Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

maithila uvāca |
yatkāmapatnīcaritamaśūnyaśayanaṃ vratam |
devopadiṣṭaṃ tasyā'sya vidhānaṃ brūhi bhūsura || 1 ||
[Analyze grammar]

kiṃ dānaṃ ko vidhistasya pūjanaṃ kiṃ phalaṃ tathā |
etadācakṣva bhūdeva śrotuṃ kautūhalaṃ hi me || 2 ||
[Analyze grammar]

śrutadeva uvāca |
śṛṇu bhūyaḥ pravakṣyāmi vrataṃ pāpapraṇāśanam |
aśūnyaśayanaṃ nāma ramāyai hariṇoditam || 3 ||
[Analyze grammar]

yena cīrṇena deveśo jīmūtā'bhaḥ prasīdati |
lakṣmībhartā jagannāthaḥ samastā'ghaughanāśanaḥ || 4 ||
[Analyze grammar]

akṛtvā yastvidaṃ rājanvrataṃ pātakanāśanam |
gārhasthyamanuvarteta tasyedaṃ niṣphalaṃ bhavet || 5 ||
[Analyze grammar]

śrāvaṇe śuklapakṣe tu dvitīyāyāṃ mahīpate |
aśūnyaśayanākhyaṃ tadgrāhyaṃ vratamanuttamam || 6 ||
[Analyze grammar]

cāturmāsye tu saṃprāpte haviṣyāśī bhavennaraḥ |
caturbhiḥ pāraṇaṃ māsaiḥ samyaṅniṣpādyate prabho || 7 ||
[Analyze grammar]

lakṣmīyukto jagannāthaḥ pūjanīyo janārdanaḥ |
pāraṇe divase prāpte bhakṣyaṃ caiva caturvidham || 8 ||
[Analyze grammar]

upāyanaṃ ca dātavyaṃ brāhmaṇāya kuṭuṃbine |
sauvarṇīṃ rājatīṃ cāpi mūrtiṃ kuryānmanoramām || 9 ||
[Analyze grammar]

pītāmbaradharāṃ divyāṃ vanamālāvibhūṣitām |
śuklapuṣpaiḥ sugaṃdhaiśca pūjayetpuruṣottamam || 10 ||
[Analyze grammar]

śayyādānairvastradānairviprāṇāṃ bhojanaistathā |
dampatyorbhojanaiścaiva dakṣiṇābhiḥ prapūjayet || 11 ||
[Analyze grammar]

evaṃ tu caturo māsānpūjayitvā janārdanam |
mārgaśīrṣādimāseṣu pūjayetpūrvavaddharim || 12 ||
[Analyze grammar]

rakravarṇaṃ hariṃ dhyāyedrukmiṇīsahitaṃ tathā |
caitrādīṃścaturo māsānevaṃ saṃpūjayettataḥ || 13 ||
[Analyze grammar]

bhūmyā saha sthitaṃ devamarcayedbhaktipūrvakam |
sanaṃdanādyairmunibhiḥ stūyamānamakalmaṣam || 14 ||
[Analyze grammar]

āṣāḍhasya ca māsasya dvitīyāyāṃ samāpayet |
aṣṭākṣareṇa maṃtreṇa juhuyādanale śubhe || 15 ||
[Analyze grammar]

mārgaśīrṣādimāsānāṃ pāraṇe bhūmipālaka |
juhuyādviṣṇugāyatryā caitrādīnāṃ nibodhaya || 16 ||
[Analyze grammar]

pauruṣeṇa ca maṃtreṇa juhuyādanale śubhe |
pañcāmṛtaṃ pāyasaṃ ca hyapūpaṃ ghṛtapācitam || 17 ||
[Analyze grammar]

evaṃ krameṇa dravyāṇi pratimāsu nibodhaya |
sauvarṇī pratimāṃ dadyāllakṣmīnārāyaṇasya ca || 18 ||
[Analyze grammar]

sauvarṇīṃ madhyame dadyātkṛṣṇasya paramātmanaḥ |
rājatīṃ tvaṃtime dadyādvarāhasya mahātmanaḥ || 19 ||
[Analyze grammar]

brāhmaṇānbhojayetpaścānnāmabhiḥ keśavādibhiḥ |
vastrayugmairalaṃkārairyathāvittānusārataḥ || 20 ||
[Analyze grammar]

arcayitvā tato dadyādapūpānghṛtapācitān |
upāyanārthe viprebhyo dvādaśabhyo nivedayet || 21 ||
[Analyze grammar]

ācāryāya tato dadyātpratimāṃ pūrvakalpitām |
śayyāṃ saṃkalpitāṃ pūrṇāṃ sarvālaṃkārabhūṣitām || 22 ||
[Analyze grammar]

tasyāmabhyarcya vidhivallakṣmīnārāyaṇaṃ param |
kāṃsyapātreṇa sahitāmapūpairbahubhistathā || 23 ||
[Analyze grammar]

vastrālaṃkārasahitāṃ dakṣiṇābhistathaiva ca |
brāhmaṇāya viśiṣṭāya vaiṣṇavāya kuṭuṃbine || 24 ||
[Analyze grammar]

dātavyā vidhivatpūjya brāhmaṇāṃścāpi bhojayet |
dānamantraḥ |
lakṣmyā aśūnyaṃ śayanaṃ yathā tava janārdana || 25 ||
[Analyze grammar]

śayyā mamāpyaśūnyā syāddānenā'nena keśava |
evaṃ samprārthya deveśaṃ svayaṃ bhojanamācaret || 26 ||
[Analyze grammar]

puruṣo vā satī vā'pi vidhavā vā samācaret |
aśūnyaśayanārthaṃ ca kartavyaṃ vratamuttamam || 27 ||
[Analyze grammar]

evaṃ tava mayā khyātaṃ vistarānnṛpasattama |
suprasanne jagannāthe bhaveyurvividhāḥ prajāḥ || 28 ||
[Analyze grammar]

tasmiṃstuṣṭe tu deveśe devānāmapi durlabhāḥ |
tasmātsarvaprayatnena vratametatsamācaret || 29 ||
[Analyze grammar]

avaśyaṃ gantukāmena tadviṣṇoḥ paramaṃ padam |
evamuktaṃ mayā sarvaṃ kimanyacchrotumicchasi || 30 ||
[Analyze grammar]

ityuktastena rājarṣiḥ punarapyāha taṃ munim |
vaiśākhe chatradānasya māhātmyaṃ vistarādvada || 31 ||
[Analyze grammar]

śṛṇvato'pi na tṛptirme vaiśākhoktāñcchubhāvahān || 32 ||
[Analyze grammar]

iti tadvacanaṃ śrutvā yaśasyaṃ puṇyavarddhanam |
pratyuvāca mahābhāgaṃ śrutadevo mahāyaśāḥ || 33 ||
[Analyze grammar]

śrutadeva uvāca |
vaiśākhe gharmataptānāṃ mānavānāṃ mahātmanām |
ye kurvantyātapatrāṇaṃ teṣāṃ puṇyamanaṃtakam || 34 ||
[Analyze grammar]

atraivodāharantīmamiti hāsaṃ purātanam |
vaiśākhadharmamuddiśya purā kṛtayuge kṛtam || 35 ||
[Analyze grammar]

vaṅgadeśe purā kaściddhemakānta iti śrutaḥ |
kuśaketoḥ suto dhīmānrājā śastrabhṛtāṃ varaḥ |
ekadā mṛgayā'sakto gahanaṃ vanamāviśat || 36 ||
[Analyze grammar]

tatra nānāvidhānhatvā mṛgānkroḍādikānbahūn |
śrāṃto madhyāhnavelāyāṃ munīnāmāśramaṃ yayau || 37 ||
[Analyze grammar]

tadā śatarcinonāma ṛṣayaḥ śaṃsitavratāḥ |
samādhisthā na jānanti bāhyakṛtyaṃ ca kiṃcana || 38 ||
[Analyze grammar]

tāndṛṣṭvā niścalānviprānkruddho haṃtuṃ mano dadhe |
bhūpaṃ nivārayāmāsa śiṣyāṇāmayutaṃ tadā || 39 ||
[Analyze grammar]

durbuddha śṛṇu no vākyaṃ guravastu samādhigāḥ |
no jānanti bahiḥkṛtyaṃ tasmātkrodhaṃ na cārhasi || 40 ||
[Analyze grammar]

tataḥ śiṣyānuvācedaṃ vacanaṃ krodhavihvalaḥ |
yūyaṃ kurudhvamātithyamadhvaśrāṃtasya me dvijāḥ || 41 ||
[Analyze grammar]

evamuktāśca bhūpena śiṣyā ūcustadā nṛpam |
nā'jñaptā gurubhirbhūpa vayaṃ bhikṣāśinaḥ punaḥ || 42 ||
[Analyze grammar]

gurutantrāḥ kathaṃ kartumātithyaṃ te vayaṃ kṣamāḥ |
pratyākhyāto nṛpaḥ śiṣyaistānhaṃtuṃ dhanurādade || 43 ||
[Analyze grammar]

mṛgadasyubhayādibhyo bahudhā rakṣitā mayā |
te māmevopaśikṣaṃti mayā dattapratigrahāḥ || 44 ||
[Analyze grammar]

ete māṃ na vijānaṃti kṛtaghnā bhūrimāninaḥ |
ghnatopi me na doṣaḥ syādetānvai hyātatāyinaḥ || 45 ||
[Analyze grammar]

evaṃ vikruddhamānaḥ sañcharānmuṃcañccharāsanāt |
tānvidrutānanudrutya jaghne śiṣyaśatatrayam || 46 ||
[Analyze grammar]

dudruvurbhayataḥ sarve vihāyā'śramamañjasā |
vidrāviteṣu śiṣyeṣu balādāśramasaṃsthitān || 47 ||
[Analyze grammar]

saṃbhārāñjagṛhuḥ śīghraṃ sainikāḥ pāpabuddhayaḥ |
yatheṣṭaṃ bhojanaṃ cakrurnṛpeṇaivānumoditāḥ || 48 ||
[Analyze grammar]

tataḥ senā'vṛto rājā purīmāgāddinātyaye |
kuśaketustataḥ śrutvā tanayasya viceṣṭitam || 49 ||
[Analyze grammar]

purānniryātayāmāsa garhayangarhayansutam |
rājyānarhaṃ kṣamāhīnaṃ svadeśādapi bhūmipa || 50 ||
[Analyze grammar]

pitrā tyaktastato rājā hemakāṃto'tivihvalaḥ |
vanaṃ viveśa gahanaṃ hatyābhiśca supīḍitaḥ || 51 ||
[Analyze grammar]

bahukālamavāsīcca gahvare nirjane vane |
āhāraṃ kalpayāmāsa vyādhadharmamupāśritaḥ || 52 ||
[Analyze grammar]

na kvā'pi sthitimāpede hatyayā'bhidruto bhṛśam |
aṣṭāviṃśativarṣāṇi gatānyasya durātmanaḥ || 53 ||
[Analyze grammar]

tīrthayātrāprasaṃgena trito nāma mahāmuniḥ |
tasminnaraṇye vaiśākhe ravau madhyaṃdine gate || 54 ||
[Analyze grammar]

gacchannātapaviklāṃtastṛṣayā cā'pi pīḍitaḥ |
kvacidvṛkṣavihīne tu pradeśe mūrcchito'bhavat || 55 ||
[Analyze grammar]

daivāddṛṣṭvā hemakāṃtastritaṃ nāma mahāmunim |
tṛṣārtaṃ mūrchitaṃ śrāṃtaṃ kṛpāṃ cakre nṛpādhamaḥ || 56 ||
[Analyze grammar]

brahmapatraistadā chatraṃ kṛtvā cā'tapavāraṇam |
munerjagrāha śirasi hyalābusthaṃ jalaṃ dadau || 57 ||
[Analyze grammar]

labdhasaṃjño'bhavattena hyupacāreṇa vai muniḥ |
patracchatraṃ kṣatradattaṃ gṛhītvā gataviklamaḥ || 58 ||
[Analyze grammar]

grāmaṃ kvacicchanaiḥ prāpya kiñcidāpyāyitendriyaḥ |
tena puṇyaprabhāvena brahmahatyāśatatrayam || 59 ||
[Analyze grammar]

vinaṣṭamabhavattasya kṣaṇādeva mahātmanaḥ |
tato vismayamāpanno hemakānto mahārathaḥ || 60 ||
[Analyze grammar]

bahudhā pīḍyamānasya brahmahatyāḥ kathaṃ gatāḥ |
kenā'pi niṣkṛtā hyetāḥ kva gatāḥ kena hetunā || 61 ||
[Analyze grammar]

ityevaṃ cintayāmāsa brahmahatyāvimocanam |
evaṃ cā'jñasthite rājñi yamadūtā athā'gaman || 62 ||
[Analyze grammar]

netumenaṃ mahātmānaṃ hemakāṃtaṃ vane sthitam |
grahaṇīṃ janayāmāsuḥ prāṇānhartuṃ mahātmanaḥ || 63 ||
[Analyze grammar]

tadā prāṇaviyogārtaḥ puruṣāṃstrīndadarśa ha |
yamadūtānmahāghorānūrdhvakeśānbhayaṃkarān || 64 ||
[Analyze grammar]

cintayānaḥ svakarmāṇi tūṣṇīmāsīttadā nṛpaḥ |
chatradānaprabhāvena jātā viṣṇusmṛtirnṛpa || 65 ||
[Analyze grammar]

tena smṛto mahāviṣṇurviṣvaksena svamaṃtriṇam |
uvāca tūrṇaṃ tvaṃ gaccha yamadūtānnivāraya || 66 ||
[Analyze grammar]

vaiśākhadharmanirataṃ hemakāṃtaṃ tu pālaya |
niṣpāpamenaṃ madbhaktaṃ pitre dehi puraṃ gataḥ || 67 ||
[Analyze grammar]

madīritena vākyena kuśaketuṃ ca bodhaya |
sarvadharmmojjhito vāpi brahmacaryādivarjitaḥ || 68 ||
[Analyze grammar]

vaiśākhadharmanirato matpriyaḥ syānna saṃśayaḥ |
kṛtāgāścā'pi tvatputro munitrāṇaparāyaṇaḥ || 69 ||
[Analyze grammar]

vaiśākhe chatradānena niṣpāpo nā'tra saṃśayaḥ |
tena puṇyaprabhāvena śāṃto dāntaścirāyuṣaḥ || 70 ||
[Analyze grammar]

śauryodāryaguṇopetastvatsamo'yaṃ guṇairapi |
tasmādenaṃ rājyabhāre saṃsthāpaya mahābalam || 71 ||
[Analyze grammar]

viṣṇunaiva samājñaptamityādiśya nṛpottamam |
piturvaṃśe hemakāṃtaṃ sthāpyā'yāhi ca māṃ punaḥ || 72 ||
[Analyze grammar]

ityādiṣṭo bhagavatā viṣvakseno mahābalaḥ |
hemakāntaṃ samāsādya yamadūtānnivārya ca || 73 ||
[Analyze grammar]

pāṇinā śaṃtamenaiva pasparśāṃgeṣu bhūmipam |
bhagavadbhaktasaṃsparśāddhatavyādhiḥ kṣaṇādabhūt || 74 ||
[Analyze grammar]

viṣvaksenastatastena saha tasya purīṃ yayau |
taṃ dṛṣṭvā vismito bhūtvā kuśaketurmahāprabhuḥ || 75 ||
[Analyze grammar]

nanāma śirasā bhaktyā daṇḍavatpatito bhuvi |
gṛhaṃ praveśayāmāsa pārṣadaṃ paramātmanaḥ || 76 ||
[Analyze grammar]

stutvā ca vividhaiḥ stotraiḥ pūjayāmāsa vaibhavaiḥ |
tasmai prītamanāḥ prāha viṣvakseno mahābalaḥ || 77 ||
[Analyze grammar]

hemakāntaṃ samuddiśya yaduktaṃ viṣṇunā purā |
tacchrutvā kuśaketuśca putraṃ rājye niveśya ca || 78 ||
[Analyze grammar]

viṣvaksenābhyanujñātaḥ sabhāryo vanamāviśat |
viṣvakseno hemakāntamanumaṃtryābhipūjya ca || 79 ||
[Analyze grammar]

śvetadvīpaṃ yayau dhīmānviṣṇupārśve mahāmanāḥ |
hemakāṃtastato rājā vaiśākhoktāñcchubhāvahāna || 80 ||
[Analyze grammar]

viṣṇuprītikarāndharmānprativarṣaṃ cakāra ha |
brahmaṇyo dharmamārgasthaḥ śānto dānto jitendriyaḥ || 81 ||
[Analyze grammar]

dayāluḥ sarvabhūteṣu sarvayajñeṣu dīkṣitaḥ |
pravṛddhaḥ sarvasampadbhiḥ putrapautrādibhirvṛtaḥ || 82 ||
[Analyze grammar]

bhuktvā bhogānsamastāṃśca viṣṇulokamavāptavān || 83 ||
[Analyze grammar]

nekṣe tu vaiśākhasamāṃśca dharmānsukhaprayatnānbahupuṇyahetūn |
pāpendhanādyagninibhānsulabhyāndharmādimokṣāntapumarthahetūn || 84 ||
[Analyze grammar]

iti śrīskānde mahāpurāṇa ekāśīti sāhasryāṃ saṃhitāyāṃ dvitīye vaiṣṇavakhaṃḍe vaiśākhamāsamāhātmye nāradāmbarīṣasaṃvāde chatradānapraśaṃsane hemakāṃtasya brahmahatyādi pāpaśamanavarṇanaṃ nāma daśamo'dhyāyaḥ || 10 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 10

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: