceti dvividhaṃ śaucakarma ca |
anādānaṃ parasvasya parokṣaṃ vā chalena ca || 15 ||
[Analyze grammar]

yathocitaṃ brahmacaryakāmalobhakrudhāṃ jayaḥ |
mudā vittārpaṇaṃ pātre tuṣṭirlabdhena daivataḥ || 16 ||
[Analyze grammar]

tīrthe kṣetre ca yajñādau caturvargāptayepi vā |
ātmano vā parasyāpi sarvathā ghātavarjanam || 17 ||
[Analyze grammar]

jātibhraṃśakarāṇāṃ ca karmaṇāṃ parivarjanam |
pāṇipādodaropasthavācāṃ saṃyamanaṃ tathā || 18 ||
[Analyze grammar]

sarveṣāṃ vyasanānāṃ ca varjanaṃ madyamāṃsayoḥ |
vyabhicārānnivṛttiśca kulasaddharmapālanam || 19 ||
[Analyze grammar]

ekādaśīnāṃ sarvāsāṃ yamaiḥ sākamupoṣaṇam |
harerjanmadinānāṃ ca vratācaraṇamañjasā || 20 ||
[Analyze grammar]

ārjavaṃ sādhusevā ca vibhajyā'nnādibhojanam |
bhaktirbhagavataśceti dharmāḥ sādhāraṇā nṛṇām || 21 ||
[Analyze grammar]

brahmakṣatraviśaḥ śūdrā varṇāścatvāra īritāḥ |
teṣāṃ pṛthakpṛthagdharmānviśeṣānvacmi te mune || 22 ||
[Analyze grammar]

śamo damaḥ kṣamā śaucamāstikyaṃ bhaktirīśituḥ |
tapo jñānaṃ ca vijñānaṃ vipradharmaḥ svabhāvajaḥ || 23 ||
[Analyze grammar]

śūratvaṃ dhairyamaudārya balaṃ tejaḥ śaraṇyatā |
goviprasādhurakṣejyā dharmāḥ kṣatrasya kīrttitāḥ || 24 ||
[Analyze grammar]

rājñastvete'tha nītyaiva prajānāṃ paripālanam |
dharmasaṃsthāpanaṃ bhūmau dharmā daṇḍārhadaṇḍanam || 25 ||
[Analyze grammar]

āstikyaṃ dānaniṣṭhā ca sādhubrāhmaṇasevanam |
atuṣṭirarthopacaye dharmā vaiśyasya codyamaḥ || 26 ||
[Analyze grammar]

dvijātīnāṃ ca devānāṃ sevā niṣkapaṭaṃ gavām |
viśeṣadharmaḥ kathitaḥ śūdrasya munisattama || 27 ||
[Analyze grammar]

adhyāpanaṃ yājanaṃ ca viśuddhācca pratigrahaḥ |
viprasya jīvikā proktā tatrāntyā tvāpadi smṛtā || 28 ||
[Analyze grammar]

yājane'dhyāpane vāpi doṣadarśī dvijottamaḥ |
yastasyā'nyāpi vihitā vṛttirasti caturvidhā || 29 ||
[Analyze grammar]

śiloñcha nityayācñā ca śālīnaṃ cocitā kṛṣiḥ |
śreyasī pūrvapūrvā'tra jñātavyā dvijasattamaiḥ || 30 ||
[Analyze grammar]

vipro jīvedvaiśyavṛttyā satyāmāpadi nārada |
atha vā kṣatravṛttyāpi śvavṛttyā na tu karhicit || 31 ||
[Analyze grammar]

śastreṇa jīvetkṣatraṃ tu sarvato dharmarakṣayā |
āpanno vaiśyavṛttyaiva viprarūpeṇa vā caret || 32 ||
[Analyze grammar]

karādānādinṛpateraviprādvṛttirīritā |
deśakālānusāreṇa rañjayitvā'khilāḥ prajāḥ || 33 ||
[Analyze grammar]

āpatkālepi kṣatrasya brāhmaṇasyeva sarvathā |
vigarhitā nīcasevā svatejaḥkṣayakāriṇī || 34 ||
[Analyze grammar]

kṛṣivāṇijyagorakṣā turīyā vṛddhijīvanam |
vaiśyasya jīvikā proktā śūdravṛttistathāpadi || 35 ||
[Analyze grammar]

śūdro jīveddvijātīnāṃ sevālabdhadhanena ca |
āpatkāle tu kārvāderjīvikāvṛttimāśrayet || 36 ||
[Analyze grammar]

āpanmuktastu sarvopi prāyaścittaṃ yathocitam |
vidhāya svasvavṛttyaiva punarvartteta mukhyayā || 37 ||
[Analyze grammar]

cāturvarṇyaṃ satāṃ saṃgaṃ kuryānna tvasatāṃ kvacit |
muktipradosti satsaṃgaḥ kusaṃgo nirayapradaḥ || 38 ||
[Analyze grammar]

kāmaṃ krodhaṃ rasāsvādaṃ jitvā mānaṃ ca matsaram |
nirdambhaṃ viṣṇubhaktā ye te santaḥ sādhavo matāḥ || 39 ||
[Analyze grammar]

striyāṃ straiṇe rasāsvāde saktāśca dhanagṛdhnavaḥ |
hiṃsrā dambhakṛtāṭopā bhaktābhāsā hyasādhavaḥ || 40 ||
[Analyze grammar]

asādhuṣvāsurī saṃpaddaivī saṃpattu sādhuṣu |
sahajāstīti niścitya sevyā santaḥ sukhepsubhiḥ || 41 ||
[Analyze grammar]

yādṛśāṃ yasya saṃgaḥ syācchāstrāṇāṃ vā nṛṇāmapi |
buddhiḥ syāttādṛśī tasya kāryo'to nāsatāṃ hi saḥ || 42 ||
[Analyze grammar]

ye sādhusevārucayaḥ puruṣā nijaśaktitaḥ |
aprāpyaṃ nāsti teṣāṃ vai kimapyaiśvaryamūrjitam || 43 ||
[Analyze grammar]

svadharmasthā api satāṃ drohiṇo ye tu mānavāḥ |
sadgatiṃ naiva te yānti kvāpi kenāpi karmaṇā || 44 ||
[Analyze grammar]

mahāpūjāratā viṣṇorbhaktā api satāṃ yadi |
drohaṃ kuryustadā teṣu na prasīdati sa kvacit || 45 ||
[Analyze grammar]

saddrohiṇastu dehānte yāṃyāṃ yoniṃ brajanti ca |
tatratatra kṣudhārogaiḥ pīḍyante jīvitāvadhi || 46 ||
[Analyze grammar]

satāmatikramādeva puṇyānāṃ mahatāmapi |
sadyaḥ kṣayaḥ syātsarveṣāmāyuṣaḥ saṃpadāmapi || 47 ||
[Analyze grammar]

tasmātsevā satāṃ kāryā sarvairapi sukhepsubhiḥ |
puṇyatīrthāni sevyāni pūjyā viprāśca dhenavaḥ || 48 ||
[Analyze grammar]

tīrthāni devapratimā nindeyurye kubuddhayaḥ |
teṣāṃ tu jārajātānāṃ vaṃśocchedo bhaveddhruvam || 49 ||
[Analyze grammar]

ekasmiṃstarpite vipre sadbhojyairdakṣiṇādibhiḥ |
tarpitaṃ syājjagatsarvaṃ haristuṣyati ca svayam || 50 ||
[Analyze grammar]

ekasminbrāhmaṇe drugdhe drugdhaṃ syātsakalaṃ jagat |
tasmācchaktyā pūjanīyā brāhmaṇā viṣṇurūpiṇaḥ || 51 ||
[Analyze grammar]

gavāmaṃgeṣu tiṣṭhanti sarve devagaṇā api |
tathā sarvāṇi tīrthāni tāsu tiṣṭhanti sarvadā || 52 ||
[Analyze grammar]

gavyarccitāyāmekasyāṃ sarve devāḥ samarccitāḥ |
kṛtāni syuśca sarvāṇi tīrthānyapi ca nārada || 53 ||
[Analyze grammar]

ekasyā api gordrohe kṛte kvāpi pramādataḥ |
drugdhāḥ syurdevatāḥ sarvāstīrthānyapi ca kṛtsnaśaḥ || 54 ||
[Analyze grammar]

tasmāccāturvarṇya janairyathoktavidhisaṃsthitaiḥ |
bhavitavyaṃ prayatnena tretavyaṃ ca niṣedhataḥ || 55 ||
[Analyze grammar]

cāturvarṇyetare ye tu teṣāṃ vṛttiḥ kulocitā |
cauryahiṃsādyadharmeṇa rahitaiva hitāvahā || 56 ||
[Analyze grammar]

varṇadharmā iti proktāḥ saṃkṣepeṇa mayā mune |
caturṇāmāśramāṇāṃ ca dharmānatha vadāmi te || 57 ||
[Analyze grammar]

iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ dvitīye vaiṣṇavakhaṇḍe śrīvāsudevamāhātmye cāturvarṇyadharmanirūpaṇaṃ nāma viṃśo'dhyāyaḥ || 20 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 20

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: