Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

agastya uvāca |
ghoṣārkatīrthādviprarṣe paścime diktaṭe sthitam |
ratikuṇḍamiti khyātaṃ sarvapāpaharaṃ sadā || 1 ||
[Analyze grammar]

yatra snānena dānena parāṃ kāṃtimavāpnuyāt |
tatpaścimadiśābhāge kusumāyudhanāmakam || 2 ||
[Analyze grammar]

kuṃḍaṃ prasiddhamatulaṃ sarvakāmārthasiddhaye |
yatra snānena dānena kandarpasadṛśākṛtim |
labhate nā vidhānena mune nāstyatra saṃśayaḥ || 3 ||
[Analyze grammar]

ratikuṃḍe tathā vipra kusumāyudhakuṇḍake |
śraddhayā kurute snānaṃ sa saukhyaparamo bhavet || 4 ||
[Analyze grammar]

kuṇḍadvaye'tra mithunaṃ yatsnānaṃ kurute kila |
ratikāmāviva khyātau sadā tau suṃdarau tadā || 5 ||
[Analyze grammar]

tasmādatra vidhānena snātavyaṃ dharmakāṃkṣibhiḥ |
dānaṃ deyaṃ yathāśaktyā ratikaṃdarpatuṣṭaye || 6 ||
[Analyze grammar]

bhavetāṃ niyataṃ tasya saṃtuṣṭau ratimanmathau |
māghe viśadapaṃcamyāṃ yatra snānaṃ śubhapradam || 7 ||
[Analyze grammar]

ratikuṃḍe puraḥ snātvā paścātkaṃdarppakuṃḍake |
snātavyaṃ taddine vipra mithunena prayatnataḥ || 8 ||
[Analyze grammar]

ratikaṃdarppayoḥ pūjā vidhātavyā viśeṣataḥ |
vastrādibhiralaṃkāraiḥ saṃpūjyau dvijadaṃpatī || 9 ||
[Analyze grammar]

sarvānkāmānavāpnoti nātra kāryā vicāraṇā || 10 ||
[Analyze grammar]

caṃdanāgurukarpūrakastūrīkuṃkumādibhiḥ |
vāsobhirvividhaiḥ puṣpaiḥ pūjayeddvijadampatī || 11 ||
[Analyze grammar]

evaṃ kṛte na saṃdeho ratikaṃdarpatuṣṭaye |
tadvrajenmiśrunaṃ vipra ratikaṃdarppatulyatām || 12 ||
[Analyze grammar]

kusumāyudhakuṃḍāttu pratīcyāṃ diśi saṃsthitam |
mantreśvara iti khyātaṃ tatsthānaṃ bhuvi durlabham || 13 ||
[Analyze grammar]

tatra tīrthe naraḥ snātvā dṛṣṭvā mantreśvaraṃ vibhum |
na teṣāṃ punarāvṛttiḥ kalpakoṭiśatairapi || 14 ||
[Analyze grammar]

purā rāmo devakāryaṃ vidhāyāmalakarmakṛt |
kālena saha saṃgamya mantraṃ cakre nareśvaraḥ || 15 ||
[Analyze grammar]

svargaṃ prati prayāṇāya yatra snātau jiteṃdriyaḥ |
tatraiva sthāpitaṃ liṃgaṃ mantreśvara iti śrutam || 16 ||
[Analyze grammar]

taduttare saro ramyaṃ kumudotpalamaṃḍitam |
tatra snānaṃ tathā dānaṃ nānāphaladamuttamam || 17 ||
[Analyze grammar]

caitraśuklacaturdaśyāṃ yātrā sāṃvatsarī smṛtā |
tatra snānena dānena brāhmaṇānāṃ ca pūjanāt |
akṣayaṃ svargamāpnoti tatra kāryā vicāraṇā || 16 ||
[Analyze grammar]

maṃtreśvarasya mahimā nahi kenāpi śakyate |
samyagvarṇayituṃ vipra ya uttamaphalapradaḥ |
maṃtreśvarasamaṃ liṃgaṃ na bhūtaṃ na bhaviṣyati || 19 ||
[Analyze grammar]

sugaṃdhipuṣpadhūpādikusumādyanulepanaiḥ |
pūjanīyaḥ prayatnena sarvakāmārthasiddhidaḥ || 20 ||
[Analyze grammar]

evaṃ kṛte na saṃdeho muktistasya kare sthitā |
tatraivottarabhāge tu śītalā vartate'nagha || 21 ||
[Analyze grammar]

tāṃ saṃpūjya naro vidvānsarvapāpaiḥ pramucyate |
sarvadā pūjanaṃ tasyāḥ somavāre viśeṣataḥ |
karttavyaṃ suprayatnena nṛbhiḥ sarvārthasiddhaye || 22 ||
[Analyze grammar]

visphoṭakādikabhaye naraiśca samupasthite |
kartavyaṃ pūjanaṃ samyagrogādibhayanāśanam || 23 ||
[Analyze grammar]

taduttare tu tatraiva devī vandīti viśrutā |
yasyāḥ smaraṇamātreṇa nigaḍādibhayaṃ nahi || 24 ||
[Analyze grammar]

rājñā kruddhena ye baddhāḥ śṛṃkhalānigaḍādibhiḥ |
bandī saṃsmṛtya devīṃ tu muktāḥ syustatkṣaṇāddhi te || 25 ||
[Analyze grammar]

yātrā tasyāḥ prayatnena kartavyā yatnato naraiḥ |
maṃgale hi viśeṣeṇa sarvakāmārthasiddhidā || 26 ||
[Analyze grammar]

gaṃdhaiḥ puṣpaistathā dhūpairdīpairapi ca suvrata |
naivedyairvividhairvāpi pūjanīyā prayatnataḥ || 27 ||
[Analyze grammar]

bandīprītyai muniśreṣṭha deyaṃ brāhmaṇabhojanam |
evaṃ kṛte na saṃdehaḥ sarvānkāmānavāpnuyāt || 28 ||
[Analyze grammar]

taduttarasmiṃstatraiva cuḍakī bhuvi kīrtitā |
vartate paramā siddhirūpiṇī smaraṇānnṛṇām || 29 ||
[Analyze grammar]

susaṃdigdheṣu kāryeṣu bhaye ca samupasthite |
yasyāḥ smaraṇato nṝṇāṃ sarvasiddhiḥ prajāyate || 30 ||
[Analyze grammar]

agre tasyāḥ sadā kāryā nṛbhiraṃguṣṭhato dhvaniḥ |
dīpadānaṃ prayatnena karttavyaṃ niyatātmabhiḥ || 31 ||
[Analyze grammar]

sarvābhīṣṭapradaṃ nṝṇāṃ dīpadānaṃ praśasyate |
caturdaśyāṃ caturdaśyāṃ tasyā yātrā vinirmitā || 32 ||
[Analyze grammar]

tataḥ pūrvadiśābhāge varttate tīrthamuttamam |
mahāratna iti khyātaṃ sarvatīrthottamottamam || 33 ||
[Analyze grammar]

yatra snānena dānena pūjayā ca dvijanmanām |
sarvakarmārthasiddhiḥ syānnātra kāryā vicāraṇā || 34 ||
[Analyze grammar]

bhādre kṛṣṇacaturdaśyāṃ yātrā sāṃvatsarī smṛtā |
yātrā'ste kila mukhyā'sya mahāratnā iti śrutā || 35 ||
[Analyze grammar]

mahāratna iti khyātaṃ tasmāttīrthamanuttamam |
tatra dānaṃ prakarttavyaṃ dvijasaṃtoṣakārakam || 36 ||
[Analyze grammar]

nārībhirapi viprarṣe karttavyo jāgarotsavaḥ |
vīryasaubhāgyasaṃpannasarvasaukhyāya sarvadā |
tatra snānaṃ prayatnena karttavyaṃ śraddhayā naraiḥ || 37 ||
[Analyze grammar]

tato naiṛtyadigbhāge durbharākhyaṃ sarā śubham |
vartate sukṛtodāraṃ mahābharasarastathā || 38 ||
[Analyze grammar]

tatra snānādavāpnoti sadā svargapadaṃ naraḥ |
dhanaṃ bahuvidhaṃ deyaṃ vāsāṃsi vividhāni ca || 39 ||
[Analyze grammar]

śivapūjā prakarttavyā snātvā kuṇḍadvaye naraiḥ |
nānāvidhena bhāvena bhaktyā paramayā yutaiḥ || 40 ||
[Analyze grammar]

gandhādibhiḥ śubhaiḥ puṣpairarccanīyo maheśvaraḥ |
nīlakaṃṭhoṃ'dhakārātirārādhyo yogināmapi || 41 ||
[Analyze grammar]

iti dhyātvā śivaṃ sārddhaṃ niṣpāpaṃ prayato naraḥ |
sarvakāmānavāpyāśu śivaloke vasetsadā || 42 ||
[Analyze grammar]

evaṃ kṛtvā naro vipra sarvapāpaiḥ pramucyate |
mahābhare vare tīrthe tathā durbharasaṃjñake || 43 ||
[Analyze grammar]

bhādrakṛṣṇacaturdaśyāṃ yaḥ kuryyācchraddhayā'nvitaḥ |
śivapūjāṃ ca vidhivaddvijapūjāṃ viśeṣataḥ || 44 ||
[Analyze grammar]

yaḥ karoti naro bhaktyā śivaloke sa saṃvaset |
evaṃ kurvannaro vidvānna muhyati kadācana || 45 ||
[Analyze grammar]

viṣṇurudrau ca tasyātisuprasannau sanātanau |
tayoḥ smaraṇamātreṇa sarvapāpaiḥ pramucyate || 46 ||
[Analyze grammar]

ataḥ kiṃ bahunoktena vipratīrthamanuttamam |
sarvapāpaughaśamanaṃ sarvābhīṣṭakaraṃ sadā || 47 ||
[Analyze grammar]

ataḥ paraṃ pravakṣyāmi tīrthamanyacchubhāvaham |
yatra yātrā tathā dānaṃ vinā bhāgyaṃ na saṃbhavet || 48 ||
[Analyze grammar]

īśāne durbharasthānānmahāvidyābhidhaṃ mahat |
tasya darśanato nṝṇāṃ siddhayaḥ syuḥ kare sthitāḥ || 49 ||
[Analyze grammar]

tadagre sarasi snātvā mahāvidyāṃ tu yo naraḥ |
paśyati śraddhayā bhaktyā sa yāti paramāṃ gatim || 50 ||
[Analyze grammar]

siddhapīṭhaṃ tathā khyātaṃ samyakpratyayakārakam |
tatra pūjā vidhātavyā bhaktyā paramayā dvija || 51 ||
[Analyze grammar]

maṃtraṃ yaḥ śraddhayā vipra śaivaṃ śāktamathāpi vā |
gāṇapatyaṃ vaiṣṇavaṃ vā tatra yaḥ prayato naraḥ || 52 ||
[Analyze grammar]

ekāgramānaso vidvannārādhyāvartayetsadā |
tasya siddhirbhavennityaṃ camatkāro bhaveddvija || 53 ||
[Analyze grammar]

tasmādatra prakartavyaṃ japādikamataṃdritaiḥ |
aṣṭamyāṃ ca navamyāṃ ca yātrā syātpratimāsikī || 54 ||
[Analyze grammar]

deyānyannāni bahuśo nānāvidhaphalāni ca |
kṣīreṇa snapanaṃ kāryaṃ pūjanīyā prayatnataḥ || 55 ||
[Analyze grammar]

uccāṭanādīnyapi ca mohanādi viśeṣataḥ |
atra sthāne viśeṣeṇa duṣṭamantro'pi sidhyati || 56 ||
[Analyze grammar]

siddhasthāne paraṃ mokṣaṃ vaśīkaraṇamuttamam |
japo homastathā dānaṃ sarvamakṣayatāṃ vrajet || 57 ||
[Analyze grammar]

āśvine śuklapakṣasya navarātriṣu suvrata |
yatra gatvā naro vipra sarvapāpaiḥ pramucyate || 58 ||
[Analyze grammar]

yadā pūrvaṃ vinirjitya rāvaṇaṃ lokarāvaṇam |
samāgato raghupatiḥ sītālakṣmaṇasaṃyutaḥ || 59 ||
[Analyze grammar]

yatra gatvā padā vīro bharato rāmakāṃkṣayā |
sthitaḥ sānucaraḥ śrīmāñchriyā paramayā yutaḥ || 60 ||
[Analyze grammar]

tatrāgamatsuragavī prādurbhūtā sravatstanī |
tatstanebhyaḥ prasusrāva dugdhaṃ bahuguṇādhikam || 61 ||
[Analyze grammar]

tadbhūmipatitaṃ dugdhaṃ dṛṣṭvā vānararākṣasāḥ |
vismayaṃ paramaṃ jagmuḥ prapapuste carācaram || 62 ||
[Analyze grammar]

kimetaditi rājeṃdra tānuvāca raghūdvahaḥ |
vasiṣṭho vetti tatsarvaṃ pṛcchāmastaṃ muniṃ vayam || 63 ||
[Analyze grammar]

ityuktāstu tataḥ sarve vasiṣṭhapramukhe sthitāḥ |
te papracchuḥ prāṃjalayaḥ kṛtvā cāgresaraṃ nṛpam || 64 ||
[Analyze grammar]

vasiṣṭho'pi kṣaṇaṃ dhyātvā tamuvāca nirākulam |
rāghavaṃ prati saṃbodhya sarveṣāmagrato muniḥ || 65 ||
[Analyze grammar]

vasiṣṭha uvāca |
śṛṇu rāma mahābāho kāmadhenuriyaṃ śubhā |
samāgatā tava snehātprasravaṃtī stanātpayaḥ || 66 ||
[Analyze grammar]

dugdhamadhye samudbhūto rudrastvāṃ draṣṭumāgataḥ |
niṣpannakāryyaṃ devānāṃ nirjitārātimuttamam || 67 ||
[Analyze grammar]

imaṃ saṃpūjaya kṣiprametatkuṇḍasya sannidhau |
śīghraṃ tvamapi yatnena pūjayemaṃ śivaṃ śubham |
dugdheśvaramiti khyātaṃ kṣīrakuṇḍe pavitrakam || 68 ||
[Analyze grammar]

agastya uvāca |
tato raghupatiḥ śrīmānvasiṣṭhoktavidhānataḥ |
pūjayāmāsa talliṃgaṃ dugdheśvaramiti smṛtam || 69 ||
[Analyze grammar]

sītayā satkṛtaṃ yasmāttatkuṇḍaṃ kṣīrasaṃgamam |
sītākuṃḍamiti khyātiṃ jagāmānupamāṃ tataḥ || 70 ||
[Analyze grammar]

sītākuṇḍe narāḥ snātvā dṛṣṭvā dugdheśvaraṃ prabhum |
sarvapāpaiḥ pramucyaṃte nātra kāryā vicāraṇā || 71 ||
[Analyze grammar]

atra snānaṃ japo homo dānaṃ cākṣayatāṃ vrajet |
sītākuṃḍe tu saṃpūjya sītārāmau salakṣmaṇau || 72 ||
[Analyze grammar]

dugdheśvaraṃ ca saṃpūjya sarvānkāmānavāpnuyāt |
jyeṣṭhe māsi caturdaśyāṃ yātrā sāṃvatsarī smṛtā || 73 ||
[Analyze grammar]

evaṃ yo vidhivatkuryāddayādharmaviśāradaḥ |
sa yāti paramaṃ sthānaṃ yatra gatvā na śocati || 74 ||
[Analyze grammar]

tatra pūrvadiśābhāge sugrīvaracitaṃ mahat |
tīrthaṃ taponidhestatra vartate sannidhau śubham || 75 ||
[Analyze grammar]

yatra snātvā ca dattvā ca rāmaṃ saṃpūjya yatnataḥ |
tasminneva dine tatra sarvānkāmānavāpnuyāt || 76 ||
[Analyze grammar]

tatpratyagdiśi vai sthānaṃ hanumatkuṇḍamityapi |
tasya paścimato vipra vibhīṣaṇasaraḥ dūrara || 77 ||
[Analyze grammar]

tayoḥ snānena dānena rāmasaṃpūjanena ca |
sarvānkāmānavāpnoti tasminneva vidhānataḥ |
iyaṃ sā paramā medhyā'yodhyā dharmanidhiḥ smṛtā || 78 ||
[Analyze grammar]

ityuktāstu tataḥ sarve vasiṣṭhamunimādarāt |
papracchurvinayātkṣipraṃ vibhīṣaṇapuraḥsarāḥ |
kathayasva taporāśe kathāmetāṃ sudurlabhām || 79 ||
[Analyze grammar]

ayodhyāyāḥ paraṃ vipra māhātmyaṃ kathayaṃti yat |
tatsarvaṃ kathaya kṣipraṃ śrutvā māhātmyamuttamam || 80 ||
[Analyze grammar]

yathā yātrāṃ vidhāsyāmaḥ krameṇa ca vidhānataḥ |
tadasmāsu kṛpāṃ kṛtvā kathayasva taponidhe || 81 ||
[Analyze grammar]

vasiṣṭha uvāca |
śṛṇvantu munayaḥ sarve ayodhyāmahimādbhutam |
yacchrutvā sarvapāpebhyo mucyate nātra saṃśaya || 82 ||
[Analyze grammar]

idaṃ guhyataraṃ kṣetramayodhyābhidhamuttamam |
sarveṣāmeva bhūtānāṃ heturmokṣasyaḥ sarvadā || 83 ||
[Analyze grammar]

asminsiddhāḥ sadā devā vaiṣṇavaṃ vratamāsthitāḥ |
nānāliṃgadharā nityaṃ viṣṇulokābhikāṃkṣiṇaḥ || 84 ||
[Analyze grammar]

abhyasyaṃti paraṃ yogaṃ yuktaprāṇā jitendriyāḥ |
nānāvṛkṣasamākīrṇe nānāvihagavāsini || 85 ||
[Analyze grammar]

kamalotpalaśobhāḍhye sarobhiḥ samalaṃkṛte |
apsarogaṇasaṃkīrṇe sarvadā sevite śubhe || 86 ||
[Analyze grammar]

rocate hi sadā vāsaḥ kṣetre nityaṃ hareriha |
manyamānā viṣṇubhaktā viṣṇau sarve'rpitakriyāḥ || 87 ||
[Analyze grammar]

yathā mokṣamihāyāṃti nānyatra hi tathā kvacit |
ataḥ śreṣṭhatamaṃ kṣetraṃ yasmācca vasatirhareḥ |
mahākṣetramidaṃ yasmādayodhyābhidhamuttamam || 88 ||
[Analyze grammar]

naimiṣe ca kurukṣetre gaṃgādvāre ca puṣkare |
snānātsaṃsevanādvāpi na mokṣaḥ prāpyate tathā || 89 ||
[Analyze grammar]

iha saṃprāpyate yadvattata eva viśiṣyate |
prayāge vā bhavenmokṣa iha vā harisaṃśrayāt |
sarvasmādapi tīrthāgryādidameva mahatkṛtam || 90 ||
[Analyze grammar]

avyaktaliṃgairmunibhiḥ sarvaiḥ siddhairmaharṣibhiḥ |
iha saṃprāpyate mokṣo durllabho'nyatra yo mataḥ || 91 ||
[Analyze grammar]

tebhyaḥ prayacchati hariryogamaiśvaryyamuttamam |
ātmanaścaiva sāyujyamīpsitaṃ sthānamuttamam || 92 ||
[Analyze grammar]

brahmā devarṣibhiḥ sārddhaṃ śrīśca vāyurdivākaraḥ |
devarājastathā śakro ye cānye'pi divaukasaḥ || 93 ||
[Analyze grammar]

upāsate mahātmānaḥ sarvatra harimādarāt |
anyepi yoginaḥ siddhāḥ kṣetrarūpā mahāvratāḥ |
ananyamanaso bhūtvā sarvadopāsate harim || 94 ||
[Analyze grammar]

viṣayāsaktacitto'pi tyaktadharmaratirnaraḥ |
iha kṣetre mṛtaḥ sopi saṃsārī na punarbhavet || 95 ||
[Analyze grammar]

ye punarnigamādhīnāḥ satrasthā vijiteṃdriyāḥ |
vratinaśca nirāraṃbhāḥ sarve te haribhāvitāḥ || 96 ||
[Analyze grammar]

dehabhaṃgaṃ samāpadya dhīmaṃtaḥ saṃgavarjitāḥ |
gatāste ca paraṃ mokṣaṃ prasādātsarvadā hareḥ || 97 ||
[Analyze grammar]

janmāntarasahasreṣu yuñjanyogī na cāpnuyāt |
tamihaiva paraṃ mokṣaṃ maraṇādapi gacchati || 98 ||
[Analyze grammar]

etatsaṃkṣepato vacmi kṣetrasya mahimādbhutam |
etadeva paraṃ sthānametadeva paraṃ padam |
etādṛṅnāparaṃ sthānaṃ punaranyatra dṛśyate || 99 ||
[Analyze grammar]

atra gatvā prayatnena yātrā puṇyābhikāṃkṣibhiḥ |
kartavyā vidhivaddhīrāḥ krameṇa śraddhayānvitaiḥ || 100 ||
[Analyze grammar]

prathame'hani karttavya upavāso yatātmabhiḥ |
niyamena tataḥ snānaṃ dānaṃ caiva svaśaktitaḥ || 101 ||
[Analyze grammar]

upāvṛttastu pāpebhyo yasya vāso guṇaiḥ saha |
upavāsaḥ sa vijñeyaḥ sarvabhogavivarjitaḥ || 102 ||
[Analyze grammar]

upavāsaṃ vidhāyāsau cakratīrthe naraḥ kṛtī |
upavāsadine snāyāddadyāccaiva svaśaktitaḥ || 103 ||
[Analyze grammar]

vipraṃ saṃpūjya vidhivatpaśyedviṣṇuhariṃ vibhum |
svargadvāre naraḥ snātvā viṣṇuṃ saṃpūjya yatnataḥ || 104 ||
[Analyze grammar]

kṣauraṃ ca kārayettatra vratī dharmābhidhe tataḥ |
pāpamocanake snānamṛṇamocanake tataḥ || 105 ||
[Analyze grammar]

snātvā sahasradhārāyāṃ śeṣaṃ saṃpūjya yatnataḥ |
dṛṣṭvā caṃdrahariṃ devaṃ tato dharmahariṃ vibhum || 106 ||
[Analyze grammar]

tataścakrahariṃ dṛṣṭvā dadyāccaiva svaśaktitaḥ |
brahmakuṇḍe naraḥ snātvā sarvakāmārthasiddhaye |
mahāvidyāsamīpe tu rātrau jāgaraṇaṃ caret || 107 ||
[Analyze grammar]

tataḥ prabhāte vimale punarutthāya sadvratī |
svargadvāre prayatnena vidhivatsnānamācaret || 108 ||
[Analyze grammar]

śrāddhaṃ ca vidhivatkṛtvā dattvā caiva svaśaktitaḥ |
viṣṇuṃ saṃpūjya vidhivadviprānapi punaḥpunaḥ || 109 ||
[Analyze grammar]

daṃpatī ca prayatnena pūjyau vastrādibhistathā |
śraddhayā parayā yuktairdātavyā bhūridakṣiṇā || 110 ||
[Analyze grammar]

viprānsaṃpūjya vidhivadbhuṃjīta prayato naraḥ || 111 ||
[Analyze grammar]

anyedyurapi cotthāya śraddhayā parayā yutaḥ |
rukmiṇīprabhṛtīnyatra paśyettīrthāni ca kramāt || 112 ||
[Analyze grammar]

tatratatra naraḥ snātvā dattvā caiva svaśaktitaḥ |
viṣṇuṃ saṃpūjya yatnena manovākkāyanirmalaḥ || 113 ||
[Analyze grammar]

yātrāṃ samāpayetsamyaṅniyatātmā śucivrataḥ |
yatra kvāpi mṛto dhīraḥ paraṃ mokṣamavāpnuyāt || 114 ||
[Analyze grammar]

agastya uvāca |
vasiṣṭhoktamiti śrutvā kṛtvā caiva yathāvidhi |
vibhīṣaṇapurogāste babhūvurnirmalāstadā || 115 ||
[Analyze grammar]

iti bahulavidhānaistīrthayātrāṃ vidhāya pracurasukṛtapūrṇāste ca sugrīvamukhyāḥ |
gatamalinasudehāḥ svargacaryāprayatnādupaguṇitaguṇaughāste babhūvuḥ samastāḥ || 116 ||
[Analyze grammar]

iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ dvitīye vaiṣṇavakhaṃḍe'yodhyāmāhātmye mahāratnatīrthadurbharamahābharatīrthamahāvidyātīrtha siddhapīṭhakṣīreśvarasītākuṇḍa sugrīvatīrthahanumatkuṇḍa vibhīṣaṇasarastīrthāyodhyāyātrāvidhikramavarṇanaṃnāmāṣṭamo'dhyāyaḥ || 8 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 8

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: