Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

brahmovāca |
puṃḍraṃ katividhaṃ kāryaṃ prabrūhi mama keśava |
puṃḍrāṇāṃ śravaṇe'tīva kautukaṃ mama jāyate || 1 ||
[Analyze grammar]

śrībhagavānuvāca |
śṛṇu putra pravakṣyāmi puṃḍraṃ ca trividhaṃ smṛtam |
tulasīmṛtsnayā sārdhaṃ śrīgopīcaṃdanena ca || 2 ||
[Analyze grammar]

haricaṃdanataḥ kāryaṃ puṃḍraṃ tatra vicakṣaṇaiḥ |
śrīkṛṣṇatulasīmūlamṛdamādāya bhaktimān |
dhārayedūrdhvapuṃḍrāṇi haristatra prasīdati || 3 ||
[Analyze grammar]

gopīcaṃdana māhātmyaṃ nibodha gadato mama || 4 ||
[Analyze grammar]

yo mṛttikāṃ dvāravatīsamudbhavāṃ kare samādāya lalāṭapaṭṭake |
karoti nityaṃ nara ūrdhvapuṃḍraṃ kriyāphalaṃ koṭiguṇaṃ tadā bhavet || 5 ||
[Analyze grammar]

kriyāvihīnaṃ yadi mantrahīnaṃ śraddhāvihīnaṃ yadi kālavarjitam |
kṛtvā lalāṭe yadi gopicaṃdanaṃ prāpnoti tatkarmaphalaṃ sadā'vyayam || 6 ||
[Analyze grammar]

gopīcaṃdanasaṃbhavaṃ suruciraṃ puṃḍraṃ lalāṭe dvijo nityaṃ dhārayate yadi pratidinaṃ rātrau divā sarvadā |
yatpuṇyaṃ kurujāṃgale ravigrahe māgha prayāge tathā tatprāpnoti tato'dhikaṃ mama gṛhe saṃtiṣṭhate devavat || 7 ||
[Analyze grammar]

yasmingṛhe tiṣṭhati gopicaṃdanaṃ bhaktyā lalāṭe manujo bibharti cet |
tasmingṛhe'haṃ nivasāmi sarvadā śriyānvitaḥ kaṃsanihā caturmukha || 8 ||
[Analyze grammar]

yo dhārayedddvāravatīsamudbhavāṃ mṛtsnāṃ pavitrāṃ kalikalmaṣāpahām |
nityaṃ lalāṭe mama mantrasaṃyutāṃ yamaṃ na paśyedapi pāpasaṃyutaḥ || 9 ||
[Analyze grammar]

yasyāṃ'takāle suta gopicaṃdanaṃ bāhvorlalāṭe hṛdi mastake ca |
prayāti loke kamalāpatermama gobālaghātī yadi brahmahā syāt || 10 ||
[Analyze grammar]

grahā na pīḍyaṃti na rakṣasāṃ gaṇā yakṣāḥ piśācoragabhūtanāyakāḥ |
lalāṭapaṭṭe suta gopicaṃdanaṃ saṃtiṣṭhate yasya mama prabhāvāt || 11 ||
[Analyze grammar]

ūrdhvapuṃḍramṛjuṃ saumyaṃ lalāṭe yasya dṛśyate |
sa caṃḍālo'pi śuddhātmā pūjya eva na saṃśayaḥ || 12 ||
[Analyze grammar]

asnāto yaḥ kriyāḥ kuryādaśuciḥ pāpasaṃyutaḥ |
gopīcaṃdanasaṃparkātpūto bhavati tatkṣaṇāt || 13 ||
[Analyze grammar]

aśucirvāpyanācāro mahāpāpaṃ samācaret |
śucireva bhavennityamūrdhvapuṃḍrāṃ'kito naraḥ || 14 ||
[Analyze grammar]

matpriyārthaṃ śubhārthaṃ vā rakṣārthaṃ caturānana |
matpūjāhomake caiva sāyaṃ prātaḥ samāhitaḥ |
madbhakto dhārayennityamūrdhvapuṃḍraṃ bhavāpaham || 15 ||
[Analyze grammar]

ūrdhvapuṃḍradharo martyo mriyate yadi kutracit |
śvapāko'pi vimānastho mama loke mahīyate || 16 ||
[Analyze grammar]

ūrdhvapuṃḍradharo martyo yadā yasyānnamaśnute |
tadā viṃśatkulaṃ tasya narakāduddharāmyaham || 17 ||
[Analyze grammar]

vīkṣyā'darśe jale vā'pi yo vidadhyātprayatnataḥ |
ūrdhvapuṇḍraṃ mahābhāga sa yāti paramāṃ gatim || 18 ||
[Analyze grammar]

anāmikā śāṃtidoktā madhyamā'yuṣkarī bhavet |
aṃguṣṭhaḥ puṣṭidaḥ proktastarjanī mokṣadāyinī || 19 ||
[Analyze grammar]

gopīcaṃdanakhaṃḍaṃ tu yo dadāti ca vaiṣṇave |
kulamaṣṭottaraṃ tena tāritaṃ vai bhavecchatam || 20 ||
[Analyze grammar]

yajño dānaṃ tapo homaḥ svādhyāyaḥ pitṛtarpaṇam |
vyarthaṃ bhavati tatsarvamūrdhvapuṇḍravinākṛtam || 21 ||
[Analyze grammar]

yaccharīraṃ manuṣyāṇāmūrdhvapuṇḍravinākṛtam |
tanmukhaṃ naiva paśyāmi śmaśānasadṛśaṃ hi tat || 22 ||
[Analyze grammar]

ūrdhvapuṇḍraṃ prakurvīta matsyakūrmādidhāraṇam |
kuryādviṣṇuprasādārthaṃ mahāviṣṇoratipriyam || 23 ||
[Analyze grammar]

yatpunaḥ kalikāle tu matpurīsaṃbhavāṃ mṛdam |
matsyakūrmāṃ'kitaṃ cihnaṃ gṛhītvā kurute naraḥ || 24 ||
[Analyze grammar]

dehe tasya praviṣṭaṃ māṃ jānīhi tridaśottama |
tasya me nāṃtaraṃ kiṃcitkartavyaṃ śreya icchatā || 25 ||
[Analyze grammar]

mamāvatāracihnāni dṛśyaṃte yasya vigrahe |
martyo martyo na vijñeyaḥ sa nūnaṃ māmakī tanuḥ || 26 ||
[Analyze grammar]

pāpaṃ sukṛtarūpaṃ tu jāyate tasya dehinaḥ |
mamā'yudhāni dṛśyaṃte likhitāni kalau yuge || 27 ||
[Analyze grammar]

ubhābhyāmapi cihnābhyāṃ yoṃ'kito matsyamudrayā |
kūrmayā māmakaṃ tejo vikṣiptaṃ tasya vigrahe || 28 ||
[Analyze grammar]

śaṃkha ca padmaṃ ca gadāṃ rathāṃgaṃ matsyaṃ ca kūrmaṃ racitaṃ svadehe |
karoti nityaṃ sukṛtasya vṛddhiṃ pāpakṣayaṃ janmaśatārjitasya || 29 ||
[Analyze grammar]

nārāyaṇāyudhairnityaṃ cihnito yasya vigrahaḥ |
pāpakoṭiprayuktasya tasya kiṃ kurute yamaḥ || 30 ||
[Analyze grammar]

śaṃkhoddhāre ca yatproktaṃ vasatā koṭijanmabhiḥ |
tatphalaṃ labhate śaṃkhe pratyahaṃ dakṣiṇe bhuje || 31 ||
[Analyze grammar]

yatphalaṃ puṣkare proktaṃ puṇḍarīkākṣadarśanāt |
śaṃkhopari kṛte padme tatphalaṃ koṭisaṃmitam || 32 ||
[Analyze grammar]

vāme bhuje gadā yasya likhitā dṛśyate kalau |
gadādharo gayāpuṇyaṃ pratyahaṃ tasya yacchati || 33 ||
[Analyze grammar]

yaccānaṃdapure proktaṃ cakrasvāmisamīpataḥ |
gadācakre ca likhite tatphalaṃ liṃgadarśane || 34 ||
[Analyze grammar]

mamāyudhāṃ'kitaṃ dehaṃ gopīcandanamṛtsnayā |
prayāgādiṣu tīrtheṣu sa gatvā kiṃ kariṣyati || 35 ||
[Analyze grammar]

yadāyadā prapaśyeta dehaṃ śaṃkhādicihnitam |
tadātadā prasannohaṃ pāpaṃ tasya dahāmi vai || 36 ||
[Analyze grammar]

tiṣṭhate yasya dehe tu ahorātraṃ dine dine |
śaṃkhacakragadāpadmalikhitaṃ sa madātmakaḥ || 37 ||
[Analyze grammar]

nārāyaṇāyudhairyuktaṃ kṛtvātmānaṃ kalau yuge |
yatpuṇyaṃ karma kurute merutulyaṃ na saṃśayaḥ || 38 ||
[Analyze grammar]

śaṃkhāyudhāṃ'kito bhaktyā yaḥ śrāddhaṃ kurute suta |
vidhihīnaṃ tu saṃpūrṇaṃ pitṝṇāṃ dattamakṣayam || 39 ||
[Analyze grammar]

yathā'gnirdahate kāṣṭhaṃ vāyunā preṣito bhṛśam |
tathā dahyaṃti pāpāni dṛṣṭvā ma āyudhāni vai || 40 ||
[Analyze grammar]

mama nāmāṃkitāṃ mudrāmaṣṭākṣarasamanvitām |
śaṃkhādisvāyudhairyuktāṃ svarṇaraupyamayīmapi || 41 ||
[Analyze grammar]

dhatte bhagavato yastu kalikāle viśeṣataḥ |
prahrādasya samo jñeyo nānyathā mama vallabhaḥ || 42 ||
[Analyze grammar]

yasya nārāyaṇī mudrā dehaṃ śaṃkhādicihnitam |
dhātrīphalaiḥ kṛtā mālā tulasīkāṣṭhasaṃbhavā || 43 ||
[Analyze grammar]

dvādaśākṣaramaṃtrastu niyuktāni kalevare |
āyudhāni ca viprasya matsamaḥ sa ca vaiṣṇavaḥ || 44 ||
[Analyze grammar]

śaṃkhāṃkitatanurvipro bhuṃkte vai yasya veśmani |
tadannaṃ svayamaśnāmi pitṛbhiḥ saha putraka || 45 ||
[Analyze grammar]

kṛṣṇāyudhāṃ'kitaṃ dṛṣṭvā sanmānaṃ na karoti yaḥ |
dvādaśābdārjitaṃ puṇyaṃ bāṣkaleyāya gacchati || 46 ||
[Analyze grammar]

kṛṣṇāyudhāṃ'kito yastu śmaśāne mriyate yadi |
prayāge yā gatiḥ proktā sā gatistasya mānada || 47 ||
[Analyze grammar]

mamā'yudhaiḥ kalau nityaṃ maṃḍito yasya vigrahaḥ |
tatrā'śramaṃ prakurvaṃti vibudhā vāsavādayaḥ || 48 ||
[Analyze grammar]

yaḥ karoti ca me pūjāṃ mama śastrāṃkito naraḥ |
aparādhasahasrāṇi nityaṃ tasya harāmyaham || 49 ||
[Analyze grammar]

kṛtvā kāṣṭhamayaṃ biṃbaṃ mama śastraiḥ sucihnitam |
yo vā aṃkayate dehaṃ tatsamo nāsti vaiṣṇavaḥ || 50 ||
[Analyze grammar]

aṣṭākṣarāṃ'kitā mudrā yasya dhātumayī kare |
śaṃkhapadmādibhiryuktā pūjyate'sau surāsuraiḥ || 51 ||
[Analyze grammar]

dhṛtā nārāyaṇī mudrā prahrādena purā kare |
vibhīṣaṇena balinā dhruveṇa ca śukena ca |
māṃdhātrā hyaṃbarīṣeṇa mārkaṃḍeyamukhairdvijaiḥ || 52 ||
[Analyze grammar]

śaṃkhādicihnitaiḥ śastrairdehaṃ kṛtvā ca mānada |
evamārādhya māṃ prāptaṃ samīhitaphalaṃ mahat || 53 ||
[Analyze grammar]

gopīcaṃdanamṛtsnayā likhito yasya vigrahaḥ |
śaṃkhacakrādipadmāṃ'ko dehe tasya vasāmyaham || 54 ||
[Analyze grammar]

sauvarṇaṃ rājataṃ tāmraṃ kāṃsyamāyasameva ca |
cakraṃ kṛtvā tu medhāvī dhārayīta vicakṣaṇaḥ |
dvādaśāraṃ tu ṣaṭkoṇaṃ valitrayavibhūṣitam || 55 ||
[Analyze grammar]

evaṃ sudarśanaṃ cakraṃ kārayīta vicakṣaṇaḥ |
upavītādivaddhāryāḥ śaṃkhacakragadāḥ sadā || 56 ||
[Analyze grammar]

brāhmaṇaiśca viśeṣeṇa vaiṣṇavaiśca viśeṣataḥ |
upavītaṃ śikhā yadvaccakraṃ lāṃchana saṃyutam || 57 ||
[Analyze grammar]

cakralāṃchanahīnasya viprasya viphalaṃ bhavet |
mama cakrāṃ'kito dehaḥ pavitra iti vai śrutiḥ || 58 ||
[Analyze grammar]

cakrāṃ'kitāya dātavyaṃ havyaṃ kavyaṃ vicakṣaṇaiḥ |
mama cakrāṃ'kakavacamabhedyaṃ devadānavaiḥ |
ajeyaḥ sarvabhūtānāṃ śatrūṇāṃ rakṣasāmapi || 59 ||
[Analyze grammar]

mama cakrāṃ'kakavacaṃ śarīre yasya tiṣṭhati |
nā'śubhaṃ vidyate tasya gṛhaputrādikasya hi || 60 ||
[Analyze grammar]

dakṣiṇe ca bhuje vipro bibhṛyādvai sudarśanam |
savye ca śaṃkhaṃ bibhṛyāditi vedavido viduḥ || 61 ||
[Analyze grammar]

tattanmaṃtreṇa maṃtrajñaḥ pratiṣṭhāpya pṛthakpṛthak || 62 ||
[Analyze grammar]

lalāṭe ca gadā dhāryā mūrdhni cāpaṃ śarastathā |
naṃdakaṃ caiva hṛnmadhye śaṃkhacakre bhujadvaye || 63 ||
[Analyze grammar]

tasmātsarvaprayatnena cakrādīndhārayetsadā |
dhāraṇānantaraṃ brūyāttatra caivaṃ dvijottamaḥ || 64 ||
[Analyze grammar]

putramitrakalatrādiryaḥ kaścinmatparigrahaḥ |
saha dehena sarvo'sau viṣṇuprītyai mayā'rpitaḥ || 65 ||
[Analyze grammar]

paścātsvadharmamāsthāya tiṣṭhedājīvanaṃ mama |
bhaktyā cāvyabhicāriṇyā sarvadā'ptamanorathaḥ || 66 ||
[Analyze grammar]

śaṃkhacakrāṃkitaṃ dṛṣṭvā ye niṃdaṃti narādhamāḥ |
avalokya mukhaṃ teṣāmādityamavalokayet |
śrīkṛṣṇanāma coccārya śuddho bhavati nānyathā || 67 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśātisāhasryāṃ saṃhitāyāṃ dvitīye vaiṣṇavakhaṇḍe brahmaviṣṇusaṃvāde gopīcandanādiśaṃkha cakrādyāyudhadhāraṇatattanmudrādhāraṇaprakārakathanaṃnāma tṛtīyo'dhyāyaḥ || 3 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 3

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: