Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

nārada uvāca |
rājā tadadbhutaṃ dṛṣṭvā maithilo dharmavittamaḥ |
kṛtāñjaliḥ sukhāsīnaṃ vismito vākyamabravīt || 1 ||
[Analyze grammar]

maithila uvāca |
dṛṣṭametanmahāścaryaṃ sādhūnāṃ caritaṃ tathā |
yena dharmeṇa mukto'bhūdrājā cekṣvākunandanaḥ || 2 ||
[Analyze grammar]

taṃ dharmaṃ vistareṇaiva śrotuṃ kautūhalaṃ hi me |
mahyaṃ śraddhāvate vidvatkṛpayā vistarādvada || 3 ||
[Analyze grammar]

iti rājñā susaṃpṛṣṭaḥ śrutadevo mahāmanāḥ |
sādhusādhviti saṃbhāṣya vyājahāra nṛpottamam || 4 ||
[Analyze grammar]

śrutadeva uvāca |
samyagvyavasitā buddhistava rājarṣisattama |
vāsudevapriyāndharmāñchrotuṃ yasmānmatistava || 5 ||
[Analyze grammar]

bahujanmārjitaṃ puṇyaṃ vinā kasyāpi dehinaḥ |
vāsudevakathālāpe matinaivopajāyate || 6 ||
[Analyze grammar]

yūne rājādhirājāya jāteyaṃ matirīdṛśī |
śuddhaṃ bhāgavataṃ manye tena tvāṃ sādhusattamam || 7 ||
[Analyze grammar]

tasmāttubhyaṃ bruve saumya dharmānbhāgavatāñcchubhān |
yāñjñātvā mucyate jaṃturjanmasaṃsārabandhanāt || 8 ||
[Analyze grammar]

yathā śaucaṃ yathā snānaṃ yathā sandhyā ca tarpaṇam |
agnihotraṃ yathā śrāddhaṃ tathā vaiśākhasatkriyāḥ || 9 ||
[Analyze grammar]

vaiśākhe mādhave dharmānakṛtvā nordhvago bhavet |
na vaiśākhasamo dharmo dharmajāteṣu vidyate || 10 ||
[Analyze grammar]

saṃtyeva bahavo dharmāḥ prajāścārājakā iva |
upadravaiśca lupyaṃti nātra kāryā vicāraṇā || 11 ||
[Analyze grammar]

sulabhāḥ sakalā dharmāḥ kartuṃ vaiśākhacoditāḥ |
udakumbhaṃ prapādānaṃ pathicchāyādinirmitiḥ || 12 ||
[Analyze grammar]

upānatpādukādānaṃ chatravyajanayostathā |
tilayuktamadhordānaṃ gorasānāṃ śramāpaham || 13 ||
[Analyze grammar]

vāpīkūpataḍāgādikaraṇaṃ pathikāśrayam |
nārikelekṣukarpūrakastūrīdānameva ca || 14 ||
[Analyze grammar]

gandhānulepanaṃ śayyā khaṭvā dānaṃ tathaiva ca |
tathā cūtaphalaṃ ramyamurvāruka rasāyanam || 15 ||
[Analyze grammar]

dānaṃ damanapuṣpāṇāṃ tathā sāyaṃ guḍodakam |
citrāṇyannāni pūrṇāyāṃ dadhyannaṃ pratyahaṃ tathā || 16 ||
[Analyze grammar]

tāṃbūlasya sadā dānaṃ caitradarśe karīrakam |
ravāvanudite sūrye prātaḥ snānaṃ dinedine || 17 ||
[Analyze grammar]

madhusūdanapūjā ca kathāyāḥ śravaṇaṃ tathā |
abhyaṃgavarjane caiva tathā vai patrabhojanam || 18 ||
[Analyze grammar]

madhyemadhye śramārtānāṃ vījanaṃ vyajanena ca |
sugaṃdhaiḥ komalaiḥ puṣpaiḥ pratyahaṃ pūjanaṃ hareḥ || 19 ||
[Analyze grammar]

phalaṃ dadhyanna naivedyaṃ dhūpadīpau dinedine |
gogrāsaṃ vṛṣapatnīnāṃ dvijapādāvanejanam || 20 ||
[Analyze grammar]

guḍanāgaradānaṃ ca dhātrīpiṣṭapradāpanam |
pathikānāṃ praśrayaṃ ca dānaṃ tandula śākayoḥ |
ete dharmāḥ praśastā hi vaiśākhe mādhavapriye || 21 ||
[Analyze grammar]

tathā ca viṣṇauḥ kusumārpaṇaṃ hareḥ pūjā ca kālocita pallavādyaiḥ |
dadhyannanaivedyanivedanaṃ ca samastapāpaugha vināśahetuḥ || 22 ||
[Analyze grammar]

nārī puṣpairmādhavaṃ nārcayedyā kālotpannairmandire vā gṛhe vā |
putraṃ saukhyaṃ kvā'pi nāpnoti haṃti cāyurbhartuḥ svātmano vā mahātman || 23 ||
[Analyze grammar]

ramāsahāye mādhave māsi viṣṇau parīkṣāyai dharmasetoḥ prajānām |
gṛhaṃ yāte munibhirdaivataiśca kāle puṣpairnārcayedyastu mūḍhaḥ || 24 ||
[Analyze grammar]

sa mūḍhātmā rauravaṃ prāpya paścādyāyādyoniṃ rākṣasīṃ pañcavāram |
jalaṃ cānnaṃ sarvadā deyamasminkṣudhārtānāṃ prāṇināṃ prāṇahetuḥ || 25 ||
[Analyze grammar]

tiryagjaṃturjāyate vāryadānādannādānājjāyate vai piśācaḥ |
annādāne cānubhūtāṃ kathāṃ te hyahaṃ vakṣye cādbhutāṃ bhūmipāla || 26 ||
[Analyze grammar]

revātīre matpitā'bhūtpiśācaḥ svamāṃsāśī kṣuttṛṣāśrāṃtagātraḥ |
chāyāhīne śālmalīvṛkṣamūle hyannābhāvānnaṣṭacaitanya eṣaḥ || 27 ||
[Analyze grammar]

kṣudhā tṛṣā karmaṇā yasya bahvī sūkṣmaṃ chidraṃ kaṇṭhanālasya cā'sīt |
māṃsaṃ cāntaḥkaṇṭhamadhye niṣaṇṇaṃ kuryātpīḍāṃ prāṇaparyantameva || 28 ||
[Analyze grammar]

jalaṃ dṛṣṭvā kālakūṭaprakalpaṃ kaupyaṃ śītaṃ vā'pi kāsārasaṃstham |
tasyāstīre cāgataṃ daivayogādgaṅgāyātrākāraṇānmārgamadhye || 29 ||
[Analyze grammar]

dṛṣṭvā'dbhutaṃ śālmalī vṛkṣamūle truṭavā truṭvā bhakṣayantaṃ svamāṃsam |
krośantaṃ taṃ bahudhā śocamānaṃ kṣudhātṛṣāvyādhitaṃ karmabhiḥ svaiḥ || 30 ||
[Analyze grammar]

sa māṃ hantuṃ prādravatpāpakarmā mattejasā nihato dudruve ca |
taṃ cā'bravaṃ kṛpayā klinnacitto mā bhaiṣṭa tvaṃ hyabhayaṃ me hi dattam || 31 ||
[Analyze grammar]

kastvaṃ tāta brūhi sadyo'tra hetuṃ kṛcchrādasmānmocaye mā viṣīda |
ityukto māṃ prāha putraṃ tvajānanpurānarte bhūvarākhye pure ca || 32 ||
[Analyze grammar]

nāmnā maitraḥ sāṃkṛtergotrajo'haṃ tapovidyādānayajñādiniṣṭhaḥ |
mayā'dhītādhyāpitāḥ sarvavidyāḥ kṛto mayā sarvatīrthā'vagāhaḥ || 33 ||
[Analyze grammar]

dattaṃ nā'nnaṃ māsi vaiśākhasaṃjñe lobhādbhikṣāmātramapyeva kāle |
śoce cā'haṃ prāpya paiśācayoniṃ nā'nyo hetuḥ satyamevoktamaṅga || 34 ||
[Analyze grammar]

putro'dhunā vartate madgṛhe ca bhūrikhyātiḥ śrutadevā'bhidhānaḥ |
vācyā tasmai maddaśā cā'tmajāya vaiśākhānnādānato'bhūtpiśācaḥ || 35 ||
[Analyze grammar]

dṛṣṭastīre te pitā narmadāyā nordhvaṃ gato vartate vṛkṣamūle |
khādanmāṃsaṃ svīyamevā'nvakhidyatpiturmuktyai māsi vaiśākhasaṃjñe || 36 ||
[Analyze grammar]

prātaḥ snātvā pūjayitvā ca viṣṇuṃ nirvyājānmāṃ tarpayitvā jalaiśca |
deyaṃ cā'nnaṃ dvijavarye guṇāḍhye mukto yo vai yāti viṣṇoḥ padaṃ ca || 37 ||
[Analyze grammar]

itthaṃ coktaṃ tvatpurastādvadeti dayā caiṣā matkṛte nā'tra śaṃkā |
bhadraṃ bhūyātsarvato maṃgalaṃ te śrutvā cā'haṃ bhāṣitaṃ me pituśca || 38 ||
[Analyze grammar]

duḥkhātkāyaṃ daṃḍavatpātayitvā bhṛśārto'haṃ pādayorbhūrikālam |
nidannidanbhūryahaṃ bāṣpanetraḥ putro'haṃ te tāta daivā'gato'ham || 39 ||
[Analyze grammar]

karmabhraṣṭo bhūsurāṇāṃ vinindyo nā'bhūdyasmātkleśamokṣaḥ pitṝṇām |
ākhyāhi tvaṃ karmaṇā kena mukto bhavitā vai tatkaromi dvijeṃdra || 40 ||
[Analyze grammar]

tataḥ prāha prītasarvāntarātmā yātrāṃ kṛtvā śīghramāgatya geham |
prāpte māse meṣasaṃsthe ca bhānau nivedyā'nnaṃ viṣṇave tvaṃ guṇāḍhyam || 41 ||
[Analyze grammar]

dānaṃ dehi dvijavarye mahātmaṃstasmānmokṣo bhavitā sānvayasya |
pitrā'diṣṭaḥ kṛtayātraḥ svagehe prāpyā'karaṃ mādhave cā'nnadānam || 42 ||
[Analyze grammar]

tasmānmukto matpitā māṃ sametya yānārūḍho hyabhinaṃdyā'śiṣā ca |
gato lokaṃ śrīpaterdurvibhāvyaṃ yasmingatā na nivartaṃti bhūyaḥ || 43 ||
[Analyze grammar]

tasmāddānaṃ sarvaśāstreṣu coktaṃ tubhyaṃ proktaṃ dharmasāraṃ sudharmyam |
kimanyatte śrotumicchā vadasva śrutvā sarvaṃ te vadāmīti satyam || 44 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ dvitīye vaiṣṇavakhaṇḍe vaiśākhamāsamāhātmye nāradāmbarīṣasaṃvāde piśācamokṣaprāptirnāma saptamo'dhyāyaḥ || 7 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 7

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: