Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

brahmovāca |
tvayokto vidhisaṃyukto mārgaśīrṣo madāpanaḥ |
ko vidhistasya deveśa sarvaṃ me brūhi keśava || 1 ||
[Analyze grammar]

śrībhagavānuvāca |
rātrāvante samutthāya upaspṛśya yathāvidhi |
namaskṛtyā guruṃ svīyaṃ saṃsmarenmāmataṃdritaḥ || 2 ||
[Analyze grammar]

sahasranāmabhirbhaktyā kīrtayedvāgyataḥ śuciḥ |
bahirgrāmātsamutsṛjya malamūtraṃ yathāvidhi || 3 ||
[Analyze grammar]

śaucaṃ kṛtvā yathānyāyamācamya prayataḥ śuciḥ |
daṃtadhāvanapūrvaṃ ca snānaṃ kṛtvā yathāvidhi || 4 ||
[Analyze grammar]

ādāya tulasīmūlamṛdaṃ tatpatrasaṃyutām |
mūlamaṃtreṇā'bhimaṃtrya gāyatryā vā mahāmate || 5 ||
[Analyze grammar]

maṃtreṇaivā'nuliptāṃgaḥ snāyādapsvaghamarṣaṇam |
anuddhṛtairuddhṛtairvā jalaiḥ snānaṃ vidhīyate || 6 ||
[Analyze grammar]

tīrthaṃ prakalpayedvidvānmantreṇā'nena mantravit |
oṃnamo nārāyaṇāyeti mūlamantra udāhṛtaḥ || 7 ||
[Analyze grammar]

darbhapāṇistu vidhinā ācāṃtaḥ purataḥ śuciḥ |
caturhastasamāyuktaṃ caturasraṃ samaṃtataḥ |
prakalpyā'vāhayedgaṃgāmebhirmaṃtrairvicakṣaṇaḥ || 8 ||
[Analyze grammar]

viṣṇupādaprasūtā'si vaiṣṇavī viṣṇudevatā |
trāhi nastvamaghādasmādājanmamaraṇāṃtikāt || 9 ||
[Analyze grammar]

tisraḥ koṭyo'rdhakoṭī ca tīrthānāṃ vāyurabravīt |
divi bhuvyaṃtarikṣe ca tāni te saṃti jāhnavi || 10 ||
[Analyze grammar]

naṃdinītyeva te nāma deveṣu nalinīti ca |
dakṣaputrī ca vihagā viśvagā yogināṃ matā || 11 ||
[Analyze grammar]

vidyādharī suprasannā tathā lokaprasādinī |
kṣemā ca jāhnavī caiva śāṃtā śāṃtipradāyinī || 12 ||
[Analyze grammar]

etāni puṇyanāmāni snānakāle sadā paṭhet |
sadā saṃnihitā tatra gaṃgā tripathagāminī || 13 ||
[Analyze grammar]

saptavārābhijaptena karasaṃpuṭayojitam |
mūrdhnā kṛtāṃjalirbhūyastricatuḥ paṃca sapta vā |
snānaṃ kuryānmṛdā tadvadāmaṃtryā'nuvidhānataḥ || 14 ||
[Analyze grammar]

aśvakrāṃte rathakrāṃte viṣṇukrāṃte vasundhare |
mṛttike hara me pāpaṃ yanmayā duṣkṛtaṃ kṛtam || 15 ||
[Analyze grammar]

uddhṛtā'si varāheṇa kṛṣṇena śatabāhunā |
namaste sarvabhūtānāṃ prabhavā'raṇi suvrate || 16 ||
[Analyze grammar]

evaṃ snātvā tataḥ paścādācamya ca vidhānataḥ |
utthāya vāsasī śukle kūle vai paridhāya ca || 17 ||
[Analyze grammar]

ācamya tapayeddevānpitṝṃścaiva ṛṣīṃstathā |
niṣpīḍya vastramācamya dhautavastreṇa veṣṭitaḥ || 18 ||
[Analyze grammar]

vimalāṃ mṛttikāṃ ramyāmādāya dvijasattama |
mantreṇaivā'bhimaṃtryā'tha lalāṭādiṣu vaiṣṇavaḥ |
dhārayedūrdhvapuṇḍrāṇi yathāsaṃkhyamataṃdritaḥ || 19 ||
[Analyze grammar]

brahmandvādaśapuṇḍrāṇi brāhmaṇaḥ satataṃ vahet |
catvāri bhūbhṛtāṃ putra puṇḍrāṇi dve viśāṃ smṛte |
ekaṃ puṃḍraṃ ca nārīṇāṃ śūdrāṇāṃ ca vidhīyate || 20 ||
[Analyze grammar]

lalāṭa udare caiva vakṣo vai kaṇṭhakūbare |
kukṣyorbāhvoḥ karṇayośca pṛṣṭhe trike ca vai śiraḥ |
tilakā dvādaśa proktā brāhmaṇasya sadā'nagha || 21 ||
[Analyze grammar]

lalāṭe hṛdi bāhvośca kṣātraḥ puṃḍrāṇi dhārayet |
lalāṭe hṛdaye vaiśyo bhāle vai śūdrayoṣitām || 22 ||
[Analyze grammar]

lalāṭe keśavaṃ dhyāyennārāyaṇamathodare |
vakṣaḥsthale mādhavaṃ ca goviṃdaṃ kaṇṭhakūbare || 23 ||
[Analyze grammar]

viṣṇuṃ ca dakṣiṇe kukṣau bāhau ca madhusūdanam |
trivikramaṃ karṇamūle vāmanaṃ vāmapārśvake || 24 ||
[Analyze grammar]

śrīdharaṃ vāmabāhau ca hṛṣīkeśaṃ ca karṇake |
pṛṣṭhe tu padmanābhaḥ syāttrike dāmodaraṃ nyaset || 25 ||
[Analyze grammar]

tatprakṣālanatoyena vāsudevaṃ tu mūrdhani |
evaṃ kāryaṃ brāhmaṇasya kṣatriyasyopadhārayet || 26 ||
[Analyze grammar]

lalāṭe keśavaṃ dhyāyeddhṛdaye mādhavaṃ tathā |
bāhvośca ubhayorvatsa smaredvai madhusūdanam || 27 ||
[Analyze grammar]

kṣatriyasya vidhiḥ prokto vaiśyakṛtyaṃ niśāmaya |
lalāṭe keśavaṃ dhyāyeddhṛdaye mādhavaṃ tathā || 28 ||
[Analyze grammar]

yoṣicchūdrau smaretāṃ ca keśavaṃ bhāladeśake |
anena vidhinā kuryātpuṃḍrāṇi mama tuṣṭaye || 29 ||
[Analyze grammar]

śyāmaṃ śāṃtikaraṃ proktaṃ raktaṃ vaśyakaraṃ tathā |
śrīkaraṃ pītamityāhuḥ śvetaṃ mokṣakaraṃ śubham || 30 ||
[Analyze grammar]

ekāṃtino mahābhāgāḥ sarvalokahite ratāḥ |
sāṃ'tarālaṃ prakurvaṃti puṇḍraṃ haripadākṛtim || 31 ||
[Analyze grammar]

madhye chidreṇa saṃyuktametaddhi harimaṃdiram |
ūrdhvaṃ saumyamṛjuṃ sūkṣmaṃ supārśvaṃ sumanoharam || 32 ||
[Analyze grammar]

niraṃtarālaṃ yaḥ kuryādūrdhvapuṃḍraṃ dvijā'dhamaḥ |
sa hi tatra sthitaṃ lakṣmyā saha māṃ ca vyapohati || 33 ||
[Analyze grammar]

acchidramūrdhvapuṃḍraṃ tu ye kurvaṃti dvijādhamāḥ |
tairlalāṭe śunaḥ pādaṃ nikṣiptaṃ vai na saṃśayaḥ || 34 ||
[Analyze grammar]

tasmācchidrānvitaṃ puṃḍraṃ mahacchidraṃ śubhānvitam |
dhārayedbrāhmaṇo nityaṃ harisālokyasiddhaye || 35 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ dvitīye vaiṣṇavakhaṇḍe brahmaviṣṇusaṃvāde mārgaśīrṣamāhātmye tripuṃḍradhāraṇavidhikathanaṃnāma dvitīyo'dhyāyaḥ || 2 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 2

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: