Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

vyādha uvāca |
kiṃ jīvā vibhunā sṛṣṭāḥ koṭiśo'tha sahasraśaḥ |
dṛśyaṃte bhinnakarmāṇo nānāmārgāḥ sanātanāḥ || 1 ||
[Analyze grammar]

naikasvabhāvā ete hi kuta eva mahāmate |
sarvaṃ tatpṛcchate mahyaṃ vistarāttattvato vada || 2 ||
[Analyze grammar]

śaṃkha uvāca |
trividhā jīvasaṃghā hi rajaḥsattvatamoguṇāḥ |
rājasā rājasaṃ karma tāmasāstāmasaṃ tathā || 3 ||
[Analyze grammar]

sāttvikāḥ sāttvikaṃ karma kurvaṃtyete yathākramam |
kvacicca guṇavaiṣamyameteṣāṃ saṃsṛtau bhavet || 4 ||
[Analyze grammar]

tenaivoccāvacaṃ karma kurvaṃtaḥ phalabhāginaḥ |
kvacitsukhaṃ kvacidduḥkhaṃ kvaciccobhayameva ca || 5 ||
[Analyze grammar]

guṇānāmeva vaiṣamyātprāpnuvanti narā ime |
prakṛtisthā ime jīvā baddhā etairguṇaistribhiḥ || 6 ||
[Analyze grammar]

guṇakarmā'nurūpeṇa karmaṇāṃ vyatyayaḥ phalam |
guṇānuguṇyaṃ bhūyaste prakṛtiṃ yāṃtyamī janāḥ || 7 ||
[Analyze grammar]

prakṛtisthāḥ prākṛtikā guṇakarmā'bhimūrchitāḥ |
gatiṃ prākṛtikīṃ yāṃti vyatyayaḥ prakṛterna hi || 8 ||
[Analyze grammar]

tāmasā duḥkhabahulāḥ sadā tāmasavṛttayaḥ |
nirdayā niṣṭhurā loke sadā dveṣaikajīvinaḥ || 9 ||
[Analyze grammar]

rākṣasādyāḥ piśācāṃtāstāmasīṃ yāṃti vai gatim |
rājasā miśramatayaḥ kartāraḥ puṇyapāpayoḥ || 10 ||
[Analyze grammar]

puṇyātsvargaṃ prāpnuvanti kvacitpāpācca yātanām |
ata ete mandabhāgyā āvartaṃte punaḥ punaḥ || 11 ||
[Analyze grammar]

dharmaśīlā dayāvantaḥ śraddhāvanto'nasūyakāḥ |
sāttvikāḥ sāttvikīṃ vṛttimanutiṣṭhaṃta āsate || 12 ||
[Analyze grammar]

te cordhvaṃ yāṃti vimalā guṇāpāye mahaujasaḥ |
vibhinnakarmaṇāṃ cātaḥ pṛthagbhāvāḥ pṛthagvidhāḥ || 13 ||
[Analyze grammar]

guṇakarmānurūpeṇa teṣāṃ viṣṇurmahāprabhuḥ |
karmāṇi kārayatyaddhā svasvarūpāptaye vibhuḥ || 14 ||
[Analyze grammar]

viṣṇorvaiṣamyanairghṛṇye pūrṇakāmasya vai nahi |
sṛṣṭiṃ sthitiṃ hṛtiṃ caiva samāmeva karotyayam || 15 ||
[Analyze grammar]

svaguṇādeva te sarve karmaṇaḥ phalabhāginaḥ |
ārāmoptānyathā sarvānsamaṃ varṣayati drumān || 16 ||
[Analyze grammar]

ekakulyājalā hyaṃga drumāśca prakṛtiṃ gatāḥ |
nārāmoptari vaiṣamyaṃ nairghṛṇyaṃ vā kathaṃcana || 17 ||
[Analyze grammar]

vyādha uvāca |
janānāṃ pūrṇabhogānāṃ kadā muktirbhavenmune |
sṛṣṭikāle'thavā hyaṃtakāle vā sthāpanasya ca || 18 ||
[Analyze grammar]

kvacicca sṛṣṭikālasya saṃhārasyā'pi vai sthiteḥ |
etadvistārya me brahmanbhagavacceṣṭitaṃ vada || 19 ||
[Analyze grammar]

śaṃkha uvāca |
caturyugasahasrāṇi brahmaṇo dinamucyate |
rātriśca tāvatī tasya hyahorātraṃ dinaṃ bhavet || 20 ||
[Analyze grammar]

daśapaṃcadinānyāhuḥ pakṣaṃ māso dvayātmakaḥ |
māsadvayamṛtuṃ prāhurayanaṃ ca ṛtutrayam || 21 ||
[Analyze grammar]

ayane dve vatsaraḥ syāttādṛkcchatasamā yadi |
gacchaṃti brahmaṇo hyasya brahmakalpaṃ tadā viduḥ || 22 ||
[Analyze grammar]

tāvānhi pralayaḥ kāla iti vedavidāṃ matam |
pralayastrividhaḥ prokto mānavo mānavātyaye || 23 ||
[Analyze grammar]

dainaṃdino dvitīyo hi brahmaṇo divasātyaye |
brahmaṇo'tha laye paścādbrāhmaṃ ca pralayaṃ viduḥ || 24 ||
[Analyze grammar]

brahmaṇastu muhūrte tu manostu pralayaṃ viduḥ |
pralayeṣu vyatīteṣu caturdaśasu vai kramāt || 25 ||
[Analyze grammar]

dainaṃdinalayaṃ prāhuḥ pralayānāṃ sthitiṃ punaḥ |
trayāṇāmeva lokānāṃ layo manvaṃtare bhavet || 26 ||
[Analyze grammar]

cetanānāṃ tadā nāśo na lokānāṃ kṣayo bhavet |
udakaireva pūrtiśca yathā pūrvaṃ tathā punaḥ || 27 ||
[Analyze grammar]

manvaṃtarāṃte bhūyāttu cetanānāṃ punarbhavaḥ |
dainaṃdinalaye vyādha sarvasyāpi kṣayo bhavet || 28 ||
[Analyze grammar]

satyalokaṃ vinā sarve lokā naśyaṃti sādhipāḥ |
sacetanāḥ sādhibhūtāḥ prasupte caturānane || 29 ||
[Analyze grammar]

tattvābhimānino devāḥ kecicca munayastathā |
śiṣyaṃti suptāḥ sarve'pi satyalokavyavasthitāḥ || 30 ||
[Analyze grammar]

tiṣṭhaṃti suptimāpannā yāvatkalpamatīṃdriyāḥ |
punarniśātyaye brahmā yathāpūrvamakalpayat || 31 ||
[Analyze grammar]

ṛṣīndevānpitṝṃllokāndharmānvarṇānpṛthakpṛthak |
punardaśāvatārā hi viṣṇordevasya cakriṇaḥ || 32 ||
[Analyze grammar]

niyamena bhavaṃtyete tathānye'pi ca bhūriśaḥ |
devatā ṛṣayaścaiva ākalpaṃ ca girāṃ pateḥ || 33 ||
[Analyze grammar]

punarevā'bhivartaṃte brahmaṇā saha muktigāḥ |
bhūpāśca sādhavo ye ca siddhiṃ prāptāḥ paraṃ gatāḥ || 34 ||
[Analyze grammar]

tenaiva cābhivartaṃte satyalokavyavasthitāḥ |
tadrāśigāḥ punaryāṃti tannāmnā śrutisaṃsthitāḥ || 35 ||
[Analyze grammar]

tattadgotreṣu jāyaṃte tattatkarmaratāḥ sadā |
daityānāmapi sarveṣāṃ yadā kaliyugātyayaḥ || 36 ||
[Analyze grammar]

kalinā saha gacchaṃti svāṃ gatiṃ nirayālayāḥ |
teṣāṃ ca rāśisaṃsthā ye tannāmāno'pare'pi ca || 37 ||
[Analyze grammar]

jāyaṃte karmaṇā svena tattatkarmavidhāyakāḥ |
sṛṣṭikālaṃ pravakṣyāmi muktikālaṃ tathaiva ca || 38 ||
[Analyze grammar]

brahmādīnāṃ ca devānāṃ samāhitamanā bhava |
nimeṣo devadevasya brahmakalpasamo mataḥ || 39 ||
[Analyze grammar]

tasyāvasāne conmeṣo devadevaśikhāmaṇeḥ |
nimeṣāṃ'te bhavedicchā sraṣṭuṃ lokāṃśca kukṣigān || 40 ||
[Analyze grammar]

so'paśyatsvodare sarvāñjīvasaṃghānanekaśaḥ |
sṛjyānmuktānamṛnsarvāṃ liṃgabhaṃgamupāgatān || 41 ||
[Analyze grammar]

suptāḥ sṛtisthāḥ sarve'pi tamogā api sarvaśaḥ |
pūrvakalpe liṃgabhaṃgamāpannā vidhipūrvakāḥ || 42 ||
[Analyze grammar]

mānavāṃtā jīvakośā jīvanmuktāśca muktigāḥ |
pūrvakalpe vimuktāśca brahmādyā mānavāṃtakāḥ || 43 ||
[Analyze grammar]

dhyānasaṃsthā hi tiṣṭhaṃti viṣṇukukṣigatā api |
unmeṣasyādime bhāge caturvyūhātmako vibhuḥ || 44 ||
[Analyze grammar]

bhūtvā tu pūrvasādguṇyādvāsudevācca vyūhagāt |
dattvā tu brahmaṇo muktiṃ sāyujyākhyāṃ mahāvibhuḥ || 45 ||
[Analyze grammar]

dattvā tadanu sāyujyaṃ tattvajñānaṃ mahātmanām |
sārūpyaṃ caiva keṣāṃcitsāmīpyaṃ ca tathā vibhuḥ || 46 ||
[Analyze grammar]

sālokyaṃ ca tathā'nyeṣāṃ dattvā devo janārdanaḥ |
aniruddhavaśe sarvānsthitāṃllokānalokayat || 47 ||
[Analyze grammar]

pradyumnasya vaśe dattvā sṛṣṭiṃ kartuṃ mano dadhe |
māyāṃ jayāṃ kṛtiṃ śāṃtimupayeme svayaṃ hariḥ || 48 ||
[Analyze grammar]

caturvyūhaiḥ pūrṇaguṇairvāsudevādikaiḥ kramāt |
tābhiryukto mahāviṣṇuścaturvyūhātmako vibhuḥ || 49 ||
[Analyze grammar]

bhinnakarmāśayaṃ lokaṃ pūrṇakāmo vyajījanat |
unmeṣāṃte punarviṣṇuryogamāyāṃ samāśritaḥ || 50 ||
[Analyze grammar]

saṃkarṣaṇādvyūhagācca haratyetaccarācaram |
tadetatsarvamākhyātaṃ kāryaṃ ciṃtyaṃ mahātmanaḥ || 51 ||
[Analyze grammar]

yadaciṃtyaṃ durvibhāvyaṃ brahmādyairapi yogibhiḥ |
vyādha uvāca |
ke vā bhāgavatā dharmāḥ kairviṣṇuśca prasīdati || 52 ||
[Analyze grammar]

tānahaṃ śrotumicchāmi sāṃprataṃ vada no mune |
śaṃkha uvāca |
yena cittaviśuddhiḥ syādyaḥ satāmupakārakaḥ || 53 ||
[Analyze grammar]

taṃ viddhi sāttvikaṃ dharmaṃ yaśca kenāpya niṃditaḥ |
śrutismṛtyudito yastu yadi niṣkāmiko bhavet || 54 ||
[Analyze grammar]

yastu lokā'viruddho'pi taṃ dharmaṃ sāttvikaṃ viduḥ |
caturvidhā hi te dharmā varṇāśramavibhāgataḥ || 55 ||
[Analyze grammar]

nityanaimittikāḥ kāmyā iti te ca tridhā matāḥ |
te sarve svasvadharmāśca yadā viṣṇoḥ samarpitāḥ || 56 ||
[Analyze grammar]

tadā vai sāttvikā jñeyā dharmā bhāgavatāḥ śubhāḥ |
devatāṃtaradaivatyāḥ sakāmā rājasā matāḥ || 57 ||
[Analyze grammar]

yakṣarakṣaḥpiśācādidaivatyā lokaniṣṭhurāḥ |
hiṃsātmakā niṃditāśca dharmāste tāmasāḥ smṛtāḥ || 58 ||
[Analyze grammar]

sattvasthāḥ sāttvikāndharmānviṣṇuprītikarāñcchubhān |
kurvaṃtyanīhayā nityaṃ te vai bhāgavatāḥ smṛtāḥ || 59 ||
[Analyze grammar]

yeṣāṃ cittaṃ sadā viṣṇau jihvāyāṃ nāma vai vibhoḥ |
pādau ca hṛdaye yeṣāṃ te vai bhāgavatāḥ smṛtāḥ || 60 ||
[Analyze grammar]

sadācāra ratā ye ca sarveṣāmupakārakāḥ |
sadaiva mamatāhīnāste vai bhāgavatāḥ smṛtāḥ || 61 ||
[Analyze grammar]

yeṣāṃ ca śāstre viśvāso gurau sādhuṣu karmasu |
ye viṣṇu bhaktāḥ satataṃ te vai bhāgavatāḥ smṛtāḥ || 62 ||
[Analyze grammar]

yeṣāṃ hi saṃmatā dharmāḥ śāśvatā viṣṇuvallabhāḥ |
śrutismṛtyuditā ye ca te dharmāḥ śāśvatā matāḥ || 63 ||
[Analyze grammar]

aṭanaṃ sarvadeśeṣu vīkṣaṇaṃ sarvakarmaṇām |
śravaṇaṃ sarvadharmāṇāṃ viṣayā'saktacetasām || 64 ||
[Analyze grammar]

akiṃcitkarameteṣāṃ ṣaṃḍhasyeva varastriyaḥ |
sādhūnāṃ darśanenaiva mano dravati vai satām || 65 ||
[Analyze grammar]

caṃdrasya kaumudīsaṃgāccaṃdrakāṃtaśilā yathā |
kvacitsacchāstraśravaṇādviṣayai rahitaṃ manaḥ || 66 ||
[Analyze grammar]

tiṣṭhatyeva satāṃ puṃsāṃ tejorūpaṃ hyakalmaṣam |
padmabandhoḥ prabhāsaṃgātsūryakāṃtaśilā yathā || 67 ||
[Analyze grammar]

niṣkāmairhi janairyaistu śraddhayā samupāśritaḥ |
yo viṣṇuvallabho nityaṃ dharmo bhāgavato mataḥ || 68 ||
[Analyze grammar]

tairdṛṣṭā vahavo dharmā ihā'mutra phalapradāḥ |
viṣṇuprītikarāḥ sūkṣmāḥ sarvaduḥkhavimocakāḥ || 69 ||
[Analyze grammar]

dadhnaḥ sāramivoddhṛtya dharmaṃ vaiśākhasaṃbhavam |
ramāyai bhagavānāha kṣīrābdhau hitakāmyayā || 70 ||
[Analyze grammar]

mārgacchāyāvinirmāṇaṃ prapādānaṃ ca vai tathā |
vyajanairvyajanaṃ caiva praśrayāṇāṃ samarpaṇam || 71 ||
[Analyze grammar]

chatrasyopānahordānaṃ dānaṃ karpūragandhayoḥ |
vāpīkūpataḍāgānāṃ nirmāṇaṃ vibhave sati || 72 ||
[Analyze grammar]

sāyāhne pānakasyāpi dānaṃ tu kusumasya ca |
tāṃbūladānaṃ pāpaghnaṃ gorasānāṃ viśeṣataḥ || 73 ||
[Analyze grammar]

lavaṇānvitatakrasya dānaṃ śrāṃtāya vai pathi |
abhyaṃgakaraṇaṃ caiva dvijapādāvanejanam || 74 ||
[Analyze grammar]

kaṭakambalaparyaṃkadānaṃ godānameva ca |
madhuyuktatilānāṃ ca dānaṃ pāpavināśanam || 75 ||
[Analyze grammar]

sāyāhne cekṣudaṇḍānāṃ dānamurvārukasya ca |
rasāyanapradānaṃ ca pitṛnirvāpaṇaṃ tathā || 76 ||
[Analyze grammar]

ete dharmā pi śiṣyoktā māse'sminmādhavapriye |
prātaḥ sūryodaye snātvā śṛṇvandvijakuleritam || 77 ||
[Analyze grammar]

nityakarmāṇi kṛtvaivaṃ madhusūdanamarcayet |
kathāṃ mādhavamāsīyāṃ śṛṇuyācca samāhitaḥ || 78 ||
[Analyze grammar]

tailābhyaṃgaṃ varjayecca kāṃsyapātre tu bhojanam |
niṣiddhabhakṣaṇaṃ caiva vṛthā'lāpaṃ tu varjayet || 79 ||
[Analyze grammar]

alābuṃ gṛṃjaraṃ caiva laśunaṃ tilapiṣṭakam |
āranālaṃ bhissaṭaṃ ca ghṛtakośātakīṃ tathā || 80 ||
[Analyze grammar]

upodakīṃ kaliṃgaṃ ca śigruśākaṃ ca varjayet |
niṣpāvāni kulitthāni masūrāṇi ca varjayet || 81 ||
[Analyze grammar]

vṛṃtākāni kaliṃgāni kodravāṇi ca varjayet |
taṃdulīyakaśākaṃ ca kausumbhaṃ mūlakaṃ tathā || 82 ||
[Analyze grammar]

auduṃbaraṃ bilvaphalaṃ tathā śleṣmā takīphalam |
sarvathā varjayedvidvānmāse'sminmādhavapriye || 83 ||
[Analyze grammar]

eteṣvanyatamaṃ bhuktvā sa caṃḍālo bhaveddhruvam |
tiryagyoniśataṃ yāti nātra kāryā vicāraṇā || 84 ||
[Analyze grammar]

evaṃ māsavrataṃ kuryātprītaye madhughātinaḥ |
evaṃ vrate samāpte tu pratimāṃ kārayedvibhoḥ || 85 ||
[Analyze grammar]

madhusūdanadaivatyāṃ savastrāṃ ca sadakṣiṇām |
svarcitāṃ vibhavaiḥ sarvairbrāhmaṇāya nivedayet || 86 ||
[Analyze grammar]

vaiśākhasitadvādaśyāṃ dadyāddadhyannamaṃjasā |
sodakumbhaṃ satāṃbūlaṃ saphalaṃ ca sadakṣiṇam || 87 ||
[Analyze grammar]

dadāmi dharmarājāya tena prīṇātu vai yamaḥ |
apasavyātsamuccārya nāmagotre pitustataḥ || 88 ||
[Analyze grammar]

dadyāddadhyannamakṣayyaṃ pitṝṇāṃ tṛptihetave |
gurubhyaśca tathā dadyātpaścāddadyācca viṣṇave || 89 ||
[Analyze grammar]

śītalodakadadhyannaṃ kāṃsyapātrasthamuttamam |
sadakṣiṇaṃ satāṃbūlaṃ sabhakṣyaṃ ca phalānvitam || 90 ||
[Analyze grammar]

dadāmi viṣṇave tubhyaṃ viṣṇulokajigīṣayā |
iti dattvā yathāśaktyā gāṃ ca dadyātkuṭuṃbine || 91 ||
[Analyze grammar]

evaṃ māsavrataṃ kuryādyo daṃbhena vivarjitaḥ |
sa sarvaiḥ pātakairhīnaḥ kulamuddhṛtya vai śatam || 92 ||
[Analyze grammar]

paśyatāmeva bhūtānāṃ bhittvā vai sūryamaṃḍalam |
yāti viṣṇoḥ paraṃ dhāma yogināmapi durlabham || 93 ||
[Analyze grammar]

vyākhyātyevaṃ dvijakulavare mādhavīyāṃśca |
dharmānviṣṇvādīṣṭānatimahitarānvyādhapṛṣṭānsamastān || 94 ||
[Analyze grammar]

vaṭaḥ sadyaḥ paśyatāmeva bhūmau papātāho paṃcaśākhī drumo'yam |
vṛkṣāttasmātkoṭare saṃsthito hi vyālaḥ kaściddīrghadehī karālaḥ |
hitvā dehaṃ pāpayoniṃ ca sadyaḥ sa vai tasthau prāṃjalirnamramūrdhā || 95 ||
[Analyze grammar]

iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ dvitīye vaiṣṇavakhaṃḍe vaiśākhamāsamāhātmye nāradāmbarīṣasaṃvāde bhāgavatadharmakathanaṃnāma viṃśo'dhyāyaḥ || 20 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 20

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: