Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

vyādha uvāca |
bhavatā'nugṛhīto'smi mune pāpo'tiduṣṭadhīḥ |
dayālavo mahāṃto hi svabhāvādeva sādhavaḥ || 1 ||
[Analyze grammar]

kva vyādhaścā'kulīno'haṃ kva ca vā matirīdṛśī |
kevalaṃ bhavatāmeva manye'nugrahamuttamam || 2 ||
[Analyze grammar]

atha sādho ca śiṣyosmi kṛpāpātrosmi mānada |
anugrāhyo'smi putro'smi kṛpāṃ kuru dayānidhe || 3 ||
[Analyze grammar]

yathā me na punarbhūyādasanmatiranarthadā |
sadbhistu saṃgateḥ kvāpi nabhūyo duḥkhamaśnute || 4 ||
[Analyze grammar]

tasmādbodhaya māṃ vipra sūktaistairvṛjināpahaiḥ |
yena cāddhā tariṣyaṃti saṃsārābdhiṃ mumukṣavaḥ || 5 ||
[Analyze grammar]

sādhūnāṃ samacittānāṃ tathā bhūtadayāvatām |
na ca hīnottamaḥ kvāpi nātmīyo hi parastathā || 6 ||
[Analyze grammar]

aikāgryeṇa viciṃtyātha cittaśuddhiṃ ca pṛcchati |
sarvadoṣayuto vāpi sarvadharmojjhito'pi vā || 7 ||
[Analyze grammar]

kṛtānutāpaśca yadā yadā pṛcchati vai gurūn |
tadaivopadiśaṃtyaddhā jñānaṃ saṃsāramocakam || 8 ||
[Analyze grammar]

yathā gaṃgā manuṣyāṇāṃ pāpanāśasya bhāvinī |
tathā mandasamuddhārasvabhāvāḥ sādhavaḥ smṛtāḥ || 9 ||
[Analyze grammar]

mā vicāraya māṃ boddhuṃ dayālo bhaktavatsala |
śuśrūṣutvānnatatvācca śuddhatvāttava saṃgateḥ || 10 ||
[Analyze grammar]

iti vyādhavacaḥ śrutvā punarvismitamānasaḥ |
sādhusādhviti saṃbhāṣya dharmānetānuvāca ha || 11 ||
[Analyze grammar]

śaṃkha uvāca |
viṣṇuprītikarāndivyānsaṃsārābdhivimocakān |
kuru dharmāṃśca vaiśākhe yadi vyādha śamicchasi || 12 ||
[Analyze grammar]

ātapo bādhate ghoro na cchāyā nāṃbu cātra ca |
tasmātsthalāṃtaraṃ yāvo yatra cchāyā tu vartate || 13 ||
[Analyze grammar]

tatra gatvā jalaṃ pītvā succhāyāṃ ca samāśritaḥ |
tatra te varṇayiṣyāmi māhātmyaṃ pāpanāśanam || 14 ||
[Analyze grammar]

viṣṇormādhavamāsasya yathādṛṣṭaṃ yathāśrutam |
ityukto muninā tena vyādhaḥ prāha kṛtāñjaliḥ || 15 ||
[Analyze grammar]

ito vidūre salilaṃ vartate ca sarovare |
kapitthāstatra vai saṃti phalabhāreṇa pīḍitāḥ || 16 ||
[Analyze grammar]

gacchāvastatra saṃtuṣṭirbhavitā nātra saṃśayaḥ |
vyādhenaivaṃ samādiṣṭastena sākaṃ yayau muniḥ || 17 ||
[Analyze grammar]

kiyaddūraṃ tato gatvā dadarśāgre sarovaram |
baka kāraṇḍavākīrṇaṃ cakravākopaśobhitam || 18 ||
[Analyze grammar]

haṃsasārasakrauṃcādyaiḥ samaṃtātpariśobhitam |
kīcakaiśca sughoṣaiśca kūjitaṃ bhramarairapi || 19 ||
[Analyze grammar]

nakrakacchapamīnādyairvagāhyaṃ sumanoharam |
kumudotpalakahlāra puṃḍarīkādibhirmahat || 20 ||
[Analyze grammar]

śatapatraiḥ kokanadaiḥ samantātpariśobhitam |
pakṣiṇāṃ ca kalārāvairmukhara nayanotsavam || 21 ||
[Analyze grammar]

taṭe kīcakagulmaiśca tathā vṛkṣaiśca śobhitam |
vaṭaiḥ karaṃjairnīpaiśca ciṃciṇībhistathaiva ca || 22 ||
[Analyze grammar]

nimbaplakṣapriyālaiśca caṃpakairbakulaiḥ śubhaiḥ |
punnāgaistuṃbaraiścaiva kapitthāmalakairapi || 23 ||
[Analyze grammar]

niṣpeṣaṇaiśca jaṃbūbhiḥ samaṃtātpariśobhitam |
vanyamātaṃgasāraṃga varāhamahiṣādibhiḥ || 24 ||
[Analyze grammar]

śaśaiśca śallakaiścaiva gavayairupaśobhitam |
khaṅganābhimṛgādyaiśca vyāghraiḥ siṃhairvṛkairapi || 25 ||
[Analyze grammar]

kharāṃtakaiśca śarabhaiśca marībhiḥ sumaṃḍitam |
śākhāśākhāṃtaraṃ śīghraṃ plavamānaiḥ plavaṃgamaiḥ || 26 ||
[Analyze grammar]

mārjāraiścaiva bhallūkairbhīṣaṇaṃ rurubhistathā |
jhillīśabdaiśca kreṃkāraiḥ kīcakānāṃ ravaistathā || 27 ||
[Analyze grammar]

ghoravāyuvinirghātadārubhāraiḥ samanvitam |
etādṛśaṃ saro divyaṃ vyādhenaiva pradarśitam || 28 ||
[Analyze grammar]

dadarśa muniśārdūlastṛṣayā bādhito bhṛśam |
snātvā madhyāhnavelāyāṃ sarasyasminmanorame || 29 ||
[Analyze grammar]

vāsasī paridhāyā'tha kṛtvā mādhyāhnikīḥ kriyāḥ |
devapūjāṃ tataḥ kṛtvā bhuktvā phalamatandritaḥ || 30 ||
[Analyze grammar]

vyādhopanītaṃ susvādu kapitthaṃ śramahāri ca |
sukhopaviṣṭaḥ papraccha vyādhaṃ dharmarataṃ punaḥ || 31 ||
[Analyze grammar]

kiṃ vaktavyaṃ mayā hyadya tavādau dharmatatpara |
dharmāśca bahavaḥ saṃti nānāmārgāḥ pṛthagvidhāḥ || 32 ||
[Analyze grammar]

tatra vaiśākhamāsoktāḥ sūkṣmā api mahārthadāḥ |
sarveṣāmeva jaṃtūnāmihā'mutra phalapradāḥ || 33 ||
[Analyze grammar]

yatpraṣṭavyaṃ manasi te yaccādau tacca pṛcchatām |
ityukto muninā tena vyādhaḥ prāṃjalirabravīt || 34 ||
[Analyze grammar]

vyādha uvāca |
kena vā karmaṇā cā'sīdvyādhajanma tamomayam |
kena vā cedṛśī buddhiḥ saṃgatirvā mahātmanaḥ || 35 ||
[Analyze grammar]

etaccānyatsamācakṣva yadi māṃ manyase prabho |
ityuktaḥ punarapyāha śaṃkho nāma mahāmuniḥ || 36 ||
[Analyze grammar]

meghagaṃbhīrayā vācā smayamānamukhāṃbujaḥ |
śaṃkha uvāca |
śākale nagare pūrvaṃ dvijastvaṃ vedapāragaḥ || 37 ||
[Analyze grammar]

staṃbo nāma mahātejāstathā śrīvatsagotrajaḥ |
taveṣṭā gaṇikā kācidāsīttatsaṃgadoṣataḥ || 37 ||
[Analyze grammar]

tyaktvā nityakriyā nityaṃ śūdravadgṛhamāgataḥ |
śūnyācārasya duṣṭasya parityaktakriyasya ca || 39 ||
[Analyze grammar]

brāhmaṇī ca tadā cā'sīdbhāryā kāṃtimatī tava |
sā tvāṃ paryacaratsubhrūḥ saveśyaṃ brāhmaṇādhamam || 40 ||
[Analyze grammar]

ubhayoḥ kṣālayaṃtī ca pādāṃstvatpriyakāriṇī |
ubhayorapyadhaḥ śete ubhayorvacane ratā || 41 ||
[Analyze grammar]

veśyayā vāryamāṇā'pi pātivratyavratasthitā |
evaṃ śuśrūṣayaṃtyā hi bhartāraṃ veśyayā saha || 42 ||
[Analyze grammar]

jagāma sumahānkālo duḥkhitāyā mahītale |
aparasmindine bhartā māṣaṃ ca mūlakānvitam || 43 ||
[Analyze grammar]

abhakṣayacchūdradharmānnipāvāṃstilamiśritān |
tadapathyamaśitvā tu vamaṃścaiva virecayan || 44 ||
[Analyze grammar]

apathyāddāruṇo rogo vyajāyata bhagaṃdaraḥ |
sa dahyamāno rogeṇa divārātraṃ tu bhūriśaḥ || 45 ||
[Analyze grammar]

yāvadāste gṛhe vittaṃ tāvadveśyā ca saṃsthitā |
gṛhītvā tasya sā vittaṃ paścānnovāsa maṃdire || 46 ||
[Analyze grammar]

anyasya pārśvamāsādya gatā ghorā sunirghṛṇā |
tataḥ sa dīnavacano vyādhibādhāsupīḍitaḥ || 47 ||
[Analyze grammar]

uktavānsa rudanbhāryāṃ rujā vyākulamānasaḥ |
paripālaya māṃ devi veśyā'saktaṃ suniṣṭhuram || 48 ||
[Analyze grammar]

na mayopakṛtaṃ kiṃcittvayi suṃdari pāvani |
ko bhāryāṃ praṇatāṃ pāpo nānumanyeta garhitaḥ || 49 ||
[Analyze grammar]

sa ṣaṃḍho bhavitā bhadre daśa janmasu paṃcasu |
divārātraṃ mahābhāge nimaditaḥ sādhubhirjanaiḥ || 50 ||
[Analyze grammar]

pāpayonimavāpsyāmi tvāṃ sādhvīmavamanya vai |
ahaṃ krodhena dagdho'smi tavāpamānajena vai || 51 ||
[Analyze grammar]

evaṃ bruvāṇaṃ bhartāraṃ kṛtāñjalipuṭā'bravīt |
na dainyaṃ bhavatā kāryaṃ na vrīḍā kāṃta māṃ prati || 52 ||
[Analyze grammar]

na cā'pi tvayi me krodho yena dagdho vadasyatha |
purā kṛtāni pāpāni duḥkhānīha bhavaṃti hi || 53 ||
[Analyze grammar]

tāni yā kṣamate sādhvī puruṣo vā sa uttamaḥ |
yanmayā pāpayā pāpaṃ kṛtaṃ vai pūrvajanmani || 54 ||
[Analyze grammar]

tadbhuṃjatyā na me duḥkhaṃ na viṣādaḥ kathaṃcana |
ityevamuktvā bhartāraṃ sā subhrūstamapālayat || 55 ||
[Analyze grammar]

ānīya janakādvittaṃ baṃdhubhyo varavarṇinī |
kṣīrodavāsinaṃ devaṃ bharttāraṃ sā tvaciṃtayat || 56 ||
[Analyze grammar]

śodhayantī divārātrau purīṣaṃ mūtrameva ca |
nakhena karṣatī bharttuḥ kṛmīnkaṣṭācchanaiḥśanaiḥ || 57 ||
[Analyze grammar]

na sā svapiti rātrau tu na divā varavarṇinī |
bhartturduḥkhena saṃtaptā duḥkhitedamavocata || 58 ||
[Analyze grammar]

devāśca pātu bhartāraṃ pitaro ye ca viśrutāḥ |
kurvaṃtu rogahīnaṃ me bharttāraṃ gatakalmaṣam || 59 ||
[Analyze grammar]

caṃḍikāyai pradāsyāmi raktamāṃsasamudbhavam |
suṣṭhavannaṃ māhiṣopetaṃ bhartturārogyahetave || 60 ||
[Analyze grammar]

modakānkārayiṣyāmi vighneśāya mahātmane |
mandavāre kariṣyāmi copavāsāndaśaiva tu || 61 ||
[Analyze grammar]

nopabhuṃjāmi madhuraṃ nopabhuṃjāmi vai ghṛtam |
tailābhyaṃgavihīnāhaṃ sthāsye naivātra saṃśayaḥ || 62 ||
[Analyze grammar]

jīvatādrogahīno'yaṃ bharttā me śaradāṃ śatam |
evaṃ sā vyāharaddevī vāsare vāsare gate || 63 ||
[Analyze grammar]

tadā cā'gānmuniḥ kaścinmahātmā devalāhvayaḥ |
vaiśākhe māsi gharmārtaḥ sāyāhne tasya vai gṛham || 64 ||
[Analyze grammar]

tadā vai bhāryayā coktaṃ bhiṣagvai gṛhamāgataḥ |
tena vai rogahāniḥ syāttasyā'tithya karomyaham || 65 ||
[Analyze grammar]

jñātvā tvāṃ dharmavimukhaṃ bhiṣagvyājena vaṃcitaḥ |
pādāvanejanaṃ kṛtvā tajjalaṃ mūrdhni sākṣipat || 66 ||
[Analyze grammar]

pānakaṃ ca dadau tasmai gharmārtāya mahātmane |
tvayā'numoditā sāyaṃ gharmatāpanivārakam || 67 ||
[Analyze grammar]

sa prātarudite sūrye muniḥ prāyādyathā'gataḥ |
atha cālpena kālena sannipāto'bhavattava || 68 ||
[Analyze grammar]

trikaṭvyāṃ nīyamānāyāṃ bharttāṃgulimakhaṃḍayat |
ubhayordaṃtayoḥ śleṣaḥ sahasā samapadyata || 69 ||
[Analyze grammar]

tatkhaṃḍamaṃgulervaktre sthitaṃ bhartuḥ sukomalam |
khaṇḍayitvāguliṃ bhartā paṃcatvamagamattadā || 70 ||
[Analyze grammar]

śayyāyāṃ sumanojñāyāṃ smaraṃstāṃ puṃścalī śubhām |
mṛtaṃ vijñāya bharttāraṃ bhāryā kāṃtimatī tava || 71 ||
[Analyze grammar]

vikrīya cā'pi valayaṃ gṛhītvā ceṃdhanaṃ bahu |
cakre citiṃ tena sādhvī madhye kṛtvā patiṃ tadā || 72 ||
[Analyze grammar]

avaguhya bhujābhyāṃ ca pādau cāśliṣya pādayoḥ |
mukhe mukhaṃ vinikṣipya hṛdayaṃ hṛdaye tathā || 73 ||
[Analyze grammar]

jaghane jaghanaṃ devī hyātmānaṃ sanniveśya ca |
dāhayāmāsa kalyāṇī bhartṛdehaṃ rujānvitam |
ātmanā saha kalyāṇī jvalite jātavedasi || 74 ||
[Analyze grammar]

vimucya dehaṃ sahasā jagāma patiṃ samāliṃgya murārilokam |
pānīyadānena ca mādhave'sminpādāvanejādapi yogigamyam || 75 ||
[Analyze grammar]

tvamaṃtakāle gaṇikāviciṃtayā dehaṃ tyaktvā muktasamastakilbiṣaḥ |
janma vyādhyaṃ prāpyase ghorarūpaṃ hiṃsāsaktaḥ sarvadodvegakārī || 76 ||
[Analyze grammar]

dattā tvayā pānakasyā'pi dāne māse'nujñā mādhave sādhujāne |
vyādho jātastena jātā subuddhirdharmānpraṣṭuṃ sarvasaukhyaikahetūn || 77 ||
[Analyze grammar]

dhṛtaṃ mūrdhnā pādaśaucāvaśiṣṭaṃ jalaṃ muneḥ sarvapāpāpahāri |
teneyaṃ te saṃgatirme vane'sminyayā bhūyaḥ saṃpadaḥ santatiśca || 78 ||
[Analyze grammar]

ityetatsarvamākhyātaṃ pūrvajanmani yatkṛtam |
karma puṇyaṃ pāpakaṃ ca dṛṣṭaṃ divyena cakṣuṣā || 79 ||
[Analyze grammar]

gopyaṃ vā te pravakṣyāmi yadbhavāñchrotumicchati |
jātā te cittaśuddhirvai svasti bhūyānmahāmate || 80 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ dvitīye vaiṣṇavakhaṇḍe vaiśākhamāsamāhātmye nāradāṃbarīṣa saṃvāde vyādhopākhyāne vyādhasya pūrvajanmakathanaṃnāmāṣṭādaśo'dhyāyaḥ || 18 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 18

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: