Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

skanda uvāca |
tataḥ sa dadṛśe devau purāṇāvṛṣisattamau |
tapaścarantau sumahadātmaniṣṭhau mahāvratau || 1 ||
[Analyze grammar]

tejasāpyadhikau sūryātsarvalokavirocanāt |
śrīvatsalakṣaṇau pūjyau jaṭāmaṇḍaladhāriṇau || 2 ||
[Analyze grammar]

padmacihnabhujau tau ca pādayoścakralakṣaṇau |
vyūḍhoraskau dīrghabhujau sitasūkṣmaghanāṃśukau || 3 ||
[Analyze grammar]

svāsyau pṛthulalāṭau ca subhruvau śubhanāsikau |
śubhalakṣaṇasaṃpannau divyamūrttī ghanaprabhau || 4 ||
[Analyze grammar]

vinayenāntikaṃ prāpya tayoḥ kṛtvā pradakṣiṇām |
bhaktyā praṇamya sāṣṭāṅgaṃ tasthau prāñjaliragrataḥ || 5 ||
[Analyze grammar]

tatastau tapasāṃ vāsau yaśasāṃ tejasāmapi |
ṛṣī paurvāhṇikasyānte vidhermaunaṃ vihāya ca || 6 ||
[Analyze grammar]

prītyā nāradamavyagrau pādyārghyābhyāṃ samārcatām |
pīṭhayorupaviṣṭau tau kauśayornāradaśca saḥ || 7 ||
[Analyze grammar]

teṣu tatropaviṣṭeṣu sa deśobhivyarājata |
ājyāhutimahājvālairyajñavāṭognibhiryathā || 8 ||
[Analyze grammar]

atha nārāyaṇastatra nāradaṃ vākyamabravīt |
sukhopaviṣṭaṃ viśrāntaṃ kṛtātithyaṃ susatkṛtam || 9 ||
[Analyze grammar]

śrīnārāyaṇa uvāca |
api brahmansa bhagavānparamātmā sanātanaḥ |
brahmadhāmni tvayā dṛṣṭa āvayo kāraṇaṃ param || 10 ||
[Analyze grammar]

nārada uvāca |
bhagavaṃstvatprasādena tamahaṃ parameśvaram |
vāsudevaṃ samāloke sthitamakṣaradhāmani || 11 ||
[Analyze grammar]

iha caivāgatastena visṛṣṭo vāṃ niṣevitum |
āsiṣye tatparo bhūtvā yuvābhyāṃ saha nityaśaḥ || 12 ||
[Analyze grammar]

śrīnārāyaṇa uvāca |
dhanyosyanugṛhītosi yatte dṛṣṭaḥ svayaṃ prabhuḥ |
nahi taṃ dṛṣṭavānbrahmankaściddevopi vā ṛṣiḥ || 13 ||
[Analyze grammar]

bhaktyaikāntikayā tasya prāptā akṣarasāmyatām |
ye hi bhaktāsta evainaṃ paśyantyakhilakāraṇam || 14 ||
[Analyze grammar]

sa divyamūrttirbhagavāndurddarśaḥ puruṣottamaḥ |
nāradaitaddhi me satyaṃ vacanaṃ samudāhṛtam || 15 ||
[Analyze grammar]

nānyo bhaktātpriyataro loke tasyāsti kaścana |
tataḥ svayaṃ darśitavāṃstavātmānaṃ dvijottama || 16 ||
[Analyze grammar]

tejaḥpuñjābhiruddhāṃgo guṇātītādbhutākṛtiḥ |
akhaṇḍānandarūpaśca sadā śuddho'cyutosti saḥ || 17 ||
[Analyze grammar]

rūpavarṇavayovasthāḥ prākṛtā naiva tasya hi |
sarvaṃ tasyāsti taddivyaṃ sarvopakaraṇāni ca |
ekāntikānāṃ bhaktānāṃ sa eva paramā gatiḥ || 18 ||
[Analyze grammar]

ātmabrahmaikyasaṃpannairvinivṛttaguṇairapi |
kriyate vāsudevasya bhaktiritthaṃguṇo hi saḥ || 19 ||
[Analyze grammar]

māhātmyamasya ko vaktuṃ śaknuyātparamātmanaḥ |
acintyānantaśaktīnāmadhipasya mahāmune || 20 ||
[Analyze grammar]

ātmātmā cākṣarātmā ca hyeṣa ākāśanirmalaḥ |
divyadṛgīkṣyaḥ sanmātraḥ puruṣo vasudevajaḥ || 21 ||
[Analyze grammar]

samastakalyāṇaguṇo nirguṇaśceśvareśvaraḥ |
parayā vidyayā vedya upāsyo brahmavitprabhuḥ || 22 ||
[Analyze grammar]

divyamūrttiṃ tamīśānaṃ tapasaikāntikena ca |
yaḥ prīṇayati dharmeṇa sa dhanyatama ucyate || 23 ||
[Analyze grammar]

tasmāttvamapi devarṣe dharmeṇaikāntikena tam |
ārādhayannihaivāṃga kaṃcitkālaṃ tapaḥ kuru || 24 ||
[Analyze grammar]

tapasaivā'tiśuddhātmā māhātmyaṃ tasya satpateḥ |
yathāvajjñāsyati bhavānprocyamānaṃ mayā'khilam || 25 ||
[Analyze grammar]

sarvārthasādhanaṃ viddhi tapastaddhṛdayaṃ mune |
nātaptabhūritapasā sa vaśīkriyate prabhuḥ || 26 ||
[Analyze grammar]

skanda uvāca |
evamukto bhagavatā naranārāyaṇena saḥ |
prītastapaḥ karttumicchaṃstamuvāca mahāmatiḥ || 27 ||
[Analyze grammar]

iti śrīskande mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ dvitīye vaiṣṇavakhaṇḍe śrīvāsu'devamāhātmye nāradanaranārāyaṇasamāgamo nāmaikonaviṃśo'dhyāyaḥ || 19 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 19

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: