Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

maithileya uvāca |
kā hyasmiṃstithayaḥ puṇyā māse vaiśākhasaṃjñake |
kāni dānāni śastāni tāsu tāsu viśeṣataḥ || 1 ||
[Analyze grammar]

kāḥ prakhyātāśca vai loka etadācakṣva vistarāt |
śrutadeva uvāca |
triṃśacca tithayaḥ puṇyā vaiśākhe meṣage ravau || 2 ||
[Analyze grammar]

ekādaśyāṃ kṛtaṃ puṇyaṃ koṭikoṭiguṇaṃ bhavet |
sarvadāneṣu yatpuṇyaṃ sarvatīrtheṣu yatphalam || 3 ||
[Analyze grammar]

samavāpnoti vaiśākha ekādaśyāṃ jalāplutaḥ |
snānaṃ dānaṃ tapo homo devatārcanasatkriyāḥ || 4 ||
[Analyze grammar]

kathāyāḥ śravaṇaṃ caiva sadyo muktividhāyakam |
rogādyupahato yastu dāridryeṇā'pi pīḍitaḥ || 5 ||
[Analyze grammar]

śrutvā kathāmimāṃ puṇyāṃ kṛtakṛtyo bhavennaraḥ |
asnātvā cāpyadattvā ca yena nītā imāḥ śubhāḥ || 6 ||
[Analyze grammar]

sa goghnaśca kṛtaghnaśca pitṛghnaśca mahānsmṛ taḥ |
jalāśayāśca svādhīnāḥ svādhīnaṃ ca kalevaram || 7 ||
[Analyze grammar]

mādhavo manasā sevyaḥ kālaśca suguṇottamaḥ |
sādhavaśca dayāvaṃtaḥ ko na seveta mādhavam || 8 ||
[Analyze grammar]

daridraiśca dhanāḍhyaiśca paṃgubhiścāṃdhakaistathā |
ṣaṃḍhaiśca vidhavābhiśca nārībhiśca naraistathā || 9 ||
[Analyze grammar]

kumārayuvavṛddhaiśca rogārtairapi bhūmipa |
atīvasukhasādhyo hi dharmo vaiśākhagocaraḥ || 10 ||
[Analyze grammar]

māsamenamanuprāpya dharmānkuru imāñcchubhān |
ko na yatnaṃ ca kurute tasmātko nvaparaḥ śubhaḥ || 11 ||
[Analyze grammar]

yo'tīva sulabhāndharmānna karoti narā'dhamaḥ |
tasyaiva sulabhā lokā nārakā nātra saṃśayaḥ || 12 ||
[Analyze grammar]

athātaḥ saṃpravakṣyāmi tasminmāse ca kottamā |
tāṃ tithiṃ sarvapāpaghnīṃ dadhnaḥ sāramivoddhṛtām || 13 ||
[Analyze grammar]

caitre māsi mahāpuṇye meṣasaṃsthe divākare |
pāpaghnī pitṛdaivatyā gayākoṭiphalapradā || 14 ||
[Analyze grammar]

atraiva śrūyate puṇyā pitṛgāthā purātanī |
śṛṇu tāṃ satkathāṃ rājansāvarṇau śāsati kṣitim || 15 ||
[Analyze grammar]

triṃśatkaliyugasyāṃte sarvadharmavivarjite |
ānarte tu dvijaḥ kaściddharmavarṇa iti śrutaḥ || 16 ||
[Analyze grammar]

dṛṣṭvā kaliyuge rājañjanānpāparatānmuniḥ |
tasyaiva prathame pāde varṇadharmavivarjite || 17 ||
[Analyze grammar]

sa kadācitsatrayāgaṃ munīnāṃ tu mahātmanām |
agamatpuṣkare kṣetre kurvatāṃ maunadhāriṇām || 18 ||
[Analyze grammar]

tatra cāsanpuṇyakathā ṛṣīṇāṃ śāstragocarāḥ |
tatra kecitkaliyugaṃ praśaśaṃsurdhṛtavratāḥ || 19 ||
[Analyze grammar]

kṛte yadvatsarātsādhyaṃ puṇyaṃ mādhavatoṣaṇam |
tretāyāṃ māsataḥ sādhyaṃ dvāpare pakṣato nṛpa || 20 ||
[Analyze grammar]

tasmāddaśaguṇaṃ puṇyaṃ kalau viṣṇusmṛterbhavet |
atyalpamapi vai puṇyaṃ kalau koṭiguṇaṃ bhavet || 21 ||
[Analyze grammar]

dayā puṇyavihīne tu dānadharmavivarjite |
dayādānaṃ ca kurute sakṛduccārya vai harim || 22 ||
[Analyze grammar]

sa eva cordhvago nūnaṃ durbhikṣe cānnadastathā |
etatprasaṃgāvasare nārado'bhyetya vai muniḥ || 23 ||
[Analyze grammar]

kareṇaikena śiśnaṃ ca jihvāṃ caikena vai hasan |
pragṛhyonmattavattatra nanarta munisattamaḥ || 24 ||
[Analyze grammar]

sabhyāstadā tamityūcuḥ kimetaditi nārada |
pratyuvāca sa tānsarvānnṛtyaṃ kurvanhasansudhīḥ || 254 ||
[Analyze grammar]

saṃtoṣādyadiha proktaṃ nṛtyadbhirbhāvitātmabhiḥ |
siddhā vayaṃ na saṃdehaḥ puṇyo'yaṃ kalirāgataḥ || 26 ||
[Analyze grammar]

tatsatyaṃ na ca saṃdeho bahu svalpena sādhyate |
smaraṇāttoṣamāyāti keśavaḥ kleśanāśanaḥ || 27 ||
[Analyze grammar]

tathāpi vaḥ pravakṣyāmi durghaṭaṃ ca dvayaṃ dhuvam |
śiśnasya nigrahaḥ putrā jihvāyā api nityaśaḥ || 28 ||
[Analyze grammar]

dvayaṃ yaddhi bhavedyasya sa eva syājjanārdanaḥ |
bhavadbhirnātra sthātavyaṃ tasmātkaliyugāgame || 29 ||
[Analyze grammar]

pākhaṃḍaṃ bhārataṃ hitvā saṃcaradhvaṃ yathāsukham |
yatra kutrāpi deśeṣu mano yatra prasīdati || 30 ||
[Analyze grammar]

iti tadvacanaṃ śrutvā munayaḥ śaṃsitavratāḥ |
satraṃ samāpya sahasā yayuste ca yathāsukham || 31 ||
[Analyze grammar]

dharmavarṇo'pi tacchrutvā tyaktuṃ bhūmiṃ mano dadhe |
sa vrataṃ cordhvatejaskaṃ dhṛtvā daṇḍakamaḍalū || 32 ||
[Analyze grammar]

jaṭāvalkaladhārī ca bhūtvā caivaṃ yayau punaḥ |
kalau yuge tvanācārāndraṣṭuṃ vismitamānasaḥ || 33 ||
[Analyze grammar]

tatrā'paśyajjanānghorānpāpācāraratānkhalān |
pākhaṇḍino dvijāḥ sarve śūdrāḥ pravrājinastathā || 34 ||
[Analyze grammar]

bhartāraṃ dveṣṭi bhāryā ca śiṣyo dveṣṭi guruṃ tathā |
bhṛtyaśca svāmihaṃtā ca putraḥ pitṛvadhe rataḥ || 35 ||
[Analyze grammar]

śūdraprāyā dvijāḥ sarve bastaprāyāśca dhenavaḥ |
gāthāprāyāstathā vedāḥ kriyāsāmyāḥ śubhāḥ kriyāḥ || 36 ||
[Analyze grammar]

bhūtapretapiśācādyāḥ phaladāstatra devatāḥ |
tā eva śraddhayā'rcaṃti janāḥ pāparatāḥ śitāḥ || 37 ||
[Analyze grammar]

sarve vyavāyaniratāstadarthe tyaktajīvitāḥ |
kūṭasākṣyapravaktāraḥ sadā kaitavamānasāḥ || 38 ||
[Analyze grammar]

manasyekaṃ vacasyekaṃ karmaṇyekaṃ sadā kalau |
sarveṣāṃ haitukī vidyā sā pūjyā nṛpamaṃdire || 39 ||
[Analyze grammar]

gītādyāśca kalā vidyā nṛpāṇāṃ ca priyāvahāḥ |
hīnāśca pūjyatāṃ yāṃti nottamāśca kalau yuge || 40 ||
[Analyze grammar]

śrotriyāśca dvijāḥ sarve daridrāḥ syuḥ kalau yuge |
viṣṇubhaktirnarāṇāṃ tu prāyaśo naiva vartate || 41 ||
[Analyze grammar]

prāyaḥ pākhaṃḍabhūyiṣṭhaṃ puṇyakṣetraṃ bhaviṣyati |
śūdrā dharmapravaktāro jaṭilāstāpasāḥ kalau || 42 ||
[Analyze grammar]

sarve cālpāyuṣo martyā dayāhīnā śaṭhā janāḥ |
sarve dharmapravaktāraḥ sarve ca grahaṇotsavāḥ || 43 ||
[Analyze grammar]

svārcanaṃ cā'pi hīcchaṃti vṛthā nindāparāyaṇāḥ |
asūyāniratāḥ sarve prabhoḥ svagṛhamāgate || 44 ||
[Analyze grammar]

bhrātā ca bhaginīgaṃtā pitā putrīṃ ca vai kalau |
sarve'pi śūdrīniratāḥ sarve vārāṃganāratāḥ || 45 ||
[Analyze grammar]

sādhūnnaiva vijānaṃti bahupāpāṃśca manyate |
vyaktīkurvaṃti sādhūnāṃ doṣamekaṃ durāgrahāḥ || 46 ||
[Analyze grammar]

pāpānāṃ doṣajātāni guṇatvena vadanti hi |
doṣameva pragṛhṇaṃti kalau tu viguṇā janāḥ || 47 ||
[Analyze grammar]

jalaukā dharmasaṃyuktā raktaṃ pivati no payaḥ |
auṣadhyaḥ sattvahīnā hi ṛtūn vyatyayāstathā || 48 ||
[Analyze grammar]

durbhikṣaṃ sarvarāṣṭreṣu kanyā kāle na sūyate |
naṭanartakavidyāsu prītimanto narāḥ kalau || 49 ||
[Analyze grammar]

vedavedāṃtavidyāsu niratā ye guṇādhikāḥ |
bhṛtyānpaśyaṃti tānmūḍhāste bhraṣṭāścākhilā nṛpa || 50 ||
[Analyze grammar]

tyaktaśrāddhakriyāḥ sarve tyaktavedoditakriyāḥ |
jihvāyāṃ viṣṇunāmāni na vartaṃte kadācana |
śṛṃgārarasa nirvāṇāstadgītānyeva te jaguḥ || 51 ||
[Analyze grammar]

na viṣṇusevā na ca śāstravārtā na yāgadīkṣā na vicāraleśaḥ |
na tīrthayātrā na ca dānadharmāḥ kalau jane kvā'pi babhūva citram || 52 ||
[Analyze grammar]

tāndṛṣṭvā gharmavarṇo'pi subhīto'tyantavismitaḥ |
vaṃśaṃ pāpātkṣayaṃ yāṃtaṃ dṛṣṭvā dvīpāṃtaraṃ yayau || 53 ||
[Analyze grammar]

sa caransarvadvīpeṣu lokeṣveva tu sarvaśaḥ |
pitṛlokaṃ yayau dhīmānkadācitkautukānvitaḥ || 54 ||
[Analyze grammar]

tatrā'paśyanmahāghorāñcchrāmyamāṇāṃśca karmabhiḥ || 55 ||
[Analyze grammar]

dhāvato rudamānāṃśca patataḥ patitānapi |
tatrāpaśyaccāndhakūpe patitānsvānpitṝnadhaḥ || 56 ||
[Analyze grammar]

dūrvāgralaṃbino dīnāndūrvācchede hi śaṃkitān |
tadā prāptaḥ ko'pi cākhurdūrvāmūlaṃ tadāśrayam || 57 ||
[Analyze grammar]

tena bhāgatrayaṃ cāttameko bhāgovaśeṣitaḥ |
taṃ dṛṣṭvā te kṣīyamāṇaṃ mūlaṃ duḥkhena karṣiṇaḥ || 58 ||
[Analyze grammar]

adho dṛṣṭvā cāṃ'dhakūpaṃ taṭapātādibhīṣaṇam |
duruttāraṃ mahāghoraṃ karmaṇāptaṃ suduḥkhitāḥ || 59 ||
[Analyze grammar]

agre cā'pi duruttāramavalaṃbavivarjitam |
tāndraṣṭvā vismito bhūtvā dayālurvākyamabravīt || 60 ||
[Analyze grammar]

ke yūyaṃ patitā hyasminkena dustarakarmaṇā |
kasya gotre samutpannāḥ kathaṃ vo muktirūrjitā || 61 ||
[Analyze grammar]

etadyūyaṃ vadadhvaṃ me śarma vo'tha bhaviṣyati |
ityevamuditāstena pitaro'tha suduḥkhitāḥ || 62 ||
[Analyze grammar]

tamūcuḥ karuṇāṃ vācaṃ dharmaśruti puraḥsarāḥ |
pitara ūcuḥ |
vayaṃ śrīvatsagotrīyā bhuvi santānavarjitāḥ || 63 ||
[Analyze grammar]

piṃḍaśrāddhavihīnāśca tena pacyāmahe vayam |
niḥsantāno'pi no vaṃśo jātaḥ pāpaiḥ kalau yuge || 64 ||
[Analyze grammar]

nā'smākaṃ piṃḍadaścāsti vaṃśe pāpātkṣayaṃ gate |
tenāṃ'dhakūpe patanaṃ nistaṃtūnāṃ durātmanām || 65 ||
[Analyze grammar]

eko hi vartate vaṃśe dharmavarṇo mahāyaśāḥ |
sa viraktaścaranneko na gārhasthamupeyivān || 66 ||
[Analyze grammar]

taṃtunā tena bibhrāmo dūrvānālāvalaṃbitāḥ |
nistaṃtutvācca tanmūlamākhuḥ khādati pratyaham || 67 ||
[Analyze grammar]

ekasyaivā'vaśiṣṭatvātkiṃcinnalo'vaśeṣitaḥ |
ākhunā khādyamānaśca vartate saumya paśyatām || 68 ||
[Analyze grammar]

tasya cā'yuḥkṣaye tāta śeṣamākhurhariṣyati |
paścātkūpe patiṣyāmo duruttāreṃ'dhatāmase || 69 ||
[Analyze grammar]

tasmāttvaṃ ca bhuvaṃ gatvā dharmavarṇaṃ prabodhaya |
asmadvākyairdayāpātrairgārhasthyaṃ vimukhaṃ munim || 70 ||
[Analyze grammar]

pitaraste bhṛśā'rtā hi narake patitā mayā |
andhakūpe duruttāre dṛṣṭā dūrvāvalaṃbitāḥ || 71 ||
[Analyze grammar]

sā dūrvā vaṃśarūpā hi tanmūlaṃ satataṃ mune |
kālākhyo mūṣakastasya mūlaṃ khādati pratyaham || 72 ||
[Analyze grammar]

vaṃśanāśo'nukramata ekastvaṃ tvavaśeṣitaḥ |
tena mūlasya dūrvāyā naṣṭaṃ bhāgatrayaṃ mune || 73 ||
[Analyze grammar]

eko bhāgo'vaśiṣṭo'tra yatastvaṃ vartase bhuvi |
kiṃcitkhādati vai tvā'khustava cā'yuḥkṣayakramāt || 74 ||
[Analyze grammar]

parete tvayi cā'smākaṃ tavā'pi patanaṃ bhavet |
kūpa evāndhatāmisre saṃtāne'pi kṣayaṃ gate || 75 ||
[Analyze grammar]

tasmādgārhasthyamāsādya kuru saṃtativardhanam |
tenā'smākaṃ tavā'pi syādgatirūrdhvā na saṃśayaḥ || 76 ||
[Analyze grammar]

eṣṭavyā bahavaḥ putrā yadyeko'pi gayāṃ vrajet |
yajeta vā'śvamedhaṃ ca nīlaṃ vā vṛṣamutsṛjet || 77 ||
[Analyze grammar]

yadyeko'pi ca vaiśākhe māghe vā kārtike'pi ca |
asmānuddiśya vai snānaṃ śrāddhaṃ dānaṃ kariṣyati || 78 ||
[Analyze grammar]

tena cordhvagatirbhūyānnarakāduddhṛtiśca naḥ |
eko vā viṣṇubhaktaḥ syādeko vā harivāsarī || 79 ||
[Analyze grammar]

eko vā śṛṇuyādviṣṇoḥ kathāṃ pāpavināśanīm |
tasyātītaṃ kulaśataṃ bhāvi cā'pi kulaṃ śatam || 80 ||
[Analyze grammar]

api pāpavṛtaṃ kvā'pi narakaṃ naiva paśyati |
kimanyairbahubhiḥ putrairdayādharmavivarjitaiḥ || 81 ||
[Analyze grammar]

ye jātā nārcayaṃtyaddhā viṣṇuṃ nārāyaṇaṃ kule |
nā'putrasya hi loko'sti sarvametajjanā viduḥ || 82 ||
[Analyze grammar]

tatrā'pi ca dayāyuktaṃ tatsaṃtānaṃ ca durlabham |
iti taṃ bodhayitvā tu vākyairetaiśca sūnṛtaiḥ || 83 ||
[Analyze grammar]

viraktasyordhvaretasya gārhasthye tvaṃ matiṃ kuru |
pitṝṇāṃ vacanaṃ śrutvā dharmavarṇo'tivismitaḥ || 84 ||
[Analyze grammar]

praṇamya prāṃjaliḥ prāha rudanvai jātavepathuḥ |
nāmnāhaṃ dharmavarṇaśca yuṣmadvaṃśyo durāgrahī || 85 ||
[Analyze grammar]

satre śrutvā tu vacanaṃ nāradasya mahātmanaḥ |
jihvādārḍhyaṃ guhyadārḍhyaṃ na kasyā'pi kalau yuge || 86 ||
[Analyze grammar]

dṛṣṭvā bhuvi ca pāpiṣṭhāṃstāñjanānapi śaṃkitaḥ |
bhīto durjanasaṃgatyā carandvīpāṃtare vasan || 87 ||
[Analyze grammar]

pādāstrayo gatā hyasya kaleḥ pādeṃ'tyake'pi ca |
gatāḥ sārddhatrayo bhāgā idānīṃ janakā ime || 88 ||
[Analyze grammar]

nā'haṃ vedmi bhavadduḥkhaṃ vṛthā janma gataṃ mama |
yasminkule tvahaṃ jāta ṛṇaṃ pitrorna vai hṛtam || 89 ||
[Analyze grammar]

kiṃ tena jātamātreṇa bhūbhāreṇā'tra śatruṇā |
yo jāto nārcayedviṣṇuṃ pitṝndevānṛṣīṃstathā || 90 ||
[Analyze grammar]

yuṣmadājñāṃ kariṣyāmi māmā'jñāpayata kṣitau |
yathā na kalibādhā syāttatra saṃsārato'pi vā || 91 ||
[Analyze grammar]

kartavyānyapi kṛtyāni mayā putreṇa bhūtale |
ityuktāstena vaṃśyena dharmavarṇena dhīmatā || 92 ||
[Analyze grammar]

kiṃcidāśvastamanasa idamūcurmahīpate |
putra paśya daśāmetāṃ pitṝṇāṃ te mahātmanām || 93 ||
[Analyze grammar]

saṃtatyabhāvātpatatāṃ dūrvāmātrāvalaṃbinām |
tvaṃ gārhasthyamupālabhya saṃtatyāsmānsamuddhara || 94 ||
[Analyze grammar]

ye ca viṣṇukathāraktā ye smaraṃtyaniśaṃ harim |
ye sadācāraniratā na tānvai bādhate kaliḥ || 95 ||
[Analyze grammar]

śāligrāmaśilā yasya gṛhe tiṣṭhati mānada |
athavā bhārataṃ gehe na taṃ vai bādhate kaliḥ || 96 ||
[Analyze grammar]

yaśca vaiśākhanirato māghasnānaparaśca yaḥ |
kārtike dīpadātā yo na taṃ vai bādhate kaliḥ || 97 ||
[Analyze grammar]

pratyahaṃ śṛṇuyādyastu kathāṃ viṣṇormahātmanaḥ |
pāpaghnīṃ mokṣadāṃ divyāṃ na taṃ vai bādhate kaliḥ || 98 ||
[Analyze grammar]

yadgṛhe vaiśvadevaśca yadgṛhe tulasī śubhā |
yadaṃgaṇe śubhā gauśca na taṃ vai bādhate kaliḥ || 99 ||
[Analyze grammar]

tasmānno bhītirastīha yuge pāpātmake'pi ca |
śīghraṃ gaccha bhuvaṃ putra māso'yaṃ mādhavāhvayaḥ || 100 ||
[Analyze grammar]

sarveṣāmupakārāya meṣasaṃsthe divākare |
triṃśacca tithayaḥ puṇyā meṣasaṃsthe divākare || 101 ||
[Analyze grammar]

ekaikasyāṃ kṛtaṃ puṇyaṃ koṭikoṭiguṇaṃ bhavet |
tatrā'pi caitrabahulo darśo nṛṇāṃ ca muktidaḥ || 2 ||
[Analyze grammar]

priyaśca pitṛdevānāṃ sadyo muktividhāyakaḥ |
ye vai pitṝnsamuddiśya śrāddhaṃ kurvaṃti taddine || 3 ||
[Analyze grammar]

sodakuṃbhaṃ piṃḍadānaṃ tadakṣayyaphalaṃ labhet |
ye ca kurvaṃti vai śrāddhamamāyāṃ ca madhau suta || 4 ||
[Analyze grammar]

taiḥ kṛtaṃ tu gayākṣetre śrāddhaṃ koṭiguṇaṃ bhavet |
yadi śrāddhaṃ madhau darśe śākenā'pi karoti ca || 5 ||
[Analyze grammar]

koṭiśrāddhaṃ gayāyāṃ tu kṛtaṃ tena na saṃśayaḥ |
kuṃbhaṃ ca pānakaiḥ pūrṇaṃ karpūrāguruvāsitam || 6 ||
[Analyze grammar]

yo na dadyānmadhau darśe sa pitṛghno na saṃśayaḥ |
yo dadyācca madhau darśe sapānīyaṃ karīrakam || 7 ||
[Analyze grammar]

śrāddhaṃ ca bhaktisaṃyuktaḥ kurute ca kuloddhatim |
pitṝṇāṃ ca tathā loke nadī cā'mṛtavarṣiṇī || 8 ||
[Analyze grammar]

kuṃbhadānātprasarati śrāddhadānādidāyinām |
annasūpaghṛtāpūpalehyapāyasakardamān || 9 ||
[Analyze grammar]

tasmājjhaṭiti tvaṃ gaccha yadā vā 'mā bhaviṣyati |
kuru śrāddhaṃ piṃḍadānaṃ sodakumbhaṃ mahāmate || 110 ||
[Analyze grammar]

sarveṣāmupakārāya gārhasthyaṃ ca samāśraya |
dharmārthakāmaiḥ saṃtuṣṭaḥ prāpya saṃtānamuttamam || 11 ||
[Analyze grammar]

punaśca munivṛttistvaṃ sukhaṃ dvīpe susaṃcara |
ityādiṣṭaḥ pitṛbhiśca tūrṇaṃ bhūmiṃ yayau muniḥ || 12 ||
[Analyze grammar]

caitre māse meṣasaṃsthe puṇye māsi divākare |
prātaḥ snātvā ca saṃtarjya pitṝndevānṛṣīṃstathā || 13 ||
[Analyze grammar]

sodakuṃbhaṃ tathā śrāddhaṃ kṛtvā pāpavināśanam |
tena dattvā pitṝṇāṃ ca muktimāvṛttivarjitām || 14 ||
[Analyze grammar]

svayaṃ vivāhamakarotsaṃtatiṃ prāpya vai satīm |
loke prakhyāpayāmāsa tāṃ tithiṃ pāpanāśanīm || 15 ||
[Analyze grammar]

svayaṃ punarmudā bhaktyā gandhamādanamāyayau || 16 ||
[Analyze grammar]

tasmātpuṇyatamā caiṣā madhordarśāhvayā tithiḥ |
nānayā sadṛśī loke tithirdṛṣṭā śrutā'pi vā || 117 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 22

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: