Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

śrīsūta uvāca |
athoddhavastu tāndṛṣṭvā kṛṣṇakīrtanatatparān |
satkṛtyātha pariṣvajya parīkṣitamuvāca ha || 1 ||
[Analyze grammar]

uddhava uvāca |
dhanyo'si rājankṛṣṇaikabhaktyā pūrṇo'si nityadā |
yastvaṃ nimagnacitto'si kṛṣṇasaṃkīrtanotsave || 2 ||
[Analyze grammar]

kṛṣṇapatnīṣu vajre ca diṣṭyā prītiḥ pravartitā |
tavocitamidaṃ tāta kṛṣṇadattāṃga vaibhava || 3 ||
[Analyze grammar]

dvārakāstheṣu sarveṣu dhanyā ete na saṃśayaḥ |
yeṣāṃ vrajanivāsāya pārthamādiṣṭavānprabhuḥ || 4 ||
[Analyze grammar]

śrīkṛṣṇasya manaścaṃdro rādhāsyaprabhayānvitaḥ |
tadvihāravanaṃ gobhirmaṇḍayanrocate sadā || 5 ||
[Analyze grammar]

kṛṣṇacandraḥ sadā pūrṇastasya ṣoḍaśa yāḥ kalāḥ |
citsahasraprabhābhinnā atrāste tatsvarūpatā || 6 ||
[Analyze grammar]

evaṃ vajrastu rājendra prapannabhayabhañjakaḥ |
śrīkṛṣṇadakṣiṇe pāde sthānametasya vartate || 7 ||
[Analyze grammar]

avatāre'tra kṛṣṇena yogamāyā'ti bhāvitā |
tadbalenātmavismṛtyā sīdantyete na saṃśayaḥ || 8 ||
[Analyze grammar]

ṛte kṛṣṇaprakāśaṃ tu svātmabodho na kasyacit |
tatprakāśastu jīvānāṃ māyayā pihitaḥ sadā || 9 ||
[Analyze grammar]

aṣṭāviṃśe dvāparānte svayameva yadā hariḥ |
utsārayennijāṃ māyāṃ tatprakāśo bhavettadā || 10 ||
[Analyze grammar]

sa tu kālo vyatikrāṃtastenedamaparaṃ śṛṇu |
anyadā tatprakāśastu śrīmadbhāgavatādbhavet || 11 ||
[Analyze grammar]

śrīmadbhāgavataṃ śāstraṃ yatra bhāgavatairyadā |
kīrtyate śrūyate cāpi śrīkṛṣṇastatra niścitam || 12 ||
[Analyze grammar]

śrīmadbhāgavataṃ yatra ślokaṃ ślokārddhameva ca |
tatrāpi bhagavānkṛṣṇo ballavībhirvirājate || 13 ||
[Analyze grammar]

bhārate mānavaṃ janma prāpya bhāgavataṃ na yaiḥ |
śrutaṃ pāpaparādhīnairātmaghātastu taiḥ kṛtaḥ || 14 ||
[Analyze grammar]

śrīmadbhāgavataṃ śāstraṃ nityaṃ yaiḥ parisevitam |
piturmātuśca bhāryāyāḥ kulapaṃktiḥ sutāritā || 15 ||
[Analyze grammar]

vidyāprakāśo viprāṇāṃ rājāṃ śatrujayo viśām |
dhanaṃ svāsthyaṃ ca śūdrāṇāṃ śrīmadbhāgavatādbhavet || 16 ||
[Analyze grammar]

yoṣitāmapareṣāṃ ca sarvavāṃchitapūraṇam |
ato bhāgavataṃ nityaṃ ko na seveta bhāgyavān || 17 ||
[Analyze grammar]

anekajanmasaṃsiddhaḥ śrīmadbhāgavataṃ labhet |
prakāśo bhagavadbhakterudbhavastatra jāyate || 18 ||
[Analyze grammar]

sāṃkhyāyanaprasādāptaṃ śrīmadbhāgavataṃ purā |
bṛhaspatirdattavānme tenāhaṃ kṛṣṇavallabhaḥ || 19 ||
[Analyze grammar]

ākhyāyikā ca tenoktā viṣṇurāta nibodha tām |
jñāyate saṃpradāyo'pi yatra bhāgavataśruteḥ || 20 ||
[Analyze grammar]

śrībṛhaspatiruvāca |
īkṣāṃcakre yadā kṛṣṇo māyāpuruṣarūpadhṛk |
brahmā viṣṇuḥ śivaścāpi rajaḥsattvatamoguṇaiḥ || 21 ||
[Analyze grammar]

puruṣāstraya uttasthuradhikārāṃstadādiśat |
utpattau pālane caiva saṃhāre prakrameṇa tān || 22 ||
[Analyze grammar]

brahmā tu nābhikamalādutpannastaṃ vyajijñapat |
śrībrahmovāca |
nārāyaṇādipuruṣa paramātmannamo'stu te || 23 ||
[Analyze grammar]

tvayā sarge niyukto'smi pāpīyānmāṃ rajoguṇaḥ |
tvatsmṛtau naiva bādheta tathaiva kṛpayā prabho || 24 ||
[Analyze grammar]

śrībṛhaspatiruvāca |
yadā tu bhagavāṃstasmai śrīmadbhāgavataṃ purā |
upadiśyābravīdbrahmansevasvainatsvasiddhaye || 25 ||
[Analyze grammar]

brahmā tu paramaprītastena kṛṣṇāptaye'niśam |
saptāvaraṇabhaṃgāya saptāhaṃ samavartayat || 26 ||
[Analyze grammar]

śrībhāgavatasaptāhasevanāptamanorathaḥ |
sṛṣṭiṃ vitanute nityaṃ sasaptāhaḥ punaḥpunaḥ || 27 ||
[Analyze grammar]

viṣṇurapyarthayāmāsa pumāṃsaṃ svārthasiddhaye |
prajānāṃ pālane puṃsā yadanenāpi kalpitaḥ || 28 ||
[Analyze grammar]

śrīviṣṇuruvāca |
prajānāṃ pālanaṃ deva kariṣyāmi yathocitam |
pravṛttyā ca nivṛttyā ca karmajñānaprayojanāt || 29 ||
[Analyze grammar]

yadāyadaiva kālena dharmaglānirbhaviṣyati |
dharmaṃ saṃsthāpayiṣyāmi hyavatāraistadā tadā || 30 ||
[Analyze grammar]

bhogārthibhyastu yajñādiphalaṃ dāsyāmi niścitam |
mokṣārthibhyo viraktebhyo muktiṃ pañcavidhāṃ tathā || 31 ||
[Analyze grammar]

ye'pi mokṣaṃ na vāñchanti tānkathaṃ pālayāmyaham |
ātmānaṃ ca śriyaṃ cāpi pālayāmi kathaṃ vada || 32 ||
[Analyze grammar]

tasmā api pumānādyaḥ śrībhāgavatamādiśat |
uvāca ca paṭhasvainattava sarvārthasiddhaye || 33 ||
[Analyze grammar]

tato viṣṇuḥ prasannātmā paramārthakapālane |
samartho'bhūcchriyā māsimāsi bhāgavataṃ smaran || 34 ||
[Analyze grammar]

yadā viṣṇuḥ svayaṃ vaktā lakṣmīśca śravaṇe ratā |
tadā bhāgavataśrāvo māsenaiva punaḥpunaḥ || 35 ||
[Analyze grammar]

yadā lakṣmīḥ svayaṃ vaktrī viṣṇuśca śravaṇe rataḥ |
māsadvayaṃ rasāsvādastadātīva suśobhate || 36 ||
[Analyze grammar]

adhikāre sthito viṣṇurlakṣmīrniścintamānasā |
tena bhāgavatāsvādastasyā bhūri prakāśate || 37 ||
[Analyze grammar]

atha rudro'pi taṃ devaṃ saṃhārādhikṛtaḥ purā |
pumāṃsaṃ prārthayāmāsa svasāmarthyavivṛddhaye || 38 ||
[Analyze grammar]

śrīrudra uvāca |
nitye naimittike caiva saṃhāre prākṛte tathā |
śaktayo mama vidyante devadeva mama prabho || 39 ||
[Analyze grammar]

ātyaṃtike tu saṃhāre mama śaktirna vidyate |
mahadduḥkhaṃ mamaitattu tena tvāṃ prārthayāmyaham || 40 ||
[Analyze grammar]

śrībṛhaspatiruvāca |
śrīmadbhāgavataṃ tasmā api nārāyaṇo dadau |
sa tu saṃsevanādasya jigye cāpi tamoguṇam || 41 ||
[Analyze grammar]

kathā bhāgavatī tena sevitā varṣamātrataḥ |
laye tvātyaṃtike tenāvāpa śaktiṃ sadāśivaḥ || 42 ||
[Analyze grammar]

uddhava uvāca |
śrībhāgavatamāhātmya imāmākhyāyikāṃ guroḥ |
śrutvā bhāgavataṃ labdhvā mumude'haṃ praṇamya tam || 43 ||
[Analyze grammar]

tatastu vaiṣṇavīṃ rītiṃ gṛhītvā māsamātrataḥ |
śrīmadbhāgavatāsvādo mayā samyaṅniṣevitaḥ || 44 ||
[Analyze grammar]

tāvataiva babhūvāhaṃ kṛṣṇasya dayitaḥ sakhā |
kṛṣṇenātha niyukto'haṃ vraje svapreyasīgaṇe || 45 ||
[Analyze grammar]

virahārttāsu gopīṣu svayaṃ nityavihāriṇā |
śrībhāgavatasaṃdeśo manmukhena prayojitaḥ || 46 ||
[Analyze grammar]

taṃ yathāmati labdhvā tā āsanvirahavarjjitāḥ |
nājñāsiṣaṃ rahasyaṃ taccamatkārastu lokitaḥ || 47 ||
[Analyze grammar]

svarvāsaṃ prārthya kṛṣṇaṃ ca brahmādyeṣu gateṣu me |
śrīmadbhāgavate kṛṣṇastadrahasyaṃ svayaṃ dadau || 48 ||
[Analyze grammar]

purato'śvatthamūlasya cakāra mayi taddṛḍham |
tenātra vrajavallīṣu vasāmi badarīṃ gataḥ || 49 ||
[Analyze grammar]

tasmānnāradakuṇḍe'tra tiṣṭhāmi svecchayā sadā |
kṛṣṇaprakāśo bhaktānāṃ śrīmadbhāgavatādbhavet || 50 ||
[Analyze grammar]

tadeṣāmapi kāryyārthaṃ śrīmadbhāgavataṃ tvaham |
pravakṣyāmi sahāyo'tra tvayaivānuṣṭhito bhavet || 51 ||
[Analyze grammar]

śrīsūta uvāca |
viṣṇurātastu śrutvā taduddhavaṃ praṇato'bravīt |
śrīparīkṣiduvāca |
haridāsa tvayā kāryyaṃ śrībhāgavatakīrtanam || 52 ||
[Analyze grammar]

ājñāpyo'haṃ yathākāryyaṃ sahāyo'tra mayā tathā |
śrīsūta uvāca |
śrutvaitaduddhavo vākyamuvāca prītamānasaḥ || 53 ||
[Analyze grammar]

uddhava uvāca |
śrīkṛṣṇena parityakte bhūtale balavānkaliḥ |
kariṣyati paraṃ vighnaṃ satkārye samupasthite || 54 ||
[Analyze grammar]

tasmāddigvijayaṃ yāhi kalinigrahamācara |
ahaṃ tu māsamātreṇa vaiṣṇavīṃ rītimāsthitaḥ || 55 ||
[Analyze grammar]

śrīmadbhāgavatāsvādaṃ pracārya tvatsahāyataḥ |
etānsamprāpayiṣyāmi nityadhāmni madhudviṣaḥ || 56 ||
[Analyze grammar]

śrīsūta uvāca |
śrutvaivaṃ tadvaco rājā muditaścintayāturaḥ |
tadā vijñāpayāmāsa svābhiprāyaṃ tamuddhavam || 57 ||
[Analyze grammar]

śrīparīkṣiduvāca |
kaliṃ tu nigrahīṣyāmi tāta te vacasi sthitaḥ |
śrībhāgavatasaṃprāptiḥ kathaṃ mama bhaviṣyati || 58 ||
[Analyze grammar]

ahaṃ tu samanugrāhyastava pādatale śritaḥ |
śrīsūta uvāca |
śrutvaitadvacanaṃ bhūyo'pyuddhavastamuvāca ha || 59 ||
[Analyze grammar]

uddhava uvāca |
rājaṃścintā tu te kā'pi naiva kāryyā kathaṃcana |
tavaiva bhagavacchāstre yato mukhyādhikāritā || 60 ||
[Analyze grammar]

etāvatkālaparyyantaṃ prāyo bhāgavataśruteḥ |
vārtāmapi na jānanti manuṣyāḥ karmatatparāḥ || 61 ||
[Analyze grammar]

tvatprasādena bahavo manuṣyā bhāratājire |
śrīmadbhāgavataprāptau sukhaṃ prāpsyanti śāśvatam || 62 ||
[Analyze grammar]

nandanandanarūpastu śrīśuko bhagavānṛṣiḥ |
śrīmadbhāgavataṃ tubhyaṃ śrāvayiṣyatyasaṃśayaḥ || 63 ||
[Analyze grammar]

tena prāpsyasi rājaṃstvaṃ nityaṃ dhāma vrajeśituḥ |
śrībhāgavatasaṃcārastato bhuvi bhaviṣyati || 64 ||
[Analyze grammar]

tasmāttvaṃ gaccha rājendra kalinigrahamācara |
śrīsūta uvāca |
ityuktastaṃ parikramya gato rājā diśāṃ jaye || 65 ||
[Analyze grammar]

vajrastu nijarājyeśaṃ pratibāhuṃ vidhāya ca |
tatraiva mātṛbhiḥ sākaṃ tasthau bhāgavatāśayā || 66 ||
[Analyze grammar]

atha vṛndāvane māsaṃ govarddhanasamīpataḥ |
śrīmadbhāgavatāsvādastūddhavena pravartitaḥ || 67 ||
[Analyze grammar]

tasminnāsvādyamāne tu saccidānandarūpiṇī |
pracakāśe harerlīlā sarvataḥ kṛṣṇa eva ca || 68 ||
[Analyze grammar]

ātmānaṃ ca tadantaḥsthaṃ sarve'pi dadṛśustadā |
vajrastu dakṣiṇe dṛṣṭvā kṛṣṇapādasaroruhe || 69 ||
[Analyze grammar]

svātmānaṃ kṛṣṇavaidhuryyānmuktastadbhuvyaśobhata |
tāśca tanmātaraḥ kṛṣṇe rāsarātriprakāśini || 70 ||
[Analyze grammar]

caṃdre kalāprabhārūpamātmānaṃ vīkṣya vismitāḥ |
svapreṣṭha virahavyādhivimuktāḥ svapadaṃ yayuḥ || 71 ||
[Analyze grammar]

ye'nye ca tatra te sarve nityalīlāntaraṃ gatāḥ |
vyāvahārikalokebhyaḥ sadyo'darśanamāgatāḥ || 72 ||
[Analyze grammar]

govarddhananikuñjeṣu goṣu vṛndāvanādiṣu |
nityaṃ kṛṣṇena modante dṛśyante prematatparaiḥ || 73 ||
[Analyze grammar]

śrīsūta uvāca |
ya etāṃ bhagavatprāptiṃ śṛṇuyāccāpi kīrtayet |
tasya vai bhagavatprāptirduḥkhahāniśca jāyate || 74 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ dvitīye vaiṣṇavakhaṇḍe parīkṣiduddhavasaṃvāde śrībhāgavatamāhātmye tṛtīyo'dhyāyaḥ || 3 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 3

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: