Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

brahmovāca |
naivedyasya vidhiṃ brūhi deva me tattvataḥ prabho |
annaṃ katividhaṃ ceṣṭaṃ vyaṃjanādīnyaśeṣataḥ || 1 ||
[Analyze grammar]

śrībhagavānuvāca |
sādhu pṛṣṭaṃ tvayā vatsa mama prītikaraṃ param |
vakṣyāmi te'nnapānādivyaṃjanādīnyaśeṣataḥ || 2 ||
[Analyze grammar]

ādau hiraṇmayaṃ pātraṃ tadabhāve ca rājatam |
tadabhāve ca pālāśaṃ vistīrṇaṃ bahusundaram || 3 ||
[Analyze grammar]

kacolāḥ śataśaḥ kāryāḥ pātre vai parito'nagha |
tanmadhye vyaṃjanā deyā nānāphalamayāḥ śubhāḥ || 4 ||
[Analyze grammar]

pāyasaṃ candrasaṃkāśaṃ pātre vai śarkarāyutam |
bhaktaṃ kumudasaṃkāśaṃ mudgānkācaprabhāñchubhān || 5 ||
[Analyze grammar]

nānāvyaṃjanasaṃruddhaṃ tribhiḥ paṃktibhireva ca |
niṃbūrasena caṃdreṇa phalamūlayutena ca || 6 ||
[Analyze grammar]

vaikṛtāśca tadā kāryāḥ śataśo bhojane mama |
drākṣāstu miśritāścūtakaramarda kṛtāḥ śubhāḥ || 7 ||
[Analyze grammar]

marīcapippalīsārdrakailācaṃdrakasaṃyutāḥ |
kvāthitāḥ kathikāḥ kāryāḥ śataśo bhojane mama || 8 ||
[Analyze grammar]

pralehanāstathā kāryāḥ kacolaśatasaṃkulāḥ |
nānākusumasaṃmodayuktāḥ sahasi me priyāḥ || 9 ||
[Analyze grammar]

maṃḍakā vartulā ramyāḥ samāḥ sarvatra biṃduvat |
sitayā sahitenā'tha dugdhena kvathitena ca || 10 ||
[Analyze grammar]

madhuvarṇena gavyena yukte tasminsubhojane |
kacole suprabhe vatsa sthitaṃ kāṃcanasuprabham || 11 ||
[Analyze grammar]

ghṛtaṃ suvāsitaṃ prītyā deyaṃ hi mama bhojane |
tatra godhūmapātreṇa caṃdrakeṇa hi cojjvalam || 12 ||
[Analyze grammar]

sauvāhlikāḥ pūrikāstu śatacchidrāḥ saveṣṭikāḥ |
apūpāśca tathā kṣīraṃ prakārāṃstu prakārayet || 13 ||
[Analyze grammar]

maṇayaḥ sūtrasaṃjñāśca mālatīkusumādayaḥ |
parpaṭā varpaṭā ramyā māṣakūṣmāṃḍasaṃbhavāḥ || 14 ||
[Analyze grammar]

vaṭakānnavadhā ramyānkuryānmāse sahe mama |
dvidhā jātīmarīcaiśca pūritā droṇake śubhāḥ || 15 ||
[Analyze grammar]

yuktena lavaṇenā'tiśuddhatailena pūritāḥ |
kuṃkumābhāḥ snehahīnāḥ sakṣatā iva durjanāḥ || 16 ||
[Analyze grammar]

dadhidugdhayutāḥ kecicciṃciṇīcūtasaṃbhavāḥ |
drākṣārasayutāḥ kecittathaivekṣurasairyutāḥ || 17 ||
[Analyze grammar]

rājikā jalamadhyasthāstathā'nye sitayā saha |
rasaiścaturvidhaiścānyairvaṭakā navadhā matāḥ || 18 ||
[Analyze grammar]

vajraprabhā'nukaṇikācārabījasukhārikaiḥ |
śakalairnārikelasya lavaṃgaśatasaṃyutāḥ || 19 ||
[Analyze grammar]

ghṛtakṣīrasitādyāstāḥ kaṭāhe supraloḍitāḥ |
labdhāsitādikṛsararamyāḥ snigdhāśca pheṇikāḥ || 20 ||
[Analyze grammar]

parākikāsu vai pakvāḥ kṛtāścaṃdreṇa polikāḥ |
modakāstatra vai kāryāścārabījabhavāḥ pare || 21 ||
[Analyze grammar]

sitayā sahitāḥ kāryā anye dugdhena nirmitāḥ |
nārikelaphalaiścā'nye vṛkṣaniryāsanirmitāḥ || 22 ||
[Analyze grammar]

badāmaiśca śubhāścā'nye tilaiśca kaṇabījakaiḥ |
īdṛśānmodakāṃścānyāṃstuṣṭyarthaṃ mama kārayet || 23 ||
[Analyze grammar]

arśoghnaṃ mocanīkaṃdaṃ tathā'rdraṃ karamardakam |
nāriṃgaṃ ciṃciṇīkaṃ ca kaṃkolaphalameva ca || 24 ||
[Analyze grammar]

daśāraṃ tripurījātaṃ śubhaṃ niṃbaphalaṃ bisam |
tiṃdūphalaṃ lavaṃgaṃ ca śrīphalaṃ tilakaṃ luti || 25 ||
[Analyze grammar]

valkalaṃ vaṃśakārīraṃ tathā kāyaphalaṃ balam |
drākṣāphalaṃ cūtaphalaṃ ramyaṃ kaṃṭakinīphalam || 26 ||
[Analyze grammar]

dhātrīphalaṃ śuktibhavaṃ phalamaṃbāḍavaṃ tathā |
raṃbhāphalaṃ pippalī ca marīcāśca manoharāḥ || 27 ||
[Analyze grammar]

śuddhasarṣapatailena lavaṇena suvedhitam |
tathā rājikayā viddhaṃ tribhirvarṣairghaṭe sthitam || 28 ||
[Analyze grammar]

evaṃvidhāni jātāni vyaṃjanāni ca mānada |
kartavyāni sahomāse mama prītikarāṇi vai || 29 ||
[Analyze grammar]

etādṛśe bhojane cedasāmarthyaṃ bhavedyadi |
evaṃ kāryaṃ tadā tena saṃkṣepeṇa śṛṇuṣva me || 30 ||
[Analyze grammar]

laḍḍūkamekaṃ ghṛtapūramekaṃ phenadvayaṃ kokarasatrayaṃ ca |
ghṛtaplutaṃ maṃḍakaṣoḍaśānāṃ vaṭāṣṭadāyī narakaṃ na paśyet || 31 ||
[Analyze grammar]

āḍhakaṃ suciraparyuṣitaṃ ca dugdhaṃ khaṃḍasya ṣoḍaśapalāni śaśiprabhasya |
sarpiṣpalaṃ madhupalaṃ maricaṃ dvikarṣaṃ śuṃṭhyāḥ palārdhamathavā'rdhapalaṃ caturṇām || 32 ||
[Analyze grammar]

ślakṣṇe paṭe lalanayā mṛdupāṇighṛṣṭāṃ karpūradhūlidhavalīkṛtabhāṃḍasaṃsthām |
etāṃ śubhāṃ rasavatīṃ prakaroti yo vai kāmāndadāmi sakalānmanujasya tasya || 33 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ dvitīye vaiṣṇavakhaṇḍe brahmaviṣṇusaṃvāde mārgaśīrṣamāhātmye naivedyavidhikathanaṃnāma navamo'dhyāyaḥ || 9 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 9

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: