Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

śrutadeva uvāca |
tatastu vismito bhūtvā śaṃkho vyādhasamanvitaḥ |
ko bhavāniti taṃ prāha daśaiṣā ca kutastava || 1 ||
[Analyze grammar]

kena vā karmaṇā saumya matistava śubhāvahā |
akasmātte kathaṃ muktiretadācakṣva vistarāt || 2 ||
[Analyze grammar]

śaṃkhenaiva tadā pṛṣṭo daṇḍavatpatito bhuvi |
praśrayā'vanato bhūtvā prāṃjalirvākyamabravīt || 3 ||
[Analyze grammar]

ahaṃ purā dvijaḥ kaścitprayāge bahubhāṣaṇaḥ |
rūpayauvanasaṃpanno vidyāmadasugarvitaḥ || 4 ||
[Analyze grammar]

dhanāḍhyo bahuputrāḍhyaḥ sadā'haṃkāradūṣitaḥ |
kusīdasya muneḥ putro nāmnā rocana ityaham || 5 ||
[Analyze grammar]

āsanaṃ śayanaṃ nidrā vyavāyo'kṣaparikriyāḥ |
lokavārtā kusīdaṃ vā vyāpārāste mamā'bhavan || 6 ||
[Analyze grammar]

taṃtumātrāṇi karmāṇi lokanindāviśaṃkitaḥ |
sadaṃbhaśca sadā kurve na śraddhā me kadācana || 7 ||
[Analyze grammar]

durbuddhermama duṣṭasya kiyatkālo gato'bhavat |
tadā vaiśākhamāse'smiñjayaṃtonāma vai dvijaḥ || 8 ||
[Analyze grammar]

śrāvayāmāsa tanmāsadharmānbhāgavatapriyān |
tatkṣetre vāsināṃ puṇyakarmaṇāṃ ca dvijanmanām || 9 ||
[Analyze grammar]

nārīnarāḥ kṣatriyāśca vaiśyāḥ śūdrāḥ sahasraśaḥ |
prātaḥ snātvā samabhyarcya madhusūdanamavyayam || 10 ||
[Analyze grammar]

kathāṃ śṛṇvaṃti satataṃ jayantena samīritām |
śucibhūtvā maunadharā vāsudevakathāratāḥ || 11 ||
[Analyze grammar]

vaiśākhadharmaniratā daṃbhālasyavivarjitāḥ |
tāṃ sabhāṃ ca praviṣṭo'haṃ kautukācca didṛkṣayā || 12 ||
[Analyze grammar]

soṣṇīṣeṇa mayā mūrdhnā namaskāro'pi na kṛtaḥ |
tāṃbūlaṃ ca mukhe kṛtvā kaṃcukaṃ ca mayā dhṛtam || 13 ||
[Analyze grammar]

kathāvikṣepamacaraṃ lokavārtābhiraṃjanāt |
sarveṣāṃ cittacāṃcalyamabhūdvai lokavārtayā || 14 ||
[Analyze grammar]

kvacidvāsaḥ prasāryāhaṃ kvacinniṃdankvaciddhasan |
evaṃ kālo mayānītaḥ kathā yāvatsamāpyate || 15 ||
[Analyze grammar]

paścāttenaiva doṣeṇa sadyo'lpāyurvinaṣṭadhīḥ |
sannipātena pañcatvaṃ prāpto'haṃ ca pare dine || 16 ||
[Analyze grammar]

taptasīsajalaiḥ pūrṇaṃ nirayaṃ ca halāhalam |
prāpya bhuktvā yātanāṃ ca manvantāni caturdaśa || 17 ||
[Analyze grammar]

yukteṣvatha ca lakṣeṣu tathā caturaśītibhiḥ |
kramādyoniṣu jāto'hamidānīṃ cāvasandrume || 18 ||
[Analyze grammar]

daśayojanavistīrṇe śatayojanamunnate |
vyālo'haṃ tāmasaḥ krūraḥ saptayojanakoṭare || 19 ||
[Analyze grammar]

bhūtvā vasāmi viprarṣe karmaṇā bādhitaḥ purā |
ayutaṃ ca samā yātā nirāhārasya koṭare || 20 ||
[Analyze grammar]

daivāttava mukhāṃbhojasamīritakathāmṛtam |
śrutvā cakṣurdvayenāhaṃ sadyo dhvastāśubho mune || 21 ||
[Analyze grammar]

vyālayoniṃ visṛjyā'haṃ divyarūpadharaḥ pumān |
prāṃjaliḥ praṇato bhūtvā pādau te śaraṇaṃ gataḥ || 22 ||
[Analyze grammar]

kasmiñjanmani tvaṃ badhurna jāne munisattama |
na mayopakṛtaṃ kvā'pi sānukampaḥ kutaḥ satām || 23 ||
[Analyze grammar]

sādhūnāṃ samacittānāṃ sadā bhūtadayāvatām |
paropakāraprakṛtirna caiṣāmanyathā matiḥ || 24 ||
[Analyze grammar]

māmadyānugṛhāṇa tvaṃ yathā dharme matirbhavet |
na bhūyādvismṛtiḥ kvā'pi viṣṇordevasya cakriṇaḥ || 25 ||
[Analyze grammar]

mahatāṃ sādhuvṛttānāṃ saṃga tiśca sadā bhavet |
dāridyamekameva syānmadāṃdhaparamāṃjanam || 26 ||
[Analyze grammar]

iti taṃ bahudhā stutvā praṇamya ca punaḥ punaḥ |
prāṃjaliḥ praṇatastasthau tūṣṇīmeva tadagrataḥ || 27 ||
[Analyze grammar]

śaṃkho dorbhyāṃ samutthāpya pūrṇapremapariplutaḥ |
pasparśa pāṇinā cāṃgaṃ śaṃtamena gatādhvasaḥ || 28 ||
[Analyze grammar]

cakre so'nuhgrahaṃ tasmindivyarūpadhare dvije |
prāha taṃ kṛpayā'viṣṭo bhāvivṛttāntamañjasā || 29 ||
[Analyze grammar]

dvija tvaṃ māsamāhātmyaśravaṇācca harerapi |
māhātmyaśravaṇātsadyo vidhvastā'khilabaṃdhanaḥ || 30 ||
[Analyze grammar]

atihāya kalaṃkaṃ ca kramādgatvā punarbhuvi |
daśārṇe viṣame puṇye bhavitā tvaṃ dvijottamaḥ || 31 ||
[Analyze grammar]

vedaśarmeti vikhyātaḥ sarvavedaviśāradaḥ |
tatra te bhavitā jātismṛtirātyaṃtikī śubhā || 32 ||
[Analyze grammar]

tathā smṛtānubandhastvaṃ tyaktasarveṣaṇaḥ śubhaḥ |
karoṣi sakalāndharmānvaiśākhoktānharipriyān || 33 ||
[Analyze grammar]

nirdvandvo niḥspṛho'saṃgo guru bhakto jitendriyaḥ |
sadā viṣṇukathālāpo bhavitā tatra janmani || 34 ||
[Analyze grammar]

tataḥ siddhiṃ samāpyātha vidhvastā'khilabandhanaḥ |
prāpnoṣi paramaṃ dhāma yogairapi durāsadam || 35 ||
[Analyze grammar]

mā bhaiṣīḥ putra bhadraṃ te bhavitā matprasādataḥ |
hāsyādbhayāttathā krodhāddveṣātkāmādathā'pi vā || 36 ||
[Analyze grammar]

snehādvā sakṛduccārya viṣṇornāmā'ghahāri ca |
pāpiṣṭhā api gacchanti viṣṇordhāma nirāmayam || 37 ||
[Analyze grammar]

kimu tacchraddhayā yuktā jitakrodhā jitendriyāḥ |
dayāvantaḥ kathāṃ śrutvā gacchaṃtīti dvijottama || 38 ||
[Analyze grammar]

kecitkevalayā bhaktyā kathālāpaikatatparāḥ |
sarvadharmmojjhitā vā'pi yāṃti viṣṇoḥ paraṃ padam || 39 ||
[Analyze grammar]

dveṣādinā ca bhaktyā vā kecidviṣṇumupāsate |
te'pi yāṃti paraṃ dhāma pūtanevāsuhāriṇī || 40 ||
[Analyze grammar]

mahadbhiḥ saṃgato nityaṃ vāgvisargastadāśrayaḥ |
mumukṣūṇāṃ ca kartavyaḥ sa vidhiḥ śruticoditaḥ || 41 ||
[Analyze grammar]

sa vāgvisargo janatā'ghaviplavo yasminpratiślokamabaddhavatyapi |
nāmānyanaṃtasya yaśoṃkitāni yacchṛṇvanti gāyanti gṛṇaṃti sādhavaḥ || 42 ||
[Analyze grammar]

yaḥ kaṣṭasevāṃ na ca kāṃkṣate vibhurna vāsanaṃ bhūri na rūpayauvane |
smṛtaḥ sakṛdgacchati dhāma bhāsvaraṃ kaṃ vā dayāluṃ śaraṇaṃ vrajeta || 43 ||
[Analyze grammar]

tameva śaraṇaṃ yāhi nārāyaṇamanāmayam |
bhaktavatsalamavyaktaṃ cetogamyaṃ dayānidhim || 44 ||
[Analyze grammar]

kuru sarvānimāndhamānvaiśākhoktānmahāmate |
tena tuṣṭo jagannāthaḥ śarma te ca vidhāsyati || 45 ||
[Analyze grammar]

ityuktvā virarāmātha vyādhaṃ dṛṣṭvā suvismitaḥ |
sa divyaḥ puruṣaḥ prāha punastaṃ munipuṃgavam || 46 ||
[Analyze grammar]

divyapuruṣa uvāca |
dhanyosmyanugṛhīto'smi tvayā śaṃkha dayālunā |
diṣṭyā gatā me duryoniryāmi caiva parāṃ gatim || 47 ||
[Analyze grammar]

iti taṃ ca parikramya hyanujñāto divaṃ yayau |
tataḥ sāyamabhūdrājañcchaṃkho vyādhena toṣitaḥ || 48 ||
[Analyze grammar]

saṃdhyāṃ sāyantanīṃ kṛtvā rātriśeṣaṃ nināya ca |
nānākhyāneśca bhūpānāṃ devānāṃ ca mahātmanām || 49 ||
[Analyze grammar]

līlābhiravatārāṇāṃ dṛṣṭago ṣṭhibhireva ca |
brāhme muhūrte cotthāya pādau prakṣālya vāgyataḥ || 50 ||
[Analyze grammar]

dhyāyaṃśca tārakaṃ brahma kṛtvā śaucādisatkriyām |
vaiśākhe meṣage sūrye snātvā prākca bhagodayāt || 51 ||
[Analyze grammar]

kṛtvā saṃdhyādikaṃ karma tathā saṃtarpya cā'khilān |
vyādhamāhūya hṛṣṭātmā mūrdhni prokṣya nirīkṣya ca || 52 ||
[Analyze grammar]

rāmeti dvyakṣaraṃ nāma dadau vedādhikaṃ śubham |
viṣṇorekaikanāmā'pi sarvavedādhikaṃ matam || 53 ||
[Analyze grammar]

tebhyaścā'naṃtanāmabhyo'dhikaṃ nāmnāṃ sahasrakam |
tādṛṅnāmasahasreṇa rāmanāma samaṃ matam || 54 ||
[Analyze grammar]

tasmādrāmeti tannāma japa vyādha niraṃtaram |
dharmānetānkuru vyādha yāvadāmaraṇāṃtikam || 55 ||
[Analyze grammar]

tataste bhavitā janma valmīkasya ṛṣeḥ kule |
vālmīkiriti nāmnā ca bhūmau khyātimavāpsyasi || 56 ||
[Analyze grammar]

iti vyādhaṃ samādiśya pratasthe dakṣiṇāṃ diśam |
vyādho'pi taṃ parikramya praṇamya ca punaḥpunaḥ || 57 ||
[Analyze grammar]

kiṃciddūrānugo bhūtvā sa rudanvirahāturaḥ |
yāvaddṛṣṭipathaṃ tāvatpaśyaṃstasya gatiṃ punaḥ || 58 ||
[Analyze grammar]

punarnivavṛte kṛcchrāttameva hṛdi ciṃtayan |
vanaṃ nirmāya tanmārge prapāṃ kṛtvā sunirmalām || 59 ||
[Analyze grammar]

atiyogyānimāndharmānvaiśākhoktāṃścakāra ha |
vanyaiḥ kapitthapanasairjaṃbūcūtādibhiḥ phalaiḥ || 60 ||
[Analyze grammar]

mārgānāṃ śramārtānāmāhāraṃ parikalpayan |
upānadbhiścaṃdanaiśca chatraiśca vyajanairapi || 61 ||
[Analyze grammar]

vālukāstaraṇopetacchāyābhiśca kvacitkvacit |
ājahārātha pāṃthānāṃ śramaṃ svedodbhavaṃ tathā || 62 ||
[Analyze grammar]

prātaḥ snātvā divārātraṃ japanrāmeti vai manum |
vyādhajanmani nāmā'sau valmīkasya suto'bhavat || 63 ||
[Analyze grammar]

kṛṇurnāma muniḥ kaścittasminneva sarovare |
tapo vai dustaraṃ tepe bāhyavyāpāravarjitaḥ || 64 ||
[Analyze grammar]

valmīkamabhavaddehe tasya kālena bhūyasā |
valmīka iti taṃ prāhurato vai munipuṃgavam || 65 ||
[Analyze grammar]

paścāttapovirāmāṃte kṛṇau smṛtipathaṃ gate |
striyo'nusmarato rājanskhalitaṃ ceṃdriyaṃ muneḥ || 66 ||
[Analyze grammar]

jagrāha śailuṣī kācittasyāṃ jajñe vanecaraḥ |
vālmīkiriti vikhyāto bhuvaneṣu mahāyaśāḥ || 67 ||
[Analyze grammar]

yo vai rāmakathāṃ divyāṃ svaiḥ prabaṃdhairmanoharaiḥ |
loke prakhyāpayāmāsa karmabandhanikṛṃtanīm || 68 ||
[Analyze grammar]

śrutadeva uvāca |
paśya vaiśākhamāhātmyaṃ bhūpālādyā'pi bhūtidam |
vyādhopyupānahau dattvā ṛṣitvaṃ prāpa durlabham || 69 ||
[Analyze grammar]

ya idaṃ paramākhyānaṃ pāpaghnaṃ romaharṣaṇam |
śṛṇuyācchrāvayedvā'pi na bhūyaḥ stanapo bhavet || 70 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ dvitīye vaiṣṇavakhaṇḍe vaiśākhamāsamāhātmye nāradāmbarīṣasaṃvāde vyādhopākhyāne vālmīkerjanmakathanannāmaikaviṃśo'dhyāyaḥ || 21 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 21

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: