Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

vyādha uvāca |
viṣṇumuddiśya kartavyā dharmā bhāgavatāḥ śubhāḥ |
tatrā'pi mādhavīyāśca ityuktaṃ tu tvayā purā || 1 ||
[Analyze grammar]

sa viṣṇuḥ kīdṛśo brahmankiṃ vā tasya hi lakṣaṇam |
kiṃ mānaṃ tasya sadbhāvaiḥ kairjñeyo bhagavānvibhuḥ || 2 ||
[Analyze grammar]

kīdṛśā vaiṣṇavā dharmāḥ kenā'sau prīyate hariḥ |
etadācakṣva me brahmankiṃkarāya mahāmate || 3 ||
[Analyze grammar]

iti pṛṣṭastu vyādhena punaḥ prāha sa vai dvijaḥ |
praṇamya jagatāmīśaṃ nārāyaṇamanāmayam || 4 ||
[Analyze grammar]

śaṃkha uvāca |
śṛṇu vyādha pravakṣyāmi viṣṇurūpamakalmaṣam |
yadacintyaṃ viriṃcyādyairmunibhirbhāvitātmabhiḥ || 5 ||
[Analyze grammar]

pūrṇaśaktiḥ pūrṇaguṇo nirdiṣṭaḥ sakaleśvaraḥ |
nirguṇo niṣkalo'naṃtaḥ saccidānandavigrahaḥ || 6 ||
[Analyze grammar]

yadetadakhilaṃ viśvaṃ carācaramanīdṛśam |
sādhiśaṃsā'śrayaṃ yacca yadvaśe niyataṃ sthitam || 7 ||
[Analyze grammar]

atha te lakṣaṇaṃ vacmi brahmaṇaḥ paramātmanaḥ |
utpattisthitisaṃhārā hyāvṛttirniyamastathā || 8 ||
[Analyze grammar]

prakāśau bandhamokṣau ca vṛttiryasmādbhavaṃtyamī |
sa viṣṇurbrahmasaṃjño'sau kavīnāṃ saṃmato vibhuḥ || 9 ||
[Analyze grammar]

sākṣādbrahmeti taṃ prāhuḥ paścādbrahmādikānapi |
brahmaśabdaṃ sopapadaṃ brahmādiṣu vido viduḥ || 10 ||
[Analyze grammar]

nānyeṣāṃ brahmatā kvā'pi tacchaktyekāṃśabhāginām |
tadetacchāstragamyaṃ hi janmādyasya mahāvibhoḥ || 11 ||
[Analyze grammar]

śāstraṃ ca vedāḥ smṛtayaḥ purāṇaṃ vai tadātmakam |
itihāsaḥ paṃcarātraṃ bhārataṃ ca mahāmate || 12 ||
[Analyze grammar]

etaireva mahāviṣṇurjñeyo nānyaiḥ kathaṃcana |
nāvedavidamuṃ viṣṇuṃ manute ca naraḥ kvacit || 13 ||
[Analyze grammar]

neṃdriyairnānumānaiśca na tarkaiḥ śakyate vibhum |
jñātuṃ nārāyaṇaṃ devaṃ vedavedyaṃ sanātanam || 14 ||
[Analyze grammar]

asyaiva janmakarmāṇi guṇāñjñātvā yathāmati |
mucyaṃte jīvasaṃghāśca sadā tadvaśavartinaḥ || 15 ||
[Analyze grammar]

kramādviṣṇośca māhātmyaṃ yathā sātiśayaṃ bhavet |
ekaikasminsthitā śaktirdevarṣipitṛmātṛke || 16 ||
[Analyze grammar]

pratyakṣeṇā'gamenāpi tathaivā'numayā'pi ca |
ādau narottamaṃ vidyādbale jñāne sukhe tathā || 17 ||
[Analyze grammar]

tasmādbhūtaṃ śataguṇaṃ vidyājjñānādibhirvṛtam |
bhūtānmanuṣyagaṃdharvānvidyācchataguṇādhikān || 18 ||
[Analyze grammar]

tattvābhimānino devāstebhyo vidyācchatādhikān |
tattvābhimānidevebhyaḥ saptaiva ṛṣayo varāḥ || 19 ||
[Analyze grammar]

saptarṣibhyo varo hyagniragneḥ sūryādayastathā |
sūryādgururguroḥ prāṇaḥ prāṇādiṃdro mahābalaḥ || 20 ||
[Analyze grammar]

indrācca girijā devī devyāḥ śaṃbhurjagadguruḥ |
śaṃbhorbuddhirmahādevī buddheḥ prāṇo balādhikaḥ || 21 ||
[Analyze grammar]

na prāṇātparamaṃ kiṃcitprāṇe sarvaṃ pratiṣṭhitam |
prāṇājjātamidaṃ viśvaṃ prāṇātmakamidaṃ jagat || 22 ||
[Analyze grammar]

prāṇe protamidaṃ sarvaṃ prāṇādeva hi ceṣṭate |
sarvādhāramimaṃ prāhuḥ sūtraṃ nīlāṃbudaprabham || 23 ||
[Analyze grammar]

lakṣmīkaṭākṣamātreṇa prāṇasyāsya sthitirbhavet |
sā lakṣmīrdevadevasya kṛpāleśaikabhājinī || 24 ||
[Analyze grammar]

na viṣṇoḥ paramaṃ kiṃcinna samo vā kathaṃcana |
vyādha uvāca |
kathaṃ jīveṣvayaṃ prāṇaḥ sūtranāmā'dhiko'bhavat || 25 ||
[Analyze grammar]

nirṇayo vā kathaṃ hyasya prāṇādhikyaṃ kathaṃ vibho |
etadācakṣva me brahmankathaṃ prāṇādvibhuḥ paraḥ || 26 ||
[Analyze grammar]

śaṃkha uvāca |
śṛṇu vyādha pravakṣyāmi yatpṛṣṭo nirṇayastathā |
prāṇādhikyaṃ samuddiśya jīvaiśca sakalairapi || 27 ||
[Analyze grammar]

purā nārāyaṇo devaḥ padmasṛṣṭau sanātanaḥ |
sṛṣṭvā brahmādikāndevānidaṃ prāha janārdanaḥ || 28 ||
[Analyze grammar]

sāmrājye'haṃ sthāpayeyaṃ brahmāṇaṃ vaḥ patiṃ prabhum |
yo yuṣmāsvadhiko devo yauvarājye sureśvarāḥ || 29 ||
[Analyze grammar]

taṃ sthāpayata śīlāḍhyaṃ śauryaudāryaguṇānvitam |
ityuktā vibhunā devāḥ sarve śakrapurogamāḥ || 30 ||
[Analyze grammar]

evaṃ vivadire'nyonyamahaṃ bhūyāmahaṃ tviti |
sarve vivadamānāśca sūryaṃ kecitparaṃ viduḥ || 31 ||
[Analyze grammar]

śakraṃ kecitparaṃ kāmaṃ kecittūṣṇīṃ tu tasthire |
te nirṇayamapaśyaṃtaḥ praṣṭuṃ nārāyaṇaṃ yayuḥ || 32 ||
[Analyze grammar]

namaskṛtya punaḥ prāhuḥ sarve prāṃjalayo'marāḥ |
vicāritaṃ mahāviṣṇo sarvairasmābhiraṃjasā || 33 ||
[Analyze grammar]

asmāsu devamadhikaṃ naiva vidmaḥ kathaṃcana |
tvameva nirṇayaṃ brūhi devāḥ saṃśayinaḥ khalu || 34 ||
[Analyze grammar]

iti pṛṣṭo'maraiḥ sarvaiḥ prahasannidamabravīt |
dehādasmācca vairājādyasminniṣkrāmati hyayam || 35 ||
[Analyze grammar]

patiṣyati praviṣṭe tu yasminvai hyutthito bhavet |
sa devo hyadhiko nūnaṃ nāparastu kathaṃcana || 36 ||
[Analyze grammar]

ityuktāste tataḥ sarve tathāstviti vaco'bruvan |
niścakrāma jayaṃtāhvaḥ pādātpūrvaṃ sureśvaraḥ || 37 ||
[Analyze grammar]

tadā paṃgumamuṃ prāhurna dehaḥ patitastadā |
śṛṇvanpibanvadañjighranpaśyannāste'calannapi || 38 ||
[Analyze grammar]

paścādguhyādviniṣkrāṃto dakṣonāma prajāpatiḥ |
tadā ṣaṃḍhamamuṃ prāhurna dehaḥ patitastadā || 39 ||
[Analyze grammar]

śṛṇvanpibanvadañjighranpaśyannāste calannapi |
paścāddhastādviniṣkrāṃta indraḥ sarvāmareśvaraḥ || 40 ||
[Analyze grammar]

hastahīnamamuṃ prāhurna dehaḥ patitastadā |
śṛṇvanpibanvadañjighranpaśyannāste calannapi || 41 ||
[Analyze grammar]

locanābhyāṃ viniṣkrāṃtaḥ sūryastejasvināṃ varaḥ |
tadā kāṇamamuṃ prāhurna dehaḥ patitastadā || 42 ||
[Analyze grammar]

śṛṇvanpibanvadañjighranpaśyannāste calannapi |
prāṇātpaścādviniṣkrāṃtau nāsatyau viśvabheṣajau |
ajighrāṇamamuṃ prāhurna dehaḥ patitastadā || 43 ||
[Analyze grammar]

śṛṇvanpibanvadannaiva jighrannāste'calannapi |
śrotrāddiśo viniṣkrāṃtā na dehaḥ patitastadā |
tadāmuṃ badhiraṃ prāhurmṛtaṃ naiva kathaṃcana || 44 ||
[Analyze grammar]

pibanvadannapi tadā hyaśṛṇvannacalannapi |
varuṇo rasanāyāstuviniṣkrāṃtastataḥ param |
tadā'rasajñamevāhurna dehaḥ patitastadā || 45 ||
[Analyze grammar]

jīvaṃścalannadannāste tathā jānañcchavasannapi |
tato vāco viniṣkrāṃto vahnirvāgīśvaro vibhuḥ || 46 ||
[Analyze grammar]

tadā mūkamamuṃ prāhurna dehaḥ patitastadā |
jīvaṃścalannadannāste tathā jānañchvasannapi || 47 ||
[Analyze grammar]

paścādrudro viniṣkrāṃto manaso bodhanātmakaḥ |
tadā jaḍamamuṃ prāhurna dehaḥ patitastadā || 48 ||
[Analyze grammar]

jīvaṃścalannadannāste tathā jānañchvasannapi |
paścātprāṇo viniṣkrāṃto mṛtamenaṃ tadā viduḥ |
punarevaṃ tadā prāhurdevā vismitamānasāḥ || 49 ||
[Analyze grammar]

dehamutthā payedyastu punarevaṃ vyavasthitaḥ |
sa eva hyadhiko'smāsu yuvarājā bhaviṣyati || 50 ||
[Analyze grammar]

ityevaṃ tu pratiśrutya viviśuśca yathākramam |
jayaṃtaḥ prāviśatpādau nottasthau tatkalevaram || 51 ||
[Analyze grammar]

guhyaṃ ca prāviśaddakṣo nottasthau tatkalevaram |
indro hastau viveśā'tha nottasthau tatkalevaram || 52 ||
[Analyze grammar]

cakṣuḥ sūryaḥ praviṣṭo'bhūnnottasthau tatkalevaram |
diśaḥ śrotre praviviśurnottasthau tatkalevaram || 53 ||
[Analyze grammar]

varuṇaḥ prāviśajihvāṃ nottasthau tatkalevaram |
nāsāṃ viviśaturdasrau nottasthau tatkalevaram || 54 ||
[Analyze grammar]

vahniśca prāviśadvācaṃ nottasthau tatkalevaram |
manaśca prāviśadrudro nottasthau tatkalevaram || 55 ||
[Analyze grammar]

paścātprāṇo viveśāsau tadottasthau kalevaram |
tadā devā viniścitya prāṇaṃ devādhikaṃ vibhum || 56 ||
[Analyze grammar]

bale jñāne ca dhairye ca vairāgye prāṇane'pi ca |
tato'bhiṣecayāṃcakruryauvarājye mahāprabhum || 57 ||
[Analyze grammar]

utkṛṣṭasthitihetutvādukthamekaṃ tadā jaguḥ |
tasmātprāṇātmakaṃ viśvaṃ sarvaṃ sthāvarajaṃgamam || 58 ||
[Analyze grammar]

aṃśaiḥ pūrṇairbalāḍhyaiśca pūrṇo'yaṃ jagatāṃ patiḥ || 59 ||
[Analyze grammar]

na prāṇahīnaṃ jagadasti kiṃcitprāṇena hīnaṃ na ca vai samedhate |
na prāṇahīnaṃ sthitamatra kiṃcitprāṇena hīnaṃ na ca kiṃcidasti |
tasmātprāṇaḥ sarvajīvādhiko'bhūdbalādhikaḥ sarvajīvāṃtarātmā || 60 ||
[Analyze grammar]

prāṇātko'pi hyadhiko vā samo vā śāstre dṛṣṭaḥ śrutapūrvo na cā'ste || 61 ||
[Analyze grammar]

tattatkāryānugaḥ prāṇo hyeko devo hyanekadhā |
tasmātprāṇaṃ varaṃ prāhuḥ prāṇopāsanatatparāḥ |
līlayaiva jagatsraṣṭuṃ hantuṃ pālayituṃ prabhuḥ || 62 ||
[Analyze grammar]

śeṣā'hiśivaśakrādyāścetanāśca jaḍā api |
vāsudevādṛte ko'pi nainaṃ paribhaviṣyati || 63 ||
[Analyze grammar]

sarvadevātmakaḥ prāṇaḥ sarvadevamayo vibhuḥ |
vāsudevā'nugo nityaṃ tathā viṣṇuvaśasthitaḥ || 64 ||
[Analyze grammar]

vāsudevapratīpaṃ tu na śṛṇoti na paśyati |
devāḥ pratīpaṃ kurvaṃti rudrādyāḥ sureśvarāḥ || 65 ||
[Analyze grammar]

pratīpaṃ kvā'pi kurute na prāṇaḥ sarvagocaraḥ |
tasmātprāṇo mahāviṣṇorbalamāhurmanīṣiṇaḥ || 66 ||
[Analyze grammar]

evaṃ jñātvā mahāviṣṇormāhātmyaṃ lakṣaṇaṃ tathā |
pūrvabandhānugaṃ liṃgaṃ jīrṇāṃ tvacamivoragaḥ || 67 ||
[Analyze grammar]

visṛjya paramaṃ yāti nārāyaṇamanāmayam |
śrutvā śaṃkhoditaṃ vākyaṃ punarvyādhaḥ prasannadhīḥ || 68 ||
[Analyze grammar]

praśrayā'vanato bhūtvā punaḥ papraccha taṃ munim |
brahmanmahānubhāvasya prāṇasyā'sya jagadguroḥ || 69 ||
[Analyze grammar]

na khyāto mahimā loke kathaṃ sarveśvarasya vai |
devānāṃ ca munīnāṃ ca bhūpānāṃ ca mahātmanām || 70 ||
[Analyze grammar]

mahimā śrūyate loke purāṇeṣu sahasraśaḥ |
etadācakṣva me brahmañchrotuṃ kautūhalaṃ hi me || 71 ||
[Analyze grammar]

śaṃkha uvāca |
purā prāṇo hariṃ devaṃ nārāyaṇamanāmayam |
aśvamedhairyaṣṭukāmo gaṅgātīraṃ yayau mudā || 72 ||
[Analyze grammar]

halaiścakāra bhūśuddhiṃ nānāmunigaṇairyutaḥ |
antarvalmīkalīnastu kaṇvo nāma samādhigaḥ || 73 ||
[Analyze grammar]

halotkṛṣṭo viniṣkrāṃtaḥ krodhādidamuvāca ha |
dṛṣṭvā puraḥ sthitaṃ prāṇaṃ śaśāpa ha mahāvibhum || 74 ||
[Analyze grammar]

adyaprabhṛti na khyātiṃ mahimā bhuvanatraye |
tava prāpnoti deveśa bhūloke tu viśeṣataḥ || 75 ||
[Analyze grammar]

prakhyātāste bhaviṣyaṃti hyavatārā jagattraye |
ityukto muninā tena vāyuḥ kodhāttamabravīt || 76 ||
[Analyze grammar]

vināparādhaṃ śapto'smi titikṣuṃ māṃ nirāgasam |
tasmātkaṇva mahābāho gurudrohī bhavā'śu ca || 77 ||
[Analyze grammar]

loke ninditavṛttiśca bhavetyāha sadāgatiḥ |
tataḥ prabhṛti loke'sminprāṇasyā'sya mahāprabho || 78 ||
[Analyze grammar]

na khyāto mahimā loke bhūloke tu viśeṣataḥ |
śāpātkaṇvo guruṃ jagdhvā sūryaśiṣyo'bhavattadā || 79 ||
[Analyze grammar]

ityetatkathitaṃ sarvaṃ yatpṛṣṭaṃ tu tvayā'dhunā |
yacchrotavyamito vyādha pṛccha māṃ mā vicāraya || 80 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 19

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: