Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

maithila uvāca |
vaiśākhadharmāḥ sulabhāḥ puṇyarāśividhāyakāḥ |
viṣṇuprītikarāḥ sadyaḥ pumarthānāṃ tu hetavaḥ || 1 ||
[Analyze grammar]

na prakhyātāḥ kathaṃ loke śāśvatāḥ śruticoditāḥ |
prakhyātā rājasā dharmāstāmasā api bhūriśaḥ || 2 ||
[Analyze grammar]

durghaṭā vahuyatnāśca vahudravyavyayāvahāḥ |
kecinmāghaṃ praśaṃsanti cāturmāsyānpare jaguḥ || 3 ||
[Analyze grammar]

vyatīpātādidharmāśca varṇayantīha bhūriśaḥ |
etadvivekaṃ vistārya śrotukāmāya me vada || 4 ||
[Analyze grammar]

śrutadeva uvāca |
śṛṇu bhūpa pravakṣyāmi na prakhyātā ime katham |
itareṣāṃ ca dharmāṇāṃ kathaṃ khyātiśca bhūtale || 5 ||
[Analyze grammar]

rājasāstāmasā bhūmau bahavaḥ kāmukā janāḥ |
icchaṃtyaihikabhogāṃste putrapautrādisaṃpadaḥ || 6 ||
[Analyze grammar]

kvacitkathaṃcana kvā'pi janeṣveko'tikṛcchrataḥ |
svargāya yatate loke tasmādyajñādisatkriyāḥ || 7 ||
[Analyze grammar]

kurute'tiprayatnena mokṣaṃ nopāsate naraḥ |
kṣudrāśā bhūrikarmāṇo janāḥ kāmyānupāsate || 8 ||
[Analyze grammar]

prakhyātā rājasā dharmāstāmasā api tena vai |
na khyātāḥ sāttvikā dharmā hariprītikarā ime || 9 ||
[Analyze grammar]

niṣkāmikā ime dharmā hyaihikā'muṣmikapradāḥ |
na jānanti janā mūḍhā mohitā devamāyayā || 10 ||
[Analyze grammar]

yathā'dhipatye saṃprāpte sarvasiddho manorathaḥ |
mohanārthaṃ sthalaṃ prāptamādhipatyena hīyate || 11 ||
[Analyze grammar]

kāraṇaṃ ca pravakṣyāmi gopane bhūtaleṃ'jasā |
yadvaiśākhoktadharmāṇāṃ sāttvikānāṃ nṛṇāmiha || 12 ||
[Analyze grammar]

sārvabhaumaḥ purā kāśyāmikṣvākukulabhūṣaṇaḥ |
kīrtimāniti vikhyāto nṛgaputro mahāyaśāḥ || 13 ||
[Analyze grammar]

jiteṃdriyo jitakrodho brahmaṇyo rājasattamaḥ |
ekadā mṛgayāsakto vasiṣṭhāśramamāyayau || 14 ||
[Analyze grammar]

gacchanmārge dadarśā'sau vaiśākhe gharmaniṣṭhure |
bhūyobhūyaḥ kāryamāṇāñcchiṣyāṃstasya mahātmanaḥ || 15 ||
[Analyze grammar]

kvacitprapāṃ prakurvanti chāyāmaṇḍapameva ca |
taṭaprapātaṃ nistīrya vāpīṃ kurvanti nirmalām || 16 ||
[Analyze grammar]

sūpaviṣṭānkvacidvṛkṣe vyajanairvījayanti ca |
kvaciddadyurhīkṣudaṇḍānkvacidgandhānkvacitphalam || 17 ||
[Analyze grammar]

madhyāhne chatradānaṃ ca sāyāhne pānakasya ca |
kvacidyacchaṃti tāmbūlaṃ netre karpūralepanam || 18 ||
[Analyze grammar]

succhāye ca vane kecitsusaṃmṛṣṭāṃ'gaṇeṣu ca |
kecidāstarayaṃtyaddhā vālukāni hitāni ca || 19 ||
[Analyze grammar]

kurvantyāṃdolikāṃ rājanvṛkṣaśākhāvalaṃbinīm |
ke yūyamiti papraccha vāsiṣṭhā iti te'bruvan || 20 ||
[Analyze grammar]

kimetaditi papraccha dharmā vaiśākhacoditāḥ |
pumarthahetava ime kriyante'smābhirañjasā || 21 ||
[Analyze grammar]

vasiṣṭhasyā'jñayā ceti te'buvannṛpasattamam |
etadācaraṇe puṃsāṃ kiṃ phalaṃ kastu tuṣyati || 22 ||
[Analyze grammar]

etadvistārya me brūta yūyaṃ samyagyathāśrutam |
iti rājñā tu saṃpṛṣṭāḥ pratyūcuste mahīpatim || 23 ||
[Analyze grammar]

gurorājñākrameṇaiva kurvatāṃ pathisatkriyāḥ |
nāsmākamavakāśo'tra guruṃ pṛccha yathocitam || 24 ||
[Analyze grammar]

sa vetti tattvato nūnaṃ dharmānetānmahāyaśāḥ |
iti śiṣyairvasiṣṭhasya pratyuktastu drutaṃ yayau || 25 ||
[Analyze grammar]

vasiṣṭhasyā'śramaṃ puṇyaṃ vidyāyogopabṛṃhitam |
samāyāntaṃ nṛpaṃ vīkṣya vasiṣṭhaḥ prītamānasaḥ || 26 ||
[Analyze grammar]

ātithyaṃ vidhivaccakre sānugasya mahātmanaḥ |
sūpaviṣṭaḥ kṛtā'tithyaḥ prītaḥ papraccha taṃ gurum || 27 ||
[Analyze grammar]

rājovāca |
mārge dṛṣṭaṃ mahāścaryaṃ tvacchiṣyaiśca kṛtaṃ śubham |
mayā pṛṣṭaṃ ca tairnoktaṃ kriyamāṇaṃ śubhāvaham || 28 ||
[Analyze grammar]

nāsmākamavakāśo'tra hyetaddharmapraśaṃsane |
kartabyā ca kriyā'smābhirguruṇā yā ca coditā || 29 ||
[Analyze grammar]

guruṃ gaccheti tairukta āgato'haṃ tavāṃtikam |
mṛgayā'saktacittena śrāṃtenātithyamicchatā || 30 ||
[Analyze grammar]

dṛṣṭaṃ mārge tvidaṃ puṇyaṃ tava śiṣyaiśca kāritam |
jijñāsā'sīttataḥ śrotuṃ dharmānetānmunīśvara || 31 ||
[Analyze grammar]

tvamādirādimāndharmānsamācarasi vai yataḥ |
tāndharmāñcchrotukāmāya śiṣyāya praṇatāya ca || 32 ||
[Analyze grammar]

śraddadhānāya me brūhi vistarānmunipuṃgava |
itīkṣvākukulīnena rājñā pṛṣṭo mahāyaśāḥ || 33 ||
[Analyze grammar]

manasā toṣamāpede samyakpṛṣṭo'dhunā'munā |
aho vyavasitā buddhī rājaste'dya suśikṣitā || 34 ||
[Analyze grammar]

yasmādviṣṇukathāyāṃ ca taddharmācaraṇe'pi ca |
matirātyaṃtikī jātā sukṛtaṃ phalitaṃ tava || 35 ||
[Analyze grammar]

iti saṃbhāṣya rājānaṃ jātaharṣastamabravīt |
śṛṇu bhūpa pravakṣyāmi yatpṛṣṭo'haṃ tvayādhunā || 36 ||
[Analyze grammar]

yasya śravaṇamātreṇa mucyate sarvakilbiṣaiḥ |
sarvadharmānparityajya vartate viṣayātmakaḥ || 37 ||
[Analyze grammar]

vaiśākhasnānanirataḥ sa priyo madhuvidviṣaḥ |
sāṃgāndharmānanuṣṭhāya vaiśākho yena nādṛtaḥ || 38 ||
[Analyze grammar]

snānadānārcanaiḥ puṇyaistasya dūrataro hariḥ |
asnāpya cā'pyadattvā ca vaiśākho yena nīyate || 39 ||
[Analyze grammar]

karmaṇā sa tu caṇḍālo nā'tra kāryā vicāraṇā |
vaiśākhoktairmahādharmairyena cā'rādhito hariḥ || 40 ||
[Analyze grammar]

taiśca toṣaṃ samāyāti pradadāti samīhitam |
lakṣmībharttā jagannātho hyaśeṣāghaughanāśanaḥ || 41 ||
[Analyze grammar]

dharmaiḥ sūkṣmaiśca prīṇāti na prayāsairdhanairapi |
bhaktyā saṃpūjito viṣṇuḥ pradadāti samīhitam || 42 ||
[Analyze grammar]

tasmādrājansadā bhaktiḥ kartavyā madhuvidviṣaḥ |
jalenā'pi jagannāthaḥ pūjitaḥ kleśahā hariḥ || 43 ||
[Analyze grammar]

paritoṣaṃ vrajatyāśu tṛṣārtaḥ salilairyathā |
mahadapyalpadaṃ karma tathā hyalpaṃ ca bhūridam || 44 ||
[Analyze grammar]

karmaṇā'lpatvabhūritve na hetū mahadalpake |
kintu karmasvarūpaṃ ca gahanā karmaṇo gatiḥ || 45 ||
[Analyze grammar]

vaiśākhoktā ime dharmāḥ svalpā'yāsakṛtā api |
bahuvyayavināśāśca viṣṇoḥ prītikarā śubhāḥ || 46 ||
[Analyze grammar]

tasmāttvamapi bhūpāla vaiśākhoktānsamācara |
tvadrāṣṭrīyairjanaiḥ sarvaiḥ kārayemāñcchubhāvahān || 47 ||
[Analyze grammar]

na karoti ca yo dharmānvaiśākhoktānnarādhamaḥ |
bahudhā śiṣyamāṇo'pi sa daṇḍyastava bhūpate || 48 ||
[Analyze grammar]

ityāvaśyakatāṃ samyakchāstrairvyutpādya tasya ca |
paścādvaiśākhanirdiṣṭāndharmānprovāca sarvaśaḥ || 49 ||
[Analyze grammar]

śrutvā tānsakalāndharmānguruṃ saṃpūjya bhaktitaḥ |
sa rājā gṛhamāgatya sarvāndharmāṃścakāra ha || 50 ||
[Analyze grammar]

bhaktimānkeśave rājandevadeve nirañjane |
nā'nyaṃ paśyati deveśātpadmanābhānmahīpatiḥ || 51 ||
[Analyze grammar]

bherīmudvāhya mātaṃgaṃ svarāṣṭre'ghoṣayadbhaṭaiḥ |
aṣṭavarṣādhiko martyo hyaśītirnahi pūryate || 52 ||
[Analyze grammar]

prātarna snāti meṣasthe sūrye sarvo'pi yo janaḥ |
sa me daṃḍyaśca vadhyaśca niryāsyo viṣayāddhruvam || 53 ||
[Analyze grammar]

pitā vā yadi vā putro bhāryā vā'tha suhṛjjanaḥ |
vaiśākhadharmahīnaśca nirgrāhyo dasyuvanmayā || 54 ||
[Analyze grammar]

dātavyaṃ vipramukhyebhyaḥ snātvā prātarjale śubhe |
prapādānādidharmāṃśca kurudhvaṃ śaktito'naghāḥ || 55 ||
[Analyze grammar]

vipraṃ ca dharmavaktāraṃ grāmegrāme nyaveśayat |
pañcānāmapi grāmāṇāmakarodadhikāriṇam || 56 ||
[Analyze grammar]

daṇḍārthaṃ tyaktadharmāṇāṃ daśavājiniṣevitam |
evaṃ pravṛttaḥ sarvatra sārvabhaumasya śāsanāt || 57 ||
[Analyze grammar]

pravṛddho dharmavṛkṣoyaṃ sarvadeśeṣu vistarāt |
ye kecinnidhanaṃ yāṃti bhūpālaviṣaye narāḥ || 58 ||
[Analyze grammar]

pramādācca nṛpaśreṣṭha te yāṃti harimandiram |
avaśyaṃ vaiṣṇavo lokaḥ prāpyate mānavairdrutam || 59 ||
[Analyze grammar]

vyājenā'pi sakṛtsnātaḥ prātarmeṣagate ravau |
sarvapāpavinirmukto yāti viṣṇoḥ paraṃ padam || 60 ||
[Analyze grammar]

na prāpnoti yamaṃ dharmaṃ sakṛdvaiśākhasnānataḥ |
vailekhyamagamadrājā ravisūnustadā nṛpa || 61 ||
[Analyze grammar]

lekhyakarmaṇi viśrāntaścitragupto'bhavattadā |
mārjitāni ca lekhyāni purā pāpodbhavāni ca || 62 ||
[Analyze grammar]

gacchadbhirvaiṣṇavaṃ lokaṃ svakarmasthairjanaiḥ kṣaṇāt |
śūnyāstu narakāḥ sarve pāpiprāṇivivarjitāḥ || 63 ||
[Analyze grammar]

bhagnayāno'bhavanmārgo vaiśākhasya prabhāvataḥ |
sarve'pi vimalākārā janā yānti hareḥ padam || 64 ||
[Analyze grammar]

divaukasāṃ tu ye lokāḥ śūnyāḥ sarve tathā'bhavan |
śūnye triviṣṭape jāte śūnyeṣu nara keṣu ca || 65 ||
[Analyze grammar]

nārado dharmarājānaṃ gatvā cedamuvāca ha |
nākrandaḥ śrūyate rājanprākcchruto narake yathā || 66 ||
[Analyze grammar]

tathā na kriyate lekhyaṃ kiṃcidduṣkṛtakarmaṇām |
citragupto muniriva sthito'yaṃ maunasaṃsthitaḥ || 67 ||
[Analyze grammar]

kāraṇaṃ brūhi rājeṃdra na yānti tava mandiram |
manuṣyāḥ pāpakarmāṇo māyādambhavivardhitāḥ || 68 ||
[Analyze grammar]

evamukte tu vacane nāradena mahātmanā |
prāha vaivasvato rājā kiṃciddainyasamanvitaḥ || 69 ||
[Analyze grammar]

yo'yaṃ nārada bhūpālaḥ pṛthivyāṃ sāṃprataṃ sthitaḥ |
so'tibhakto hṛṣīkeśe purāṇapuruṣottame || 70 ||
[Analyze grammar]

prabodhayati vaiśākhadharme bherīsvanena ca |
aṣṭavarṣādhiko martyo hyaśītirna hi pūryate || 71 ||
[Analyze grammar]

yo vai hyakṛtavaiśākhaḥ sa me daṇḍyo na saṃśayaḥ |
tadbhayāddhi janāḥ sarve nollaṃghaṃti kadācana || 72 ||
[Analyze grammar]

gacchaṃti vaiṣṇavaṃ dhāma karmaṇā tena nārada |
vaiśākhasevanāllokā yāsyaṃti harimaṃdiram || 73 ||
[Analyze grammar]

tena rājñā muniśreṣṭha mārgo lupto mamā'dhunā |
kṛtā hi narakāḥ śūnyā lokāścāpi divaukasām || 74 ||
[Analyze grammar]

viśrāṃto lekhako lekhe likhitaṃ mārjitaṃ janaiḥ |
vaiśākhamāsadharmasya māhātmyaṃ tvīdṛśaṃ mune || 75 ||
[Analyze grammar]

brahmahatyādipāpāni vimuktāni janairdvija |
kṛtvā vaiśākhakṛtyāni yāṃti viṣṇoḥ paraṃ padam || 76 ||
[Analyze grammar]

so'haṃ kāṣṭhasamo jāto na kaścinmama gocaraḥ |
yuddhaṃ kṛtvā tu taṃ hanmi sarvathā'dya mahābalam || 77 ||
[Analyze grammar]

akṛtvā svāmikāryaṃ tu nirvyāpāro yadi sthitaḥ |
tasya vittaṃ samaśnāti sa yāti narakaṃ dhuvam || 78 ||
[Analyze grammar]

yadi devādavadhyo'yaṃ tadā brahmāṇametya ca |
nivedya tasmai tatsarvaṃ paścātsvasthasthitirbhavam || 79 ||
[Analyze grammar]

ityuktvā dvijamāmaṃtrya sānugaḥ prayayau bhuvam |
sa kālo mahiṣārūḍho daṇḍamudyamya bhīṣaṇam || 80 ||
[Analyze grammar]

mṛtyurogajarādyaiśca pārṣadaiśca mahotkaṭaḥ |
pañcāśatkoṭisaṃkhyākairyamadūtairvṛtastataḥ || 81 ||
[Analyze grammar]

sa tūrṇaṃ tasya rājarṣe rurodha sakalāṃ purīm |
śaṃkhaṃ dadhmau mahāghoraṃ sarvalokabhayaṃkaram || 82 ||
[Analyze grammar]

tacchutvā sa tu rājarṣi rjñātvā vaivasvataṃ yamam |
sa sajjīkṛtasarvasvaḥ pattanānniryayau ruṣā || 83 ||
[Analyze grammar]

tayoryuddhamabhūttatra bhīṣaṇaṃ romaharṣaṇam |
mṛtyuṃ kālaṃ tathā rogaṃ yamaṃ dūtapatiṃ tathā || 84 ||
[Analyze grammar]

jitvā kṣaṇena rājarṣirdrāvayāmāsa roṣataḥ |
tataḥ kruddho yamo rājā svayamabhyetya taṃ ruṣā || 85 ||
[Analyze grammar]

yuyodha bahubhirbāṇaiḥ siṃhanādaṃ cakāra ha |
cakarta rājā tasyā'pi kārmukaṃ viśikhaistribhiḥ || 86 ||
[Analyze grammar]

punaścarmāsimādāya yamo haṃtumathā'gamat |
taṃ dṛṣṭvā tu nṛpaḥ kruddhaḥ punaśchittvā'sicarmaṇī || 87 ||
[Analyze grammar]

nicakhāna lalāṭe ca śaraṃ kāloragaprabham |
yamastenā'hataḥ kruddhastato daṃḍamupādade |
brahmāstreṇa ca saṃmaṃtrya daṇḍaṃ tasmai mumoca ha || 88 ||
[Analyze grammar]

hāhākāro mahānāsījjanānāṃ paśyatāṃ tadā |
tadā viṣṇuḥ svabhaktasya rakṣāyai prāhiṇodari || 89 ||
[Analyze grammar]

viṣṇumuktaṃ tadā cakraṃ śīghramāgatya tadraṇe |
yamadaṇḍena saṃyudhya tadbrahmāstraṃ nivārya ca || 90 ||
[Analyze grammar]

yamaṃ haṃtumathārebhe sahasrāraṃ mahādbhutam |
devabhaktastato bhītastadā'stauccakramañjasā || 91 ||
[Analyze grammar]

sahasrāra namaste'stu viṣṇupāṇivibhūṣaṇa |
tvaṃ sarvalokarakṣāyai hariṇā ca dhṛtaṃ purā || 92 ||
[Analyze grammar]

tvāṃ yāce'dya yamaṃ trātuṃ viṣṇubhaktaṃ mahābalam || 93 ||
[Analyze grammar]

nṛṇāṃ devadruhāṃ kālastvameva hi na cā'paraḥ |
tasmādenaṃ yamaṃ rakṣa kṛpāṃ kuru jagatpate || 94 ||
[Analyze grammar]

nṛpeṇaivaṃ stutaṃ cakraṃ yamaṃ hitvā nṛpāṃtikam |
punaryayau mahārāja devānāṃ paśyatāṃ divi || 95 ||
[Analyze grammar]

tato yamo'tinirviṇṇo brahmaṇaḥ sadanaṃ yayau |
sa dadarśa samāsīnaṃ mūrtāmūrtajanairvṛtam || 96 ||
[Analyze grammar]

dhuvāśrayaṃ jagadbījaṃ sarvalokapitāmaham |
upāsyamānaṃ vibudhairlokapālairdigīśvaraiḥ || 97 ||
[Analyze grammar]

itihāsapurāṇādyairdevairvigrahasaṃsthitaiḥ |
mūrtimadbhiḥ samudraiśca nadībhiśca sarovaraiḥ || 98 ||
[Analyze grammar]

dehavadbhistathā vṛkṣairaśvatthādyairaśeṣitaiḥ |
vāpīkūpataḍāgaiśca mūrtimadbhiśca parvataiḥ || 99 ||
[Analyze grammar]

ahorātraistathā pakṣairmāsaiḥ saṃvatsaraistathā |
kalākāṣṭhā nimeṣaiśca ṛtubhiścā'yanairyugaiḥ || 100 ||
[Analyze grammar]

saṃkalpaiśca vikalpaiśca nimiṣonmeṣaṇaistathā |
ṛkṣairyogaiśca karaṇaiḥ pūrṇimābhiḥ susaṃkṣayaiḥ || 101 ||
[Analyze grammar]

sukhairduḥkhairbhayaiścaiva lābhā'lābhairjayājayaiḥ |
sattvena rajasā caiva tamasā ca samanvitam || 102 ||
[Analyze grammar]

śāṃtamūḍhā'tiprauḍhaiśca vikāraiḥ prākṛtairapi |
vāyunā devadevena śleṣmapittādibhirvṛtam || 103 ||
[Analyze grammar]

teṣāṃ madhye'viśatsauriḥ savrīḍā ca vadhūryathā |
vilokayandharāpṛṣṭhaṃ mlānavaktraṃ vyadarśayat || 104 ||
[Analyze grammar]

saṃpraviṣṭaṃ yamaṃ dṛṣṭvā sakāśasthaṃ sahānugam |
vismitāste mithaḥ procuḥ kimarthaṃ bhāskaristviha || 105 ||
[Analyze grammar]

saṃprāpto lokakartāraṃ draṣṭuṃ devaṃ pitāmaham |
nirvyāpāraḥ kṣaṇamapi yo'yaṃ nāsti raveḥ sutaḥ || 106 ||
[Analyze grammar]

so'yamabhyāgataḥ kasmātkaccitkṣemaṃ divaukasām |
āścaryā'tiśayo'yaṃ ca saṃmārjitapaṭastvayam || 107 ||
[Analyze grammar]

lekhakastamanuprāpto dainyena mahatā'nvitaḥ |
na kadācitpaṭo hyasya mārjito dharmabhīruṇā || 108 ||
[Analyze grammar]

yanna dṛṣṭaṃ śrutaṃ vā'pi tadihā'dya prapadyate |
evamuccaratāṃ teṣāṃ bhūtānāṃ bhūtaśāsanaḥ |
niṣpapātā'grato bhūmau brahmaṇo ravinaṃdanaḥ || 109 ||
[Analyze grammar]

kṛttamūlo yathā śākhī trāhitrāhīti vai rudan |
paribhūto'smi deveśa saṃmārjitapaṭaḥkṛtaḥ || 110 ||
[Analyze grammar]

tvayi nāthe na viphalaṃ paśyāmi kamalāsana || 111 ||
[Analyze grammar]

evamuktvā hi niśceṣṭo babhūva nṛpasattama |
tataḥ kolāhalaḥ śabdaḥ sabhāyāṃ samajāyata || 112 ||
[Analyze grammar]

yo hi khedayate martyānsarvānsthāvarajaṃgamān |
sa vai rudati duḥkhārtaḥ kasmādvaivasvato yamaḥ || 134 ||
[Analyze grammar]

janasaṃtāpakarttā yaḥ socirādyātyaśobhanam |
nahi duṣkṛtakarttā hi naraḥ prāpnoti śobhanam || 114 ||
[Analyze grammar]

tato nivārayāmāsa vāyusteṣāṃ vacastadā |
lokānāṃ samavetānāṃ mataṃ jñātvā sa vedhasaḥ || 115 ||
[Analyze grammar]

nivārya lokānmārtaṃḍi śanairutthāpayanmarut |
bhujābhyāṃ śālapīnābhyāṃ lokasūtra udāradhīḥ || 116 ||
[Analyze grammar]

vihvalaṃ taṃ parāyattamāsane saṃnyaveśayat |
āsanasthamuvācedaṃ vyomasūnū raveḥ sutam || 117 ||
[Analyze grammar]

kena tvamabhibhūto'si kena sthānānnivāritaḥ |
kenā'yaṃ mārjito deva paṭo lekhapaṭastava || 118 ||
[Analyze grammar]

brūhi sarvamaśeṣeṇa kuto haitostvamāgataḥ |
yaḥ prabhustāta sarveṣāṃ sa te kartā mamā'pi ca |
api kasmācca mārtaṃḍe duḥkhaṃ hṛdayasaṃsthitam || 119 ||
[Analyze grammar]

sa evamuktaḥ śvasanena satyamādityasūnurvacanaṃ babhāṣe |
vilokya vaktraṃ kuśaketusūnoḥ sagadgadaṃ cedamaho'tidīnam || 120 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ dvitīye vaiṣṇavakhaṇḍe vaiśākhamāsamāhātmye nāradāmbarīṣasaṃvāde kīrtimadvijayavarṇanaṃnāmaikādaśo'dhyāyaḥ || 11 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 11

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: